पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ 'स्फाथी-' (उ० २११३) इत्यादिमा रक् ॥ ॥ प्रज्ञाद्यणि (५॥ ४।३८)। पौण्ड्रः । 'पुण्ड्रेऽक्षौ पुण्ड्रकः सेव्यः पौण्ड्रको ऽतिरसो मधुः' इति वाचस्पतिः । 'पुण्ड्रो दैत्यविशेषेक्षुभे- दयोरतिमुक्तके । ( चित्रे कृमौ पुण्डरीके पुंभूम्नि नीबृदन्तरे ॥ ) (इति मेदिनी) ॥ (१) ॥*॥ कान्तं रसमृच्छति । 'ऋ गतौ' (भ्वा० प० अ०) । 'कर्मण्यण् (३|२|१) | स्वार्थे कन् (५|३| ७५) ण्वुल् (३।१।१३३) वा ॥ (२) ॥ * ॥ द्वे 'इक्षुभेदस्य' ॥ स्याद्वीरणं वीरतरम् अमरकोषः । [ द्वितीयं काण्डम् तन्न । स्वामिग्रन्थेऽदर्शनात् 'अवदीयते दाहोऽनेन' इति स्वामिना व्याख्यातत्वाच्च ॥ ॥ केचित्तु – 'अवदाहेष्टम्' 'काप- थम्' इति नामद्वयमाहुः । 'लामज्जकं लघुलयमवदाहेष्टकापथे । अवदानमिन्द्रगुप्तमवदाहेष्टकापथे' इति वाचस्पतिः ॥ (९) ॥ ॥ इष्टं कापथमस्य । अधोवायुकरत्वात् । यद्वा इष्ट. केव दृढः पन्था यस्य, इष्टकायामपि पन्था यस्य, इति वा ॥ (१०) ॥ * ॥ दश 'वीरणमूलस्य' 'खश' इति ख्यातस्य ॥ |नलादयस्तृणं गर्मुच्छ्यामाकप्रमुखा अपि ॥ १६५ ॥ स्यादिति ॥ विं पक्षिणमीरयति । ल्युः (३।१।१३४ )। युच् (उ० २१७८) वा । - विशिष्टजनमीरयति । 'शूर वीर नलेति ॥ तृणजातयः | तृप्यते । 'तृणु अदने' (तं० उ० विक्रान्तौ’ (चु० आ० से० ) - इति मुकुटः | तन्न । विग्रह- से०) । घञ् (३।३।१९) । संज्ञापूर्वकत्वगुणो न । घञर्थे कस्तु प्रदर्शनधातूपन्यसनयोर्विरुद्धत्वात् ॥ (१) ॥ * ॥ अच् (३191 परिगणनान्न ॥ (१) ॥ ॥ गिरति, गीर्यते वा । ‘गृ निगरणे’ १३४) । अतिशयितं वीरम् । ‘द्विवचन -' (५/३१५७) इति ( उ० प० से ० ) | 'ग्रो मुटु च ' (उ० १९९५) इत्युतिः तरप्। ‘स्याद्वीरणे वीरतरं वीरश्रेष्ठे शवे च ना' (इति मेदिनी) ( ) ॥ (१) ॥*॥ श्यायते | ‘श्यैङ् गतौ’ (भ्वा० आ० ॥ (२) ॥ ॥ द्वे 'तृणभेदस्य' 'गॉडर' इति ख्यातस्य ॥ मूलेऽस्योशीरमस्त्रियाम् । अभयं नलदं सेव्यममृणालं जलाशयम् ॥ १६४ ॥ लामज्जकं लघुलयमवदाहेष्टकापथे । अ०) 'पिनाकादयश्च' ( उ० ४११५) इति साधुः । यद्वा श्यामं वर्णमकति । 'अक गतौ' ( भ्वा० प० से ० ) । अण् (३।२।१ ) ॥ * ॥ 'श्यामाकः श्यामकोऽपि च' इति हलायुधः । तत्र मूलविभुजादिके ( वा० ३१२१५) शकन्ध्वादित्वम् (वा० ६।१९४) बोध्यम् । यत्तु – 'श्यालधूभ्यो मकन्' - इत्याह मुकुटः । तन्न | तस्योणादिवृत्ताव दर्शनात् ( साँवा इति ख्यातः) ॥ (१) ॥ ॥ प्रमुखशब्दान्नीवारायाः | मुकुटस्तु- अनन्तराः कुशादयो व्यवहिताश्च कङ्गुकोद्रवादयो गृहीताः - इत्याह । कोद्रवादीनामेवं सति हविष्यत्वापातात् ॥ मूल इति ॥ वीरणस्य मूले | उश्यते । 'वश कान्तौ ( अ० प० से ० ) 'वशेः कित्' ( उ० ४।३१) इतीरन् ॥ (१) ॥ * ॥ न भयमस्मात् । 'अभया स्त्री हरीतक्यामुशीरे च नपुं- सकम् । निर्भये वाच्यलिङ्गः स्यात् ' ( इति मेदिनी ) ॥ (२) ॥ * ॥ नलं गन्धं ददाति, दयते वा । 'डुदाञ् दाने ( जु० प० अ० ), ‘द्रेङ् पाल्ने’ ( भ्वा० आ० अ० ) वा । 'आतो. ऽनुप–’ (३।२।३) इति कः । 'नलदं स्यात्पुष्परसोशीरमांसीषु न द्वयोः' ( इति मेदिनी ) ॥ (३) ॥ ॥ सेवितुमर्हम् । ‘षेत्र सेवने’ ( भ्वा० आ० से० ) । अर्हे ण्यत् (३।३।१६९) । 'सेव्यं क्लीबमुशीरे स्यात्सेवा पुनरन्यवत्' ( इति मेदिनी) ॥ (४) | || मृणालमिव | सादृश्येऽत्र नंञ् ॥ ॥ 'मृणालम् अप्यत्र' | 'मृणालं नलदे क्लीबं पुंनपुंसकयोबिंसे' (इति मेदिनी) ॥ (५) ॥*॥ जले आरोते | अच् (३।१।१३४) यद्वा जलो जड आशयो यस्य । 'जलाशयो जलाधारे स्यादुशीरे नपुंसकम्' (इति मेदिनी) ॥ (६) ॥ ॥ लाति दोषान् अच् (३।१।१३४) किप् (३।२।१७८) वा । ला मज्जा सारोऽस्य | कप् (५|४|१५४) इति मुकुटस्तु चिन्त्यः ॥ (७) ॥*॥ लङ्घते रोगान् । लज्यते वा भूस्थत्वात् । 'लघि गतौ' ( भ्वा० आ० से० ) । 'लङ्घिबह्योर्नलोपश्च' ( उ० १९२९) लघु लीयते । 'लीङ् श्लेषणे' ( दि० आ० अ० ) | अच् (३।१।१३४) समस्तं नाम ॥ ॥ व्यस्तमपि । 'लामज्जकं सुवासं स्यादमृणालं लयं लघु’ इति सुश्रुतः । ‘लामज्जकं सुनालः स्यादमृणालं लयं लघु' ॥ (८) ॥ * ॥ अवलीयते दाहोऽस्मात् । -अवदीयते दाहोऽनेन, इति - 'अवदानम्' इति तु खामी - इति मुकुटः । अस्त्री कुशं कुथो दर्भः पवित्रम् ॥ अस्त्रीति ॥ कौ शेते । 'अन्येभ्योऽपि - (वा० ३।२।१०१ ) इति डः । यद्वा कुश्यति । 'कुशिर श्लेषे' ( । 'इगुपध- ' (३।१।१३५) इति कः । 'कुशो रामसुते द्वीपे पापिष्ठे योॠमत्तयोः | कुशी फाले कुशो दर्भे कुशा वल्गा कुशं जले' इति हैम: ) ॥ ( १ ) ॥ ॥ कुथ्यति । 'कुथ पूतीभावे' ( भ्वा०प० से०) 'इगुपध-' (३|१|१३५) इति कः | - 'कुथति' इति खाम्युक्तविग्रहश्चिन्त्यः । 'कुथः स्त्रीपुंसयोर्वर्णे कम्बले पुंसि बर्हिषि ' ( इति मेदिनी ) ॥ (२) ॥ ॥ दृभ्यते | 'दृभी ग्रन्थे' ( तु० प० से ० ) | घन् ( ३।३।१९) ॥ (३) ॥॥ पूयतेऽनेन । 'पुवः संज्ञायाम्' (३।२।१८५) इतीत्रः । 'पवित्रं वर्षणे कुशे । ताम्रे पयसि च क्लीबं मेध्ये स्यादभिधे- यवत्' ( इति मेदिनी ) ॥ ( ४ ) ॥ ॥ चत्वारि 'दर्भ विशे- षस्य' ॥. अथ कत्तृणम् । पौरसौगन्धिकध्यामदेवजग्धकरौहिषम् ॥ १६६ ॥ अथेति ॥ कुत्सितं तृणम् । 'तृणे च जातौ' (६।३।१०३) इति कोः कदादेशः । ('कत्तृणं तृणभित्पृश्योः' इति मेदिनी)