पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् शनद्वयोः । भल्लातक्या स्त्रियां भल्ली' इति मे - | त्वात् । पूर्ववत् ॥ (५) ॥ ॥ पञ्च 'महिषस्य ॥ दिनी ॥ (३) ॥*॥ भालयते । 'भल आभण्डने' चुरादिराकु- स्त्रियां शिवा भूरिमायगोमायुमृगधूर्तकाः ।. स्मीयः । -भालयति - इति मुकुटचिन्त्यः ॥ ( ४ ) ॥ॐ॥ च- 'त्वारि 'भालु' इति ख्यातस्य ॥ सृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः ॥ ५ ॥ १८८ गण्डके खड्गखजिनौ । गण्डेति ॥ गच्छति । ‘गम्ऌ गतौ' (भ्वा०प०अ० ) । ‘अमन्ताङ्कः’ (उ० १।११४) | खार्थे कन् (५॥३।७५ ) । यद्वा प्रभेदयोः । अवच्छेदेऽन्तराये च गण्डकी सरिदन्तरे' इति मिनोति । ‘डुमिञ् प्रक्षेपणे' ( खा० उ० से० ) । ‘कृवापा- (उ० १ १ ) इत्युण ॥ (३) ॥ॐ॥ मृगेषु धूर्त इव ‘संज्ञायां स्त्रियामिति ॥ शिवः शिवा वा देवताऽस्त्यस्याः । अर्श- शिवा क्रोष्ट भवेदामलकी शिवा' इति शाश्वताच्छृगालेऽपि आद्यच् (५|२|१२७) । शकुनावेदकत्वात् । 'शिवः किल: स्त्रीलिङ्गः । चतुष्पदां द्विलिङ्गता वक्ष्यते । तदपवादोऽयम् ॥ गण्डति संहृतो भवति । ‘गडि वदनैकदेशे' (भ्वा० प० से ० ) (9) ॥॥ भूरयो माया यस्य ॥ (3) ॥ ॥ गां विकृतां वाचं बुल् (३।१।१३३ ) ‘गण्डकः पुंसि खड्ने यात संख्याविद्या• विश्वमेदिन्यौ ॥ (१) ॥*॥ खडति । 'खड मेदने' (चु०प० से॰) । ‘छापूखडिभ्यः कित्’ ( उ० ११ १२४) इति गन् । ‘खड्गो गण्डकाङ्गासिबुद्धमेदेषु गण्डके' (इति विश्वमेदिन्यौ) । (२) ॥*॥ खङ्गः शृङ्गमस्त्यस्य । इनिः (५/२/११५ ) । ‘खड्गी ना गण्डके मञ्जुघोषे खड्गधरे त्रिषु' ( इति मेदिनी ) ॥ ( ३ ) ॥ * ॥ त्रीणि 'गंडा' इति ख्यातस्य || तुलापो महिषो वाहद्विषत्का सरसैरिभाः ॥ ४ ॥ लुलेति ॥ लुडति पङ्के । ‘लुड संश्लेषे' ( तु०प० से ० ) । नोति । ‘आप्ऌ व्याप्तौ’ ‘इगुपध-' (३।१।१३५ ) इति कः । डलयोरेकत्वम् । आ (स्वा० प० अं० ) । अच् (३|१| १३४) । लुलश्वासावापश्च । यद्वा । लुड्यन्ते । 'लुड विलोडने' ( ) भिदायडू ( ३।३।१०४) । लुला विलोडिता आपो येन । ‘लुल विमर्दने’ इति सौत्रो धातुर्वा ॥*॥ ('लुलायैः' इति ) अन्तस्थयकारान्तपाठे बाहुलकादाय प्रत्ययः – 'लु. 'लिकुलिकषिभ्य आयः' - इति मुकुटलिखितसूत्रमुज्ज्वलद- तादिषु न पश्यामः । यद्वा अयते । 'अय गतौ' (भ्वा० आ० से ० ) । अच् ( ३।१।१३४ ) । लुलश्वासावयश्च ॥ (१) ॥॥ महति, मयते, बा । 'मह पूजायाम्' (भ्वा०प० से० ) । ‘अविमह्योष्टिषच्’ ( उ० १९४५ ) । यद्वा मंहते । 'महिङ् वृद्धौ ' ( भ्वा० आ० से ० ) । आगमशासनस्यानित्यत्वान्न नुम् । 'टिहा-' (४|१११५) इति ङीप् ॥ ( २ ) ॥ ॥ वाहानां द्विषन् । वाहेषु द्विषन् वा । 'सप्तमी' (२|१|४० ) इति योगविभागात् समासः ॥ (३) ॥ ॥ के जले आसरति । 'सृ गतौ' (भ्वा० आ० अ० ) | अच् ( ३ | १ | १३४ ) | यद्वा ईषत् सरति । स्थूलकायत्वात् । 'ईषदर्थे च' ( ६ | ३ | १०५ ) इति कोः कादेशः ॥ (४) ॥*॥ सीरोऽस्त्येषाम् । इनिः (५॥२) - ११५ ) । सीरिणां कर्षकाणामिभ इव । शकन्ध्वादिः ( वा ० ६।१।९४)। प्रज्ञाद्यण् (५॥४॥३८ ) । यद्वा 'सीरोऽर्कहलयोः पुंसि’ ( इति मेदिनी ) । सीरस्य सूर्यस्य इभ इव | पुत्रवाहन- सर्गे' ( तु०प० अ० ) । बाहुलकात् कालन् । न्यङ्कादिः कन्’ (५॥३।७५ ) ॥ (४) ॥ ॥ सृजति मायाम् | 'सृज वि. ( ७१३१५३ ) । असृगू आलाति वा । कः (३।२।३ ) । पृषोद- रादिः (६।३।१०९) ॥ ॥ ‘तालव्या अपि दन्त्याश्च शम्बशम्ब- रशूकराः । रशनापि च जिह्वायां शृगालः कलशोऽपि च इति शभेदः । शृङ्गं न लाति । पूर्ववत् । 'शृगालो वञ्चके | दैत्ये शृगालं डमरे विदुः' इति विश्वः ॥ ( ५ ) ॥ ॥ वञ्चयते 'वधु प्रलम्भने ' ( चु० आ० से ० ) । वुल् (३।१।१३३ ) |-- वञ्चयति —- इति मुकुटोक्तिश्चिन्त्या । आकुस्मीयस्य वश्वेरात्मने- पदित्वात् | 'वञ्चकस्तु खले धूर्ते गृहबभ्रौ च जम्बुके' ( इति मेदिनी ) ॥ (६) ॥*॥ कोशति । 'कुश आह्वाने' (भ्वा०प० से० ) । 'सितनि- ' ( उ० १९६९) इति तुन् । 'तृज्वत् क्रोष्टुः' (७१/९५ ) ॥ (७) ॥*॥ ‘फे' इत्यव्यक्तं रौति । मितद्वादि- वात ( बा० ३।२।१८० ) डुः ॥ (८) ॥ * ॥ ‘फे' इत्यव्यक्तो रखोऽस्य । 'गुहारूपं वृषमेरुः फेरवस्तारवः शिवा । सूकरो- इतिरुजः फेरुः श्वभीरुर्मण्डलाहितः' इति साहसाङ्कः ॥ (९) ॥*॥ जमति । ‘जमु अदने' (भ्वा०प० से ० ) । मृगय्वादिः ( उ० ११३७ ) | - मितवादित्वात् (वा० ३१२११८० ) डः, बुक्च— इति मुकुटश्चिन्त्यः । यिलोपप्रसङ्गात् । बुकोऽप्रसङ्गाच ॥ * ॥ उल्लूकादित्वात् (उ० ४४१) जम्बूकच | 'खरोष्ट्रकपिज म्बूकवायसाजम्बरो यमः' इति वाचसतिः ॥ (१०) ॥*॥ दश 'जम्बुकस्य' ॥ ओतुर्विडालो मार्जारो वृषदंशक आखुभुक् । • १ तथा च प्रयोगो दृश्यते 'खुरविधुत धरित्रीचित्रकायो लुलाय:' इति - इति मुकुटः ॥ ओतुरिति ॥ अवति विष्ठाम् आखभ्यो गृहम् वा 'अव रक्षणादौ ' ( भ्वा०प० से ० ) ‘सितनि–’ ( उ० १।६९ ) इति तुन् । 'ज्वरत्वर- ' ( ६|४|२० ) इत्यूठौ । दीर्घः ( ६।१। १०१ ) गुणः ( ७७३१८४ ) ॥ ( १ ) ॥ ॥ वेडति | विज्यते, ११८ ) इति कालन् । 'विडालो नेत्रपिण्डे स्याद्वृषदंशकके वा | ‘विड आक्रोशे' (भ्वा० ) । 'तमिविशिविडि' ( उ० १| पुमान्' ( इति मेदिनी ) ॥ ( २ ) ॥ * ॥ मार्टि मुखम् । 'मृज् शुद्धौ ' ( अ० प० से ० ) । 'कजिसृजिभ्यां चित्' ( उ० ३।