पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८० डित्यपि नलोपः । 'रजनी नीलिनीरात्रिहरिद्राजतुकासु च' (इति मेदिनी) ॥ (३) ॥ * ॥ जतु करोति | किप् (३॥२॥ १७८) ॥ (४) ॥ ॥ चक्रं चक्रमिव वा वर्तितुं शीलमस्याः । 'सुपि-' (३१२९७८) इति णिनिः ॥ ( ५ ) ॥ ॥ सम्यक् स्पृशति स्पृश्यते वा । 'स्पृश स्पर्शने' ( तु०प० से ० ) | ‘पदरुज-' (३।३।१६) इति घञ् | पचायच् (३|१|१३४) वा । कर्मणि घञ् (३।३।१९) वा ॥ (६) ॥*॥ षट् 'चक्रव- तिन्याः' 'चकवत' इति ख्यातस्य | । अमरकोषः । अथ राटी गन्धमूली शग्रन्थिकेत्यपि । कर्पूरोऽपि पलाशः | अथेति ॥ शटति | 'शट रुजादौ' ( भ्वा०प० से ० ) । अच् (३।१।१३३) गौरादिः (४॥ १॥४१) ॥ (१) ॥ ॥ गन्धं मूलमस्याः ॥ ( २ ) ॥*॥ षड् बहवो ग्रन्थयोऽस्याः ॥ (३) ॥ * ॥ कर्चति 'कर्च गतौ' ( ) । खर्जादित्वात् ( उ० ४ | ९०) ऊरः । 'कचूरः स्यात् पुमाशयां सुवर्णे तु नपुंसकम् ( इति मेदिनी) ॥*॥ 'कर्बुर:' अपि ॥ (४) ॥* पलम- नाति । 'अश भोजने' ( क्र्या० प० से ० ) । 'कर्मण्यण्' (३२२२१) पले मांसे आशा यस्य वा । 'पलाशः किंशुकः राटी । हरिद्वर्णो राक्षसश्च पलाशं छदने मतम्' इति हैमः ॥ (५) ॥ ॥ पञ्च 'शम्या:' 'कचूर' इति ख्यातस्य ॥ अथ कारवेल्लः कठिल्लकः ॥ १५४ ॥ [द्वितीयं काण्डम् पुंसि वल्मीककाकेन्दुकुलश्रेष्ठेषु कथ्यते' (इति मेदिनी) ॥ (१) ॥ ॥ पटति | 'पट गतौ' ( भ्वा० प० से ० ) । अन्तर्भावि- तेण्यर्थो वा । 'कपिगडिगण्डि-' ( उ० १९६६) इत्योलच् । 'पटोलं वस्त्रभेदे, नौषधौ ज्यौख्यां तु योषिति' (इति मेदिनी) ॥ ( २ ) ॥ * ॥ तिक्त एव | स्वार्थे कनू (५१३/७५) ॥ (३) ॥ ॥ पाटयति । 'पट गतौ' ( भ्वा० प० से ० ) । 'फलिपाटि - ' ( उ० १ | १८) इत्युः पटिरादेशश्च । 'पटुक्षे च नीरोगे चतुरेऽप्यभिधेयवत् । पटोले तु पुमान् क्लीबे छत्रा- लवणयोरपि' (इति मेदिनी) ॥ ( ४ ) ॥ ॥ चत्वारि 'पटो- लस्य' 'परवर' इति ख्यातस्य || अथ कुलकं पटोलस्तिक्तकः पटुः । अथेति ॥ कोलति । 'कुल संस्त्याने' (भ्वा०प० से ० ) । 'इगुपध- (३।१।१३५) इति कः | स्वार्थे कन् कुन् ( उ० २१३२) वा । 'कुलकं तु पटोले स्यात्संबद्ध श्लोकसंहतौ । १ – प्रथमोपात्तचरणस्तु विश्वे संभवति । चरमोपात्तचरणस्तु मेदि. भ्यामुपलभ्यते । हैमे तु मध्यस्थोऽपि नोपलभ्यते ॥ S. कूष्माण्डकस्तु कर्कारुः किति ॥ कु ईषद् ऊष्मा अण्डेषु बीजेषु यस्य । पित्त- लत्वात् । 