पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् १८६ ‘निष्टायामनिटः’ ( ७।३।५३ ) इति वार्तिकाश्च । 'पूगः क्रमु | सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः केसरी हरिः । कसंघयोः' इति हैमः ॥ (२) ॥ * ॥ कामति । 'क्रमु पादवि- क्षेपे' (भ्वा०प० से ० ) । बाहुलकादुः 'संज्ञायां कन्' (५) ३।७५) । 'क्रमुकस्तु पुमान् भद्रमुस्तके ब्रह्मदारूणि । फले कार्पासिकायाश्च पट्टिकालोध्रपूगयो: ' ( इति मेदिनी ) ॥ (३) ॥ ॥ गुवन्त्यनेन | संसकत्वात् । 'गु पुरीषोत्सर्गे' ( तु०प० अ० ) । 'पिनाकादयश्च' ( उ० ४११५ ) इति साधुः । यत्तु मुकुटः-~~चाहुलकाद्गुणाभाव इति । तन्न । अस्य कुटादित्वात् ॥ * ॥ 'गुवाकोऽपि च गूवाकः' इति तारपालः । तत्र बाहु- लकाद्दीर्घः ॥ (४) ॥*॥ खमिन्द्रियमाकाशं वा पिपर्ति । 'पू पालनपूरणयो: ' ( जु०प० से० ) । मूलविभुजादिकः (वा० ३॥ २१५ ) । 'उदोष्ठ्यपूर्वस्य' ( ७११/१०२ ) | यत्तु – अचि ( ३।१।१३४) उत्वम् ( ७/१|१०२) आह मुकुटः | तन | ‘इत्वोत्वाभ्यां गुणवृद्धी-’ ( ७७१ | १०२ ) इति वार्तिकविरोधा- तू । यदपि – 'पूरी आप्यायने ' ( दि० आ० से ० ) - इत्ययं धातुरुपन्यस्तः । तदपि न । 'खपूरः' इति रूपप्रसङ्गात् । ( 'खपुर: क्रमुके भद्रमुस्तकेऽलसकेsपि च ' इति मेदिनी ) ॥ (५) ॥ * ॥ पञ्च 'पूगवृक्षस्य' 'सोपारी' इति ख्यातस्य ॥ अस्य तु । फलमुद्देगम् अस्येति ॥ अस्य पूगस्य । उद्गतो वेगोऽस्मात् । स्रंसक - त्वात् । उद्विजन्तेऽनेन । ‘ओविजी-' ( तु० आ० से ० ) । 'ह. लश्च' (३।३।१२१) इति घञ् ॥ (१) ॥ ॥ एकं 'क्रमुकफ- लस्य' || सिंह इति ॥ सिञ्चति । 'षिच क्षरणे' (तु० उ० अ० ) । 'सिञ्चेः संज्ञायां हनुमौ कश्च' ( उ० ५१६२ ) । यद्वा हिनस्ति | 'हिसि हिंसायाम् (रु०प० से ० ) अच् (३।१।१३४ ) | पृषो दरादिः (६।३।१०९) । 'सिंहः कण्ठीरवे राशौ सत्तमे चोत्त- |रस्थितः । सिंही तु कण्टकार्यां स्यात्' ( इति मेदिनी ) | 'सिंही स्वर्भानुमातरि । वासाबृहत्योः क्षुद्रायाम् ' ( इति हैमः ) ॥ (१) ॥*॥ मृगाणामिन्द्रः ॥ (२) ॥ ॥ पञ्चते | ‘पचि विस्ता- रे' (भ्वा० आ० से ० ) पञ्चं विस्तृतमास्यमस्य । यद्वा मुखं पा- दाश्च पञ्च आस्यानीव यस्य | युद्धे मुख्यत्वात् ॥ (३) ॥ ॥ हृ- रिणी पिङ्गले अक्षिणी यस्य । 'बहुव्रीहौ -' (५१४|११३) इति षच् ॥ (४) ॥ * ॥ केसराः स्कन्धबालाः सन्त्यस्य । 'अतः - ' (५॥ २|११५ ) इतीनि: । 'केसरी तुरगे सिंहे पुंनागे नागकेसरे' ( इति मेदिनी ) ॥ ॥ केचित् ( केसरी ) इति तालव्योषम- मध्यमाहुः । के वारि शिरसि वा शीर्यते । 