पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । ॥ 'मुकूलकः' अपि-इत्यन्ये ॥ (१) ॥ ॥ कुं भूमिं बिभर्ति । सर्पे चारटीपथ्ययोः स्त्रियाम् (इति विश्वमेदिन्यौ) ॥ (१) 'संज्ञायां भृतृ ' (३।२।४६ ) इति खच् । 'खेच्च डिवा' (३॥ ॥ ॥ अति चरति | अच् (३।१।१३४) ॥ (२) ॥ ॥ पद्यते । २(३८) नियतः कुम्भः । 'प्रादयो गता -' (२/२/१८) इति 'पद गतौ' ( दि० आ० अ० ) । 'अर्तिस्तु - ' ( उ० ११ १४० ) समासः । 'निकुम्भः कुम्भकर्णस्य तनये दन्तिकौषधौ' ( इति | इति मन् ॥ ( ३ ) | || चारयति । 'शकादिभ्योऽटन्' ( उ० मेदिनी ) ॥ (२) ॥॥ दाम्यति । दम्यते वा । 'दमु उप- शमे’ ( दि० प० से० ) । ‘हसिमृग्रिण् - ' (उ० ३ १८६ ) इति तन् । स्वार्थे कन् (५॥३॥७५ ) | ‘दन्तोऽद्रिकट के कुञ्जे दश- नेऽथौषधौ स्त्रियाम्' ( इति मेदिनी ) ॥ ( ३ ) ॥ * ॥ प्रत्यची श्रेण्यस्याः । समासान्तानित्यवान्न कप् ॥ (४) ॥ ॥ उदुम्ब- रस्येव पर्णान्यस्याः । ‘पाककर्ण - (४|१|६४) इति ङीष् ॥ (५) ॥ * ॥ पञ्च 'वज्रदन्त्याः ॥ ४८८१) ॥ (४) ॥ * ॥ पद्मे चरितं शीलमस्याः । ‘सुपि–’ (३॥ २(७८) इति णिनिः ॥ (५) ॥ ॥ पञ्च 'पद्माकस्य ॥ काम्पिल्यः कर्कशञ्चन्द्रो रक्ताङ्गो रोचनीत्यपि १४६ अजमोदा तूम्रगन्धा ब्रह्मदर्भा यवानिका । केति ॥ कम्पिलाया अदूरभवः । संकाशादित्वात् (४| २९८०) ण्यः ॥ ॥ कम्पते । 'कपि किंचिञ्चलने' (भ्वा० आ० से० ) बाहुलका दिल्लः । 'प्रज्ञायण' (५१४१३८ ) | कंज पीलयति श्लेष्मघ्नत्वात् । 'पील प्रतिष्टम्मे' (भ्वा०प० से० ) | कंपूर्वात् 'इगुपध-' (३।१।१३५) इति कः । इति मुकुटः । अजेति ॥ अजं मोदयति । 'मुद हर्षे' (भ्वा० आ० से०) तन्न । ण्यन्तस्येगुपधत्वाभावात् । अण्यन्तादप्यणः प्रसङ्गाञ्च | ण्यन्तः । ‘कर्मण्यण्’ (३।२१) | अादित्वात् (४२११४) -इत्थं निर्यकारम् ( 'काम्पिल्लः' इति ) मन्यते - इत्येके टाप् | अजेन मोदते मोद्यते, वा | पचाद्यच् (३ | १ | १३४ ) | | ॥ ( १ ) ॥ * ॥ करे कशति । 'कश शब्दे' ( ) । पंचाद्यच् घञ् (३।३।१८) वा ॥ (१) ॥ * ॥ उम्रो गन्धोऽस्याः | 'उग्र गन्धा वचाक्षेत्रयवान्योरिछक्किकौषधौ' इति हैमः ॥ (२) ॥*॥ ब्रह्मणा दृभ्यते । ‘दृभि ग्रन्थे ' ( तु०प० से ० ) । घञ् ( ३।३।१९ ) । 'कर्तृकरणे कृता - ' (२|१|३२ ) इति समासः ॥ (३) ॥ ॥ दुष्टो यवः | ‘इन्द्रवरुण-' (४११९४९) इति ङीषा- नुकौ । इवार्थे (५।३।९६) खार्थे (५॥३१७५) वा कन् ॥ ॥ ('यमानिका' इति ) समकारपाठे यमेनानिति । 'अन प्राणने' ( अ० प० से ० ) | ण्वुल् ( ३॥ १।१३३) ॥ (४) ॥ ॥ 'यवा- नीद्वयस्य' द्वे द्वे नामनी । - चत्वारः पर्यायाः- इत्येके ॥ मूले पुष्करकाश्मीरपद्मपत्राणि पौष्करे ॥ १४५ ॥ ॥ (३|१|१३४) | अन्तर्भावितण्यर्थो वा । शकन्ध्वादिः (वा० ६ ॥ १ ॥ ९४ ) ॥ ( २ ) ॥ * ॥ चन्दति | 'चदि आह्लादने' ( भ्वा०प० से० ) 'स्फायितश्चि - ' ( उ० २११३) इति रक् । 'चन्द्रः कर्पूर- काम्पिल्लसुधांशुवर्णवारिषु' ( इति मेदिनी ) ॥ (३ ) ॥*॥ रक्तमङ्गमस्य । 'रक्ताङ्गस्तु महीसुते । कम्पिल्ले स्त्री तु जीवन्त्यां क्लींबं विद्रुमधीरयोः' ( इति मेदिनी ) ॥ ( ४ ) ॥ * ॥ रोचते । 'रुच दीप्तौ' ( भ्वा० आ० से ० ) | 'कृत्यल्युट -' (३।३।११३) इति ल्युट् । 'रोचनी कर्कशे स्त्रियाम्' ( इति मेदिनी ) ॥ * ॥ 'रेचनी' इति क्वचित् पाठः ॥ ( ५ ) ॥*॥ पक्ष 'रोचन्याः' 'कपीला' इति ख्यातायाः ॥ " प्रपुन्नाडस्त्वेडगजो दद्रुघ्नश्चक्रमर्दकः । पद्माट उर मूल इति ॥ पौष्करे मूळे, इत्यन्वयः | पुष्णाति, पुष्यति वा ‘पुष पुष्टौ' (. दि० प० अ०, क्या०प० से० ) । 'पुषः कित्' ( उ० ४१४) इति करन् । 'पुष्करं पङ्कजे व्योम्नि पयः करिकराग्रयोः । ओषधिद्वीपविहगतीर्थरागोरगान्तरे | पुष्करं तूर्यव च काण्डे खड्ङ्गफलेऽपि च' (इति विश्वः) ॥ (१) ॥ ॥ कश्मीरेषु भवम् । ‘तत्र भवः' ( ४ | ३१५३) इत्यण ॥ (३) ॥*॥ पद्मस्येव पन्त्रमस्य ॥*॥ 'पद्मवर्णम्' इति क्वचित् पाठः ॥ (३) ॥ ॥ त्रीणि 'पुष्करमूलस्य' | अव्यथाऽतिचरा पद्मा चाटी पद्मचारिणी । यश्च प्रपुन्नेति ॥ पुमांसं नाडयति । 'नड अंशे' चुरादिः । 'कर्मण्यण' (३|२|१) मस्यानुस्खारे (८/२|१२३) परसवर्णः (८४१५८) । प्रकृष्टः प्रगतो वा पुनाडः ॥ (१) ॥ ॥ एडो मेष एव गजो यस्य | भञ्जकत्वात् । यद्वा एलनम् । 'इल प्रक्षेपे स्वप्ने च' ( तु० प० से ० ) । घञ् ( ३ | ३ | १८ ) | डलयोरेक- त्वम् । एडे स्वप्ने गजति । 'गज मदे शब्दे च' (भत्रा०प० से० ) | अच् ( ३ | १ | १३४) ॥ (२) ॥ ॥ दनुं हन्ति । 'अम- नुष्यकर्तृके च' (३|२|५३) इति टक् । 'अपूर्वस्य' (८४ २२) इति नियमान्न णत्वम् / – क्षुम्नादित्वात् (८२४ | ३९ ) - आ० से ० ) | पचायच् ( ३ | १|१३४ ) | 'अव्यथो निर्व्यथे | इति मुकुंटस्तु चिन्त्यः ॥ (३) ॥ * ॥ चक्रं दद्धं मृगाति । 'मृद • अव्येति ॥ न व्यथते 'व्यथ दुःखसंचलनयोः' ( भ्वा० क्षोदे' ( क्या०प० से ० ) । 'कर्मण्यण् ' ( ३।२।१ ) | खार्थे वाइटति । 'अट गतौ' ( भ्वा० प० से ० ) । अणु (३।२।१ ) कन् (५॥३।७५) ॥_(४) ॥ * ॥ पद्ममिव पद्मां वा पद्मसमूहं ॥ (५) ॥॥ उरणस्य मेषस्याख्याऽस्य ॥*॥ उरणस्याक्षीवाक्षि १ - अत्र 'रूपासिद्धेश्व' इत्यपि पाठः || १ - अस्य वार्तिकस्य 'गमे: सुपि' इति प्रकरणपठितत्वेन 'विहंगः' इत्युदाहरणस्यैव भाष्यकृता दत्तत्वेन च गमेरेव विहितस्य खचो डित्त्वेन खचूसामान्यस्य हित्त्वाग्रहणे मानाभावः | तस्मात् - नि भृशं स्कुनाति विस्तारयति मूलम् । 'स्कुभिः सौत्रो धातुः' । ततोऽचि पृषो- रादि:- इति मुकुटोक्तं सम्यक् ॥ अमर० २३