पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिंहादिवर्ग: ५ ] ल्युः (३।१।१३३ ) ॥ (२) ॥ ॥ द्वे 'तेंदुआवाघ' इति ख्यातस्य — इत्यन्ये । 'हुण्डातर' इति ख्यातस्य -- इति मुकुटः ॥ व्याख्यासुधाख्यव्याख्यासमेतः । १८७ ३१५७ ) लवेन गच्छति । 'गमञ्च' ( ३।२।४७ ) इति खच् । 'खना डिवा' ( वा० ३१२१३८ ) || डित्त्वाभावे 'लवंगमः' च । 'प्लवंगमञ्च मण्डूके तथा शाखामृगेऽपि च ' ( इति मे- दिनी) (२) ॥ ॥ 'अन्येष्वपि -' ( वा० ३।३।४८ ) इति डः । 'प्लवगः कपिभेकयोः । अर्कसूते' इति हैमः ॥ (३) ॥ * ॥ शाखाचारी मृगः पशुः । शाकपार्थिवादिः वा० २। १।७८) ॥ (४) ॥ ॥ वलीयुक्तं मुखमस्य । वली मुखेऽस्य - इति वा ॥ (५ ) ॥ ॥ मर्कति । 'मर्क' धातुर्ग्रहणे । 'शकादि- भ्योऽटन्' ( उ० ४/८१ ) मुकुटस्तु - मर्केः सौत्राद्गत्यर्था रादित्वाद्विकल्पितणिच: 'शकादिभ्योऽटन्' – इत्याह । तच्चि- न्यम् । मर्केश्चौररादित्वाभावात् । यदपि - म्रियते । 'जटम- र्कटौ' इति मृडोऽटन्ककारश्चान्तादेशः इत्युक्तम् । तदपिं निर्मूलत्वादुपेक्ष्यम् ॥ ( ६ ) ॥ * ॥ वने भवं फलादि । अण् ( ४ | ३ १५३ ) वानं राति । 'रा आदाने' (अ०प० अ० ) 'आतोऽनुप ' ( ३१२१३ ) इति कः । वानम् । 'वा गत्यादौ' ( अ० प० से ० ) । संपदादि क्विप् (वा० ३।३।१०८ ) । वि गमनेऽपि नृणाति बालकम् । 'नृ नये' ( क्या० प० से० ) अच् (३॥ १ ॥ १३४) । वा किंचित् नरो वा ॥ (७) ॥*॥ 'की' इति शब्दमीष्टे | 'ईश ऐश्वर्ये' (अ० आ० से० ) 'मूलविभुजा - ' ( वा० ३।२।१५ ) इति कः । यद्वा कस्य वायो- रपत्यम् । 'अत इन्’ (४|१|९५ ) | किर्हनुमान् ईशो यस्य || (८) ॥ * ॥ वनमोकोऽस्य ॥ (९) ॥ ॥ नव 'वानरस्य' ॥ मथ भल्लुके ॥ ३ ॥ वरेति ॥ वरं श्रेष्ठमाहन्ति । 'अन्येभ्योऽपि ' ( वा० ३।२।१०१ ) इति डः । ‘वराहो नाणके किरौ । मेघे मुस्ते गिरौ विष्णौ' इति हैमः ॥ (१ ) ॥ * ॥ सवनम् | ‘धूङ् प्राणि- गर्भविमोचने' ( अ० आ० से ० ) । संपदादिः ( वा० ३ | ३।१०८ )। सुवं प्रसवं करोति | 'कृञो हेतु - ' ( ३१२ | २०) इति टः ॥ * ॥ 'तालव्या अपि दन्त्याश्च शम्बशूकरपांशवः' इति शभेदः । शूकोऽस्त्यस्य | खररोमत्वात् । रः । यद्वा शूकं राति । ‘रा आदाने’ (अ० प० अ० ) । 'आतोऽनुप-' (३॥२॥३) इति कः । यद्वा 'शू' इति ध्वनिं करोति | अच् ( ३ | १।१३४ )। टः (३।२।२०) वा ॥ (२) ॥ ॥ घर्षति । ‘धृषु संघर्षे' (भ्वा०प० से ० ) | तिच् (३|३|१७४) | 'वृष्टिः स्त्री घर्षणस्पर्धाविष्णुकान्तासु ना किरौ' इति विश्वः ॥ (३) ॥ॐ॥ कोलति पीनत्वात् । 'कुल संस्त्याने' (भ्वा०प० से ०) । अच् ( ३ | १ | १३४ ) । यद्वा कोलन्त्यङ्गान्यत्र | 'हलच' (३|३|१२१) इति घम् । ‘कोलो मेलक उत्सङ्गेऽङ्कपाल्यां चित्रके किरौ । कोलं च बदरे कोला पिप्पल्यां चव्यमेषजे' इति हैमः ॥ (४) ॥ * ॥ पोत्रं मुखाग्रमस्त्यस्य । 'अतः -' (५॥२॥११५) इतीनिः ॥ (५) ॥*॥ किरति । ‘कॄ विक्षेपे' ( तु० प० से ० ) । 'इगुपध- ' ( ३ | १ | १३५ ) | इति कः ॥ * ॥ 'किरिः' इति पाठे बाहुल- कात् कि । ( 'अथ किरः किरिः । भूदारः शूकरः' इति अथेति ॥ भहते | 'भल्ल हिंसायाम्' ( भ्वा० आ० से ० ) | हैमः) ॥ (६) ॥*॥ केटति । 'किट गतौ ' ( भ्वा०प० से ० ) । बाहुलकादुः । 'संज्ञायां कन्' (५|३|७५ ) | यत्तु मुकुटेन 'इगुपधात् कित्' ( उ० ४|१२० ) । किटति - इति मुकुट- 'यूकादयश्च' इति सूत्रमुक्तम् । तदुज्वलदत्तादौ न दृश्य- चिन्त्यः । किटेस्तौदादिकत्वाभावात् ॥ (७) ॥ * ॥ दंष्ट्रास्त्यस्य । ते । – भल्लति —— इत्युक्तिः खामिमुकुटयोश्चिन्त्या ॥॥ उलू- ब्रीह्यादीनिः (५।२।११६) ॥ (८) ॥ * ॥ घोणा नासास्य | कादित्वात् ( उ० ४|४१ ) दीर्घमध्योऽपि । 'भल्को को नीत्यादिः (५|३|११६ ) ॥ (९) ॥ ॥ स्तब्धानि रोमाणि | भल्ल इत्युल्लूकादयश्च सः' इति पुरुषोत्तमः ॥ ॥ प्रज्ञायणि यस्य ॥ (१०) ॥*॥—क्रुड़ति । 'क्रुड घनत्वे' ( तु०प० (५४१३८) 'भालूक' 'भालुक' च ॥ (१) ॥ ॥ ऋणो- से० )। अच् (३।१।१३४ ) - इति मुकुटः । तन्न कुटादि- त्वाद्रुणाप्रसङ्गात् । कुडनम् । घञ् ( ३१३।१९ ) । क्रोडोऽस्या- स्ति । अर्श आद्यच् ( ५।३।१२७) ॥ (११) ॥*॥ भुवं दार- यति । ‘कर्मण्यण्’ (३।२।१ ) ॥ (१२) ॥ ॥ द्वादश 'सूक- | ऋक्षाच्छभल्लभालूका ॥ |ति । 'ऋक्ष हिंसायाम् ' ( स्वा०प० से ० ) | अच् ( ३ ॥ १॥ १३४ ) । 'ऋक्षः पर्वतभेदे स्यालके शोणके पुमान् | कृत- वेधनेऽन्यलिङ्गं नक्षत्रे च नपुंसकम्' ( इति मेदिनी ) । —ऋ· क्षति - इति स्वामी चिन्त्यः । ऋक्षेः सौवादिकत्वात् ॥ (२) ॥ ॥ अच्छ आभिमुख्येन भलते | अच् ( ३।१।१३४ |-- भल्लति – इत्युक्तिः स्वामिमुकुटयश्चिन्त्या |||| संघातविगृही- तमिदं नाम । 'अच्छः स्फटिकभल्लूकनिर्मलेष्वच्छमव्ययम् । रस्य' ॥ आभिमुख्ये' ( इति मेदिनी ) । ( ‘भल्लः स्यात् पुंसि भल्लूके वराहः सूकरो घृष्टिः कोलः पोत्री किरः किटिः । दंष्ट्री घोणी स्तब्धरोमा क्रोडो भूदार इत्यपि ॥ २ ॥ कपिप्लवंगप्लवगशाखामृगवलीमुखाः । मर्कटो वानरः कीशो वनौकाः केति ॥ कम्पते । ‘कपि चलने’ (भ्वा० आ० से ० ) | ‘कुण्ठिकम्प्योर्नलोपश्च’ ( उ० ४।१४४ ) इतीन् । 'कपिन सि- हके शाखामृगे च मधुसूदने' इति विश्वमेदिन्यौ ॥ ( १ ) ॥ ॥ प्लवनम् । ‘प्लुङ् गतौ’ (भ्वा० आ० अ० ) । 'ऋदोरप्' ( ३॥ १ - 'दधति कुइरभाजां यत्र भल्लकयूनाम् इति प्रयोगात् इति स्वामिमुकुटौ | २-'अच्छमल्ल परिषद्विहरन्ती' इत्यमिनन्दः - इति मुकुटः ।