पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ तिष्ठति । ‘सुपि–’। (३|२|४) इति कः | 'अम्बाम्ब -' (८ | ३।९७) । इति षत्वम् । 'अम्बष्ठो देशभेदेऽपि विप्राद्वेश्या- Suष्टयम्ललोण्यां स्यात्पाठायूथिकयोरपि' ( इति मेदिनी ) ॥ (४) ॥ ॥ अम्ललेभ्य ऊना। स्वार्थे (५|३|७५ ) | पृषोदरादित्वात् (६|३|१९) णः ॥ (५) ॥ ॥ पञ्च 'अम्ललोणिकायाः' 'लोनिजा' इति ख्यातायाः ॥ सहस्रवेधी चुक्रोऽस्लवेतसः शतवेध्यपि । कन् अमरकोषः । सहेति ॥ सहस्रं शतं वा वेधितुं शीलमस्य | 'विध विधाने' ( तु० प० से० ) । ‘सुपि- ' (३|२|७८) इति णिनिः ॥ (१) ॥॥ चुक्कयत्यनेन । ‘ऋजेन्द्र - ' ( उ० २१ २८) इति साधुः ॥ (२) ॥ ॥ अम्लश्चासौ वेतसश्च । नम्रत्वात् ॥ ( ३ ) ॥ * ॥ चत्वारि 'अम्लवेतसस्य' 'अम्लवेद्' इति ख्यातस्य ॥ नमस्कारी गण्डकाली समझा खदिरेत्यपि ॥ १४१ ॥ [ द्वितीयं काण्डम् रश्चिरजीवकः' इति रभसः ॥ (२) ॥ ॥ शृणाति । ‘न हिंसायाम् ( ऋया०] प० से ० ) ' शृणातेर्हस्वञ्च' ( उ० ११ १२६) इति गन् नुट् च । 'शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडा- म्यन्त्रके । विषाणोत्कर्षयोश्चाथ शृङ्गः स्यात्कूर्चशीर्षके । स्त्री विषायां स्वर्णमीन भेदयोर्ऋषभौषधौ' (इति मेदिनी) ॥ (३) ॥॥ ह्रस्वान्यज्ञान्यस्याः ॥ (४) ॥॥ जीवयति | ण्वुल् ( ३ | ११३३) | 'जीवकः प्राणके पीतसारकृपणयोरपि । कूर्च- शीर्षे च पुंसि स्यादाजीवे जीविका मता । त्रिषु से विनि वृद्ध्या- शीर्जीविनोराहितु ण्डिके' (इति मेदिनी) ॥ (५) ॥*॥ पश्च 'अष्टवर्गान्तर्गत जीवकस्य' इति मुकुटः ॥ | किराततिक्तो भूनिम्बोऽनार्यतिक्तः नमेति ॥ नमस्करणशीला | 'सुपि' (३१२१७८) इति णिनिः ॥ (१) ॥ ॥ गण्डेषु ग्रन्थिषु काली ॥ (२) ॥ * ॥ समङ्गति । 'अगि गतौ' ( भ्वा० प० से ० ) | अच् (३|१|| १३४ ) ॥ (३) ॥|| खदति | 'खद स्थैर्ये' (भ्वा०प० से ० ) | ‘अजिरशिशिर-~-’ (उ० ११५३) इति साधुः । 'खदिरा शाक- भेदे स्त्री ना चन्द्रे दन्तधावने' ( इति मेदिनी ) ॥ ( ४ ) ॥ ॥ चत्वारि 'खदिरायाः' 'हाताज़ोडी' इति ख्यातायाः । - नव 'लजालू' इति ख्यातस्य — इति मुकुटः ॥ जीवन्ती जीवनी जीवा जीवनीया मधुः स्रवा । जीवेति ॥ जीवति । ‘जीव प्राणधारणे' ( भ्वा०प० से० ) | शता ( ३ | २|१२४) । 'उगितच' (४|११६) इति । 'जीवन्ती जीवनीशम्योर्गुडूचीवन्दयोरपि ' ( इति मेदिनी ) ॥ (१) ॥*॥ जीव्यतेऽनया | 'करणा-' (३|३| ११७) इति ल्युट् | युच् (उ० २१३७) वा । 'जीवनी जी- वना चापि जीवन्तीभेदयोः क्रमात्' (इति मेदिनी) ॥ (२) ॥॥ जीवयति । पचाद्यच् (३|१|१३४) । 'जीवा जीवन्ति- कामौर्वीवचाशिजित भूमिषु । न स्त्री तु जीविते' ( इति मेदिनी ) ॥ (३) ॥॥ जीवनाय हिता | 'तस्मै हितम्' (५१११५) इति छः ॥ (४) ॥ ॥ मन्यते । 'मन ज्ञाने' ( दि० आ० अ० ) । 'फलिपाटि - ' ( उ० ११८) इत्युः धश्च । 'मधु पुष्परसे बौद्रे मद्ये ना तु मधुद्रुमे । वसन्तदैत्यभिच्चैत्रे स्याज्जीवन्त्यां तु योषिति’ ( इति मेदिनी ) ॥ (५) ॥ ॥ स्रवति । 'सु गतौ' ( भ्वा० प० से ० ) । अच् (३।१।१३४ ) ॥ * ॥ 'मधुस्रवा' इत्येकं नाम – इत्यन्ये ॥ ( ६ ) ॥ ॥ षट् 'जीवन्तिकायाः' गुर्जरदेशे 'दोडी' इति ख्यातायाः ॥ कुर्चशीर्षो मधुरकः शृङ्गहस्वाङ्गजीवकाः ॥ १४२ ॥ कूर्चेति ॥ कूर्चं श्मश्रु । तद्वच्छीर्षमस्य ॥ ( १ ) ॥ ॥ मधुर एव | स्वार्थे कनू (५॥३/७५ ) | 'स्याखाङ्गो मधुरको मुकु- । किरेति ॥ किरातदेशोऽस्ति जन्मस्थानमस्य 'अर्शआयच्' (५।२।१२७) । किरातश्चासौ तिक्तश्च ॥ (१) ॥ ॥ भुवो निम्ब इव ॥ (२) ॥*॥ अनार्यप्रियश्चासौ तिक्तश्च । शाकपार्थिवादिः (वा० २१११७८) ॥ (३) ॥ ॥ 'चिरात्तिक्तः' अपि । 'किरा- तश्चिरात्तिक्तश्च भूनिम्बहिमकावपि' इति रभसः ॥ * ॥ त्रीणि 'भूनिम्बस्य' 'चिरायता' इति ख्यातस्य ॥ अथ सप्तला । विमला सातला भूरिफेना चर्मकषेत्यपि ॥ १४३ ॥ अथेति ॥ सप्त लाति । 'आतोऽनुप-' (३|२|३ ) इति कः । 'अथ सप्तला | वनमालाचर्मकषागुञ्जासु पाटलौ स्त्रियाम्' (इति मेदिनी) ॥ ( १ ) ॥ ॥ विगता मला यया । 'स्याद्विमला स्त्रियाम् । सातलायां भुवो भेदे निर्मले त्वभि धेयवत्' (इति मेदिनी) ॥ ( २ ) ॥ * ॥ सातं सुखं लाति । 'आतोऽनुप-' ( ३१२|३) इति कः ॥ (३) ॥*॥ भूरयः फेना यस्याः ॥ ( ४ ) ॥॥ चर्मणः कषा ॥ ( ५ ) ॥ ॥ पञ्च 'सप्त- लाया:' 'सीहुण्ड' मेदस्य चर्मधासस्य इत्यन्ये ॥ वायसोली खादुरसा वयस्था वायेति ॥ वायसान् ओलण्डति । 'ओलडि उत्क्षेपणे' ( चु०प० से० ) । 'अन्येभ्योऽपि ' (वा० ३।२।१०१) इति डः । शकन्ध्वादिः (वा० ६|१|९४) ॥ ( १ ) ॥ ॥ स्वादू रसोऽस्याः ॥ ( २ ) ॥ ॥ वयसि स्थीयतेऽनया । 'घञर्थे कः' (वा० ३ १३१५८ ) | 'वयस्थातु स्त्रियां ब्राह्मीगुडूच्यामलकी षु च । सूक्ष्मैलायां च काकोल्यां पथ्यायां तरुणे त्रिषु' ( इति मेदिनी ) ॥ ( ३ ) || || त्रीणि 'वयस्थायाः' 'ककोडी' इति ख्यातायाः ॥ अथ मकूलकः । निकुम्भो दन्तिका प्रत्यकश्रेण्युदुम्बरपर्ण्यपि ॥१४॥ अथेति ॥ मङ्कते । 'मकि मण्डने' (भ्व ( ० आ० से ० ) । पिजाद्यूलच् ( उ० ४१९०) । स्वार्थे कन् । आगमशासनस्या- नित्यत्वान्न नुम् ॥ ॥ पृषोदरादित्वात् (६।३।१०९) उत्