'कूष्माण्ड्युमायां स्त्री, पुंसि कर्कारौ च गणान्तरे । भ्रूणान्तरे' (इति मेदिनी) ॥ (१) ॥ * ॥ कर्क शुक्लवर्णमृच्छति । ‘ऋ गतौ' ( भ्वा०प० अ० ) । बाहुलकादुण् ॥ (२) ॥ ॥ द्वे 'कूष्माण्डस्य' ॥ ईर्वारुः कर्कटी स्त्रियौ ॥ १५५ ॥ ईर्वेति ॥ ईरणं 'ईर गसौ' ( अ० आ० से ० ) | संप- दादिः (वा० ३।३।१०८) । ईरं वृणोति, वारयति वा । 'वृञ् वरणे' ( स्वा० उ० से० ) । बाहुलकांदण् । 'तुर्यखरा दिर् 'ईर्वारुः कर्कट्यां पठ्यते बुधैः' ॥*॥ हस्खादिरपि । 'उन्मत्तो (?) धुंस्तुर इर्वारु: कर्कटि: स्यात्' इति पुंस्काण्डे रत्नको- षात् ॥ * ॥ 'पर्वारुः' इति पाठे आङ् बोध्यः ॥ * ॥ ('उर्वारुक- मिव बन्धनात्' इति श्रुतेः पृषोदरादित्वेनादेरुत्वे 'उर्वारुः ' इति च ) ॥ (१) ॥ ॥ करं कटति | 'कटे वर्षादौ' ( भ्वा० प० से० ) | इन् ( उ० ४२११८) | शकन्ध्वादिः (वा० ६॥ १॥ ९४) । ङीष् (वा० ४११॥४१) वा ॥ (२) ॥*॥ द्वे ‘काकडी' इति ख्यातायाः ॥ इक्ष्वाकुः कटुतुम्बी स्यात् सुषवी च अथेति ॥ 'कारो वधे निश्चये च चलौ यत्ने यतावपि । ( तुषारशैलेऽपि पुमान् स्त्रियां दूल्यां प्रसेवके । सुकर्णकारि कायां च बन्धनागारबन्धयोः ) ( इति मेदिनी) । कारं वेल्लति । 'बेल चलने' (भ्वा० प० से० ) । 'कर्मण्यण' (३॥२॥१ ) ॥ (१) ॥*॥ कटति | ‘कटे वर्षावरणयोः' ( भ्वा०प० से ० ) । बाहुलकादिल्लः ॥ ॥ कठति । 'कठ शोके' (भ्वा०प० से० ) । अस्मादिल्लः, इत्यन्ये । खार्थे कन् (५१३१७५) । 'कठिल्लकस्तु पर्णासे वर्षाभूकारवेल्लयोः' इति विश्वमेदिनीन्यौ ॥ (२) ॥ ॥ । ईति ॥ इक्षुमाकरोति । मितादित्वात् (वा० ३।२।१८०) सुसुवति । ‘धू प्रेरणे’ ( तु॰ प० से ० ) | अच् (३ | १ | १३४ ) | ः | या छिकायां जातम् ‘इक्षु’ इति शब्दमकति । ‘अक ‘उपसर्गात्सुनोति–' (८|३|६५ ) इति षः । गौरादिः ( ४ १९४१) 'सुषवी कृष्णजीरके । कारवेल्ले च जीरे च' इति हैमः ॥ (३) ॥*॥ त्रीणि 'कारवेल्लस्य' 'करेला' इति गतौ ' ( भ्वा० प० से ० ) । बाहुलकादुण् । 'इक्ष्वाकुः कुटुम्ब्यां स्त्री सूर्यवंशनृपे पुमान्' ( इति मेदिनी ) ॥ (१) ॥ ॥ कटुश्वासौ तुम्बी च ॥ (२) ॥ ॥ द्वे 'कटु- तुम्ब्याः ॥ ख्यातस्य ॥ तुम्ब्यलावूरुमे समे । विति ॥ तुम्बति रुचिम् | 'तुवि अर्दने' (भ्वा० प० से ० ) | अच् (३२१११३४) | गौरादिः (४|११४१) । इन् ( उ० ४१११८) वा । ‘कृत् - ' ( उ० ४११९४५) इति वा ङीष् ॥ (१) ॥*॥ न लम्बते । 'लबि अवस्रंसने' (भ्वा० आं० से० ) । 'नञि लम्बेर्नलोपश्च' ( उ० १९८७) इत्यूर्णित् ।