पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ अमरकोषः । [ प्रथमं काण्डम् शृङ्गाररूपेण मनसि जायते स्म । 'सप्तम्यां जनेर्डः' ( ३।२। ९७ ) । 'तत्पुरुषे कृति ( ६ | ३११४ ) इत्यहुक् ॥ * ॥ लुकि तु न्ययोः । पुमान्हलायुधे दैत्यप्रभेदे वायसेऽपि च ) ॥ (१७) | 'मनोजः' ॥ ( १३ ) ॥ * ॥ कुसुमानीषवो यस्य ॥ ( १४ ) ॥ * ॥ सप्तदश 'बलभद्रस्य ॥ ल्युः (३।१।१३४) । (१६) | || बलमस्यास्ति | अर्शआद्यच् (५/२/१२७) । ( 'बलं गन्धरसे रूपे स्थामनि स्थौल्यसै- ॥ ॥*॥ नास्त्यन्यद्यस्मादनन्यो विष्णुः । ततो जातः । मनसो- इन्यस्मान्च जायते इति वा ॥ ( १५ ) ॥ ॥ पुष्पं धनुरस्य । ‘वा संज्ञायाम्' (५॥ ४॥ १३३ ) इत्यनङ् ॥ ॥ तदभावे सान्तः ( पुष्पधनुः ) अपि ॥ (१६) ॥ ॥ रतेः पतिः ॥ (१७) ॥ ॥ मकरो ध्वजोऽस्य ॥ (१८) ॥ ॥ आत्मना भवति । 'भुवः' ( ३।२।१७९ ) इति किप् ॥ (१९ ) ॥ * ॥ ब्रह्म तपः, से ० ) । ब्रह्माणं वा सुवति चालयति । 'घू प्रेरणे' ( तु० ‘अन्येभ्योऽपि -' ( ३।२।७६ ) इति क्विप् ॥ (२०) ॥ॐ॥ विश्व- स्मिन् केतुरस्य । ‘पताकायां युतौ केतुर्ग्रहोत्पातादिलक्ष्मसु इति साम्बपुराणात् 'ऋश्यकेतुः' अपि । ऋश्यो मृगविशेषः । इति रभसः ॥ * ॥ 'खड्गायुधोऽनिरुद्धः स्यात्तथा चैवर्यकेतनः’ 'एणः कुरङ्गमो रिश्यः स्यादृश्यश्चारुलोचनः' इति पुरु- षोत्तैमात् ॥ (२१) ॥ ॥ ‘आत्मभूर्ब्रह्मसूः कामः' इत्यमरमा- षापतिः' इति, ‘ब्रह्मसूस्त्वनिरुद्धः स्यात्' इति च बृहदमर- लादर्शनादिदं द्वयं कामस्य । 'अनिरुद्ध विश्वकेतुर्ब्रह्मसूरप्यु- शब्दार्णवाभ्याम्, 'ब्रह्मसूर्विश्वकेतुश्च विश्वक्सेनात्मजा- रमजः' इति भागुरेश ब्रह्मवादिचतुष्टयमनिरुद्धस्येत्यन्ये ॥ * ॥ एकविंशतिः 'कामस्य' ॥ मदनो मन्मथो मारः प्रधुस्रो मीनकेतनः । कंदर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः ॥ २५ ॥ संबरारिर्मनसिजः कुसुमेषुरनन्यजः । पुष्पधन्वा रतिपतिर्मकरध्वज आत्मभूः ॥ २६ ॥ ब्रह्मसूर्विश्वकेतुः स्यात् मदन इत्यादि ॥ मदयति । 'मदी हर्षग्लेपनयोः’ ( भ्वा० प० से० ) घटादिः । ल्युः (३।१।१३४ ) ( 'मदनः सिक्थके स्मरे। राढे वसन्ते धत्तूरे' ) ॥ ( १ ) ॥॥ मननं मत्=चेतना । संपदादि क्विप् (वा० ३१३११०८), । 'गमा- दीनां क्वौ' (बा० ६।४।४० ) इति नलोपः । ‘ह्रस्वस्य' (६।१। ७१ ) इति तुक् । मथतीति मथः । ‘मथे विलोडने’ (भ्वा० प० ० ) | अच् ( ३ | २ | १३४ ) | मतो मथः =मन्मथः । 'मन्मथः कामचिन्तायां कपित्थे कुसुमायुधे । यत्तु 'अनुदात्तोपदेश -' ( ६|४|३७ ) इत्यनुनासिकलोपः, इति स्वामिमुकुटावूचतुः । तन्न । किपो झलादित्वाभावात् ॥ (२) ॥ * ॥ म्रियन्तेऽनेन | करणे घञ् ( ३।३।१९ ) । मारयति वा । अच् ( ३।१।