पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । मङ्कते । 'मकि मण्डने' (भ्वा० आ० से ० ) अरः | आगमशा- ॥ (३) ॥७॥ त्रीणि 'शरस्य' 'सरहरी' इति ख्यातस्य || स्त्रस्यानित्यत्वान्न नुम् । 'मस्करमस्करिणौ वेणुपरिव्राजकयोः' (६।१।१५४) इति सुट् ॥ (९) ॥ * ॥ तेजयति शस्त्रमग्निं वा । नडस्तु धमनः पोटगलः नन्यादिल्युः (३।१।१३४।) । युच् (उ० २।७८) वा ॥ (१०) १३४) ॥ (१) ॥ ॥ धमति | ‘धम ध्वाने’ सौत्रः। ध- नड इति ॥ नडति 'नड गहने' ( ) । अच् (३।१। ॥ * ॥ दश 'वेणोः' ॥ म्यते वा 'बहुलम् -' (उ० २१७८) इति युच् । यत्तु - ‘ध्मो धमश्च' इति नप्रत्ययो धमादेशश्च - इत्याह मुकुटः | तन । उज्वलदत्तादिष्वेतत्सूत्रस्यादर्शनात् । कुनूप्रकरणे दर्शनात् । सौ- त्रधातुना गतार्थत्वाच्च । 'धमनो नले । क्रूरे भस्त्राध्मापके च धमनी कंधरा शिरा | हरिद्रा च ' इति हैमः ॥ ( २ ) ॥*॥ पोटेन संश्लेषेण । गलति 'गल अदने' (भ्वा० प० से ० ) । सवणे (चु० आ० से ० ) अच् ( ३ | १ | १३४ ) । 'अथ पोटगल पुंसि नले च काशमत्स्ययोः' (इति मेदिनी) (३) ॥*॥ त्रीणिः 'धमनस्य' 'नलः' इति ख्यातस्य ॥ अथो काशमस्त्रियाम् ॥ १६२॥ । वेणवः कीच कास्ते स्युर्ये स्वनन्त्यनिलोद्धताः ॥१६१॥ वेणेति ॥ ये वेणवोऽनिलेनोद्धतास्ताडिताश्चालिता वा शब्दा- यन्ते । चीकति । चीक़यते वा । शब्दायते । 'चीक मर्षणे' (चु० उ० से ० ) । ‘चीकयतेराद्यन्त विपर्ययश्च' ( उ० ५/३६) इति घुन् । – पृषोदरादित्वात् (६।३।१०९) आद्यन्तविपर्ययश्च - इति मुकुटः । तद् उक्तसूत्रादर्शनमूलकम् । यद्वा 'की' इत्य- व्यक्तम् चकते। 'चक तृप्त्यादौ ' ( भ्वा० आ० से ० ) । अच् (३।१।१३४) । 'संज्ञायां कन्' (५/३/७५ ) कुन् ( उ० २१३२) वा । 'कीच' इत्यव्यक्तं कायति मूलविभुजादिकः (वा० ३।२।५ ) 'अन्येभ्योऽपि - ' ( वा० ३।२।१०१ ) इति डो वा । 'कीचको दैत्यभिद्वाताहत सखनवंशयोः' ( इति मेदिनी ) ॥ (१) ॥*॥ एकम् 'वाताहतवेणूनाम् ॥ ग्रन्थिन पर्ववरुषी ग्रन्थिरिति ॥ ग्रन्थते 'ग्रथि कौटिल्ये' (भ्वा० आ० से०) 'सर्वधातुभ्य इन्' ( उ० ४|११८) 'ग्रन्थिस्तु प्रन्थिपर्णे ना बन्धे रुग्भेदपर्वणोः’ (इति मेदिनी) ॥ (१) ॥ ॥ पर्वति | ‘पर्व पूरणे' (भ्वा० प० से ० ) । बाहुलकारकनिन् । 'पर्व क्ली महे ग्रन्थौ प्रस्तावे लक्षणान्तरे । दर्शप्रतिपदोः संधौ विषुवत्प्रभृतिष्वपि (इति मेदिनी) ॥ (२) ॥*॥ पिपर्ति' पालनपूरणयो:' (जु० प० से ० ) । 'अर्तिपृवपि - ' ( उ० २१११७) इत्युस् ॥ ॥ बाहु- लकादुप्रत्यये उदन्तोऽपि । 'मज्जा सारो, प्रन्थिः परुः, परागः कुसुम रेणु: ' इति पुंस्काण्डे रत्नकोषात् ॥ (३) ॥ * ॥ त्रीणि 'वंशादिग्रन्थेः' || गुन्द्रस्तेजनकः शरः । ग्विति ॥ गोदते । 'गुद क्रीडायाम् ' ( भ्वा० आ० से ० ) । बाहुलकाद्र | पृषोदरादिः (६|३|१०९ ) | 'गुन्द्रस्तेजनके स्त्री तु प्रियंगौ भद्रमुस्तके’ ( इति मेदिनी ) ॥ ( १ ) ॥*॥ तेज- यति। ‘तिज निशाने’ चुरादिः | बुल् ( ३ | १ | १३३ ) | कुन् (उ० २।३२) वा ॥ (२) ॥ * ॥ शृणाति | 'शु हिंसायाम्' (त्रया० प० से ० ) अच् (३।१।१३४) । 'शरस्तेजनके बाणे दध्यग्रे ना शरं जले' (इति मेदिनी) ॥ ॥ 'सुरस्तु मुञ्जो बाणाख्यो गुन्द्रस्तेजनकः शरः' इति वाचस्पतेर्दन्त्यादिश्च । सरति । 'सृ गतौ' ( भ्वा०प० से० ) | अच् (३।१।१३४) १–'संज्ञायां कन्' (५॥३॥७५) । क्हुन् । (उ० २१३२) वाइति लिखि- तमस्ति । तत्तु ककारत्रयश्रवणापत्त्या प्रक्षिप्तमिव भाति । चकधातोर्डप्र- त्यये कनः संगतावपि कुनः सर्वथाऽसंगतेः ॥ इक्षुगन्धा पोटगलः अथविति ॥ काशते । 'काट दीप्तौ' (भ्वा० आ० से ० ) । अच् (३ | १ | १३४) 'काशस्तृणे रोगभेदे' (इति हैमः) ४ 'काशीवाराणसीपुरी' (इति मेदिनी) । 'काशीकाशश्च तू- णवाचकः' इति शभेदः । गौरादिङीष् (४॥१॥४१) ॥ (१) ॥*॥ इक्षुवद्गन्धोऽस्याः । समासान्तविघेरनित्यत्वानेत्त्वम् (५॥४॥ १३५) । 'इक्षुगन्धा कोकिलाक्षे क्रोष्ट्रयां काशे च गोक्षुरे' (इति मेदिनी) ॥ (२) ॥ * ॥ (पोटगलो व्याख्यातः) ॥ (३) ॥ ॥ त्रीणि 'काशस्य' ॥ पुंभूमनि तु वल्वजाः | पुमिति ॥ वलते । 'वल संवरणे' (भ्वा० आर० से ० ) विप् (३।२।१७८) वजति । 'वज गतौ (भ्वा०प० से ० ) | अच् ( ३।१।१३४ ) वल् चासौ वजश्चा 'एको वल्वजः' इति ( १ ॥ २ ॥ ४५ सूत्रे ) भाष्यकारवचनादेकत्वेऽपि ॥ (१) ॥॥ एकम् 'वगइ' इति ख्यातस्य ॥ रसाल इक्षुः रसेति ॥ रसेनालति, अल्यते, वापूरयति पूर्यते, वा । 'अल भूषणादौ' (भ्वा०प० से ० ) | अच् (३ | १ | १३४) घञ् (३२३११९) वा । 'रसालं सिहके वोले रसालचेक्षुचूतयोः ( इति मेदिनी) ॥ (१) ॥ ॥ इष्यते | 'इष इच्छायाम्' ( तु० प० से ० ) 'इषेः क्सुः' (उ० ३११५७) । ( षढोः कः सि' (८।२।४१) ॥ (२) ॥ * ॥ द्वे 'इक्षोः' ॥ ॥ तद्भेदाः पुण्डूंकान्तारकादयः ॥ १६३ ॥ तदिति ॥ कोषकाराद्या आदिना गृह्यन्ते । 'इक्षुः कर्क- टको वंशः कान्तारो वेणुनिःसृतः । इक्षुरन्यः पौण्ड्कच रसालः सुकुमारकः’ । पुण्ड्यन्ते । ‘पुडि खण्डने' (भ्वा०प० से ० ) ।