'शू हिंसायाम्' (त्रया० प० से० ) । 'ऋदोरप्' ( ३।३।५७ । 'हलद- न्तात् - ' ( ६।३।९ ) इत्यलुक् । सोऽस्त्यस्य । इन् (५॥२॥ ११५ ) ॥ (५) ॥ * ॥ हरति । 'अच इः' (उ १३९ ) । 'हरिश्चन्द्रार्कवाताश्वशुकभेकयमाहिषु । कपौ सिंहे हरेऽजेंऽशौ शक्रे लोकान्तरे पुमान् | वाच्यवत् पिनहरितोः' ( इति मेदिनी ) ॥ (६) ॥ * ॥ षट् 'सिंहस्य' ॥ शार्दूलद्वीपिनौ व्याघ्रे ४| एते च हिंतालसहितास्त्रयः ॥ १६९ ॥ खर्जूरः केतकी ताली खर्जूरी च तृणद्रुमाः । शार्द्विति ॥ शारयति । ' हिंसायाम्' (क्या० प० से ० ) | स्वार्थणिचः किप् । दूयते । 'दूङ् परितापे' ( दि० आ० | से० ) | अन्तर्भावितण्यर्थः । बाहुलकाल्लक् । यद्वा शृणाति । पिजाद्यूलच् ( उ० ४९०) बाहुलका हुक्मृद्धी । 'शार्दूलो एत इति ॥ एते नालिकेराद्या स्त्रयो हिंतालेन चतुर्थेन | राक्षसान्तरे । व्याघ्रे च पशुभेदे च सत्तमे तूत्तरस्थितः ' सहिताः खर्जूरायाश्च चत्वारः । तृणजातीया द्रुमाः शाक - | ( इति मेदिनी ) ॥ ( १ ) ॥ * ॥ द्वौ वर्णौ ईयते । 'इङ् गतौ' पार्थिवादिः (वा० २।११७८ ) हीनोऽल्पस्तालः | पृषोदरादिः ( दि० आ० अ० ) । बाहुलकात पो गुणाभावश्च । द्वीपाकार- (६।३।१०९) ॥ (१) ॥ * ॥ खर्जति ‘खर्ज व्यथने' (भ्वा० रेखावत्त्वाद् द्वीपं चर्मास्यस्य । 'अतः - ' (५/२/११५ ) प० से ० ) । ‘खर्जिपिञ्जादिभ्य ऊरोलचौ ' ( उ० ४४९० ) इतीनिः ॥ (२) ॥ * ॥ व्याजिघ्रति | ‘घ्रा गन्धोपादाने' इत्यूरः । ‘खर्जूरं रूप्यफलयोः खर्जूरः कीटवृक्षयोः' ( इति ( भ्वा०प०अ० ) 'व्याङि प्रातेश्च जातौ ? ( उ० ५/६३ ) हैमः ) ॥ (१) ॥ ॥ 'जातेरस्त्री - (४|१|६३ ) इति ङीष् । इति कः । यद्वा 'आतचोपसर्गे' ( ३|१|१३६ ) इति कः | गौरादिः (४१॥४१ ) वा । 'वनखजूरी' इति ख्याता ॥ 'पाघ्रा - ' ( ३।१।१३७ ) इति शोन | 'जिघ्रः संज्ञायाम् -' (१) ॥*॥ केतयति । कित निवासे ( भ्वा०प० से ० ) । कुन् ( वां ० ३ | १ | १३७ ) इति निषेधात् । 'व्याघ्रः स्यात्पुंसि (उ० २।३२) ण्वुल् (३।१।१३४) वा गौरादिः (४१४१) ॥ शार्दूले रक्तैरण्डकरजयोः । श्रेष्ठे नरादुत्तरस्थः कण्टकार्या ( १ ) ॥ ॥ तालयति । 'तल प्रतिष्ठायाम्' चुरादिः । अच् तु योषिति' ( इति मेदिनी ) ॥ ३ ॥ ॥ त्रीणि 'वाघ' इति (३|१|१३४) | जातित्वात् (४११९६३) गौरादित्वात् (४|१| ख्यातस्य || ४१) वा ङीष् ॥ (१) || 'तृणद्रुमभेदानां पृथक्' एकैकम् ॥ इति वनौषधिवर्गविवरणम् ॥ तरक्षुस्तु मृगादनः ॥ १ ॥ तरेति ॥ तरं गतिं मार्ग वा क्षिणोति । 'क्षिणु हिंसा: याम्' ( त० उ० से ० । मितवादिडः ( वा० ३।२।१८० ) ॥ (१) ॥* मृगमति । 'अद भक्षणे' (अ० १० अ० )