१३४ ) ( 'मारोऽनङ्गे मृतौ विघ्ने मारी चण्ड्यां जनक्षये' ) ॥ (३) ॥ ॥ प्रकृष्टं द्युम्नं बलमस्य ॥ (४) ॥ ॥ मीनशब्दो जलचरोपलक्षणार्थः । मीनो मकरः केतनं ध्वजो अनिरुद्ध उषापतिः । अनिरुद्ध इत्यादि ॥ न निरुद्धः ॥ ( १ ) ॥ ॥ उषायाः पतिः ॥ ॥ 'ऊषा बाणस्य पुत्री स्यादनिरुद्धगृहिण्युषा' इत्यजयात् ( ऊषापतिः) दीर्घादिरपि ॥ (२) ॥*॥ द्वे 'अनिरुद्धस्य' | लक्ष्मीः पद्मालया पद्मा कमला श्रीहरिप्रिया ॥२७॥ ८ यस्य ॥ (५) ॥ ॥ ‘कम्' इत्यव्यये कुत्सायाम् । कुत्सितो दर्पोऽस्य कंदर्पः । यद्वा कं सुखम् तत्र तेन वा दृप्यति । ‘दृप हर्षमोहनयॊः’ ( दि० प० अ० ) | पचायच् ( ३ | १ | १३४) ॥ (६) ॥ ॥ दर्पयति ॥ ण्वुल् ( ५/१/१३३ ) ॥ (७) ॥ * ॥ नास्त्यनमस्य । न अङ्गं ज्ञानमस्मादिति वा । 'अनङ्गो लक्ष्मीरित्यादि ॥ लक्षयति पश्यति नीतिज्ञम् । 'लक्ष मदनेऽनङ्गमाकाशमनसोरपि ॥ ( ८ ) ॥ ॥ काम्यतेऽ- दर्शनाङ्कनयोः' (चु०प० से ० ) । 'लक्षेर्मुट् च ' ( उणा० ३। नेन । 'पुंसि संज्ञायाम्' (३|३|११८) इति घः । ('कामः १६० ) इति ईप्रत्ययः, तस्य च मुट् । 'लक्ष्मीः संपत्तिशो- स्मरेच्छयोः पुमान् । रेतस्यपि निकामे च काम्येऽपि स्यान्न- भयोः । ऋछ्यौषधौ च पद्मायां वृद्धिनामौषधेऽपि च ॥ (१) पुंसकम् ) ॥ (९) ॥ ॥ पञ्च शरा अस्य । 'उन्मादनस्तापनश्च ॥॥ पद्ममालयोऽस्याः ॥ (२) ॥ ॥ पद्ममस्त्यस्याः | अर्श- शोषणः स्तम्भनस्तथा । संमोहनश्च कामस्य पञ्च बाणाः | आखच् (५॥२॥१२७ ) | 'पद्मोऽस्त्री पद्मके व्यूहे निधिसंख्या- प्रकीर्तिताः ॥ (१०) ॥ ॥ स्मरयत्युत्कण्ठयति 'स्मृ आन्तरेऽम्बुजे । ना नागे स्त्री फञ्जिकाश्रीचारटीपन्नगीषु च ॥ ध्याने' (भ्वा०प० अ० ) पचाद्यच् ( ३ | १ | १३४ ) । स्मर्य- (३) ॥ * ॥ कमलैवम् । 'कमलं सलिले ताम्रे जलजे क्लो- तेऽनेनेति वा । ‘पुंसि संज्ञायाम् (३|३|११८ ) इति (व्यो) नि भूषणे | मृगमेदे तु कमलः, कमला श्रीवरस्त्रियोः घः ॥ (११) ॥*॥ संधैरस्यारिः । 'क्लीवं तु संबरं नीवौ बौद्ध- ॥ (४) ॥ ॥ श्रयति हरिम् । 'क्किव्वचि - ( वा० ३।२।१७८) व्रतविशेषयोः । विशेषे पुंसि दैत्यस्य मत्स्यस्य हरिणस्य च ' इति इति क्विव्दीर्घौ । यत्तु मुकुटेन 'संप्रसारणनिषेधश्च' इत्यु - दन्त्यादौ रभसः ॥ ॥ 'शंवर सलिले पुंसि मृगदैत्यविशेषयोः क्तम् तच्चिन्त्यम् । श्रयतेस्तदविधानात् । यत्तु — श्रीयते . इति तालव्यादौ मेदिनीकारात् तालव्यादिरपि ॥ (१२) ॥ ॥ सर्वैः - इति विगृहीतम् । तन्न । क्विपः कृत्वेन कर्तरि विधा- नेन कर्मण्यसंभवात् ।बाहुलकस्य लगतिकगतित्वात् । १ - त्रिकाण्डशेषात् ॥ १-संवरण संवरः, इति मुकुटः ॥ २ - दैत्यानां शं कल्याणं वृणोति । 'शमि धातोः' (३१२११४) इत्यादिनाऽच् इत्यपि मुकुदः ॥