पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । १७४ १५) इति वस्य उः ॥ (१०) ॥ * ॥ दश 'स्पृक्कायाः' 'अ- स्थर' इति ख्यातस्य ॥ तपस्विनी जटा मांसी जटिला लोमशा मिसी । तपेति ॥ तपोऽस्त्यस्याः । जटिलत्वात् । 'अस्माया - ( ५ | २।१२१) इति विनिः ॥ (१) ॥ * ॥ जटाइस्त्यस्याः | अर्श आ यच् (५।२।१२७) यद्वा जटति ‘जट संघाते' (भ्वा०प० से०) । अच् (३।१।१३४) ॥ (२) ॥ ॥ मन्यते | 'मनेदींर्घश्च' ( उ० ३।६४) इति सः । गौरादिः (४|११४१) | 'मांस स्यादामिषे क्लीबं कङ्कोलीजटयोः स्त्रियाम्' (इति मेदिनी) ॥ (३) ॥॥ जटा- इस्ल्यस्याः | पिच्छादीलच् (५|२|१०० ) । 'जटिला पिप्पली- मांस्योर्जटायुक्ते तु वाच्यवत्’ ‘इति ( मेदिनी ) ॥ (४) ॥*॥ लो- मानि सन्त्यस्याः । लोमादिशः (५/२/१०० ) 'लोमशो मुनि- मेषयोः । (लोमान्विते स्त्रियां काकजङ्घामांसीवचासु च । शुकशिम्बिमहामेदाकासीसे डाकिनीमिदि) (इति मेदिनी) ॥ (५)॥*॥—मांसीत्वादामिषी - इति स्वाम्युक्तो विग्रहोऽयुक्तः । तथा पांठस्य क्वचिददर्शनात् । मस्यति । 'मसी परिणामे' ( दि० प ० से ० ) । सर्वधातुभ्य इन् ( उ० ४|११८ ) | 'कृदिका - रात्' (ग० ४।१।४५) इति वा ङीष् | पृषोदरादिः (६।३।१०९ ) ॥ (६) ॥ * ॥ षट् 'जटामांसी' इति ख्यातायाः ॥ त्वपत्रमुत्कटं भृङ्गं त्वचं चोचं वराङ्गकम् ॥१३४॥ [ द्वितीयं काण्डम् करको द्राविडकः काल्पको वेधमुख्यकः । केति ॥ कर्जति । ‘कर्ज व्यथने’ (भ्वा०प० से ० ) । ख - र्जादित्वात् (उ० ४।९०) ऊरः | पृषोदरादिः (६।३।१०९ ) | स्वाथें कन् (५॥३॥७५) ॥ (१) ॥ * ॥ द्रविडे देशे जातः । तत्र जातः’ (४।३।२५) इत्यण् । स्वार्थे कन् (५|३|७५ ) || (२) ॥ * ॥ कल्पे विधौ भवः । 'तत्र भवः' (४ | ३ | ५३) इत्यण् । कन् (५॥३॥७५) ॥॥ पाठान्तरे काले साधुः । 'तत्र साधुः' (४॥४॥ ९८) इति यत् । स्वार्थे कन् (५|३|७५) ॥ (३) ॥ ॥ वेधे मुख्यः । स्वार्थे कन् (५॥३॥७५ ) ॥ ( ४ ) ॥ * ॥ चत्वारि 'कर' इति ख्यातस्य || ओषध्यो जातिमात्रे स्युः ओषेति ॥ जातिमात्र विवक्षायाम् 'ओषधी' शब्दप्र- योगः ॥ अजातौ सर्वमौषधम् ॥ १३५ ॥ अजेति ॥ द्रव्यमात्रविवक्षायां तु 'औषध' शब्दप्रयोगः । ‘ओषधेरजातौ ' (५१४१३७) इत्यण् ‘सर्वम्' इत्यनेन–‘घृत- तैलादिकमप्यौषधशब्दवाच्यम्' – इत्युक्तम् ॥ शाकाख्यं पत्रपुष्पादि शाकेति ॥ शक्यते भोक्तुम् । 'शक्ल शक्तौ ' ( खा०प० अ०) । घञ् (३।३।१९) यद्वा श्यति । 'शो तनूकरणे' (दि० प० से ० ) । बाहुलकात् कः ॥ (१) ॥ ॥ आदिना फलना- ड्यग्रमूलादिपरिग्रहः । 'मैलपत्र करीराग्रफलकाण्डाधिरूढकम् । त्वक् पुष्पं कवकं चैव शाकं दशविधं स्मृतम्' । अधिरूढकं तालबीजारास्थिमज्जादि ॥ तण्डुलीयोल्पमारिषः । तेति ॥ तण्डुलाय हितः । 'तस्मै हितम्' (५॥१॥५) इति छः । 'तण्डुलीयः शाकभेदे विडङ्गतरुताप्ययोः' (इति है- ममेदिन्यौ) ॥ (१) ॥*॥ 'मारिषः शाकभिया नाट्योक्त्या पुंसि, योषिति । (दक्षाम्बायाम् )' (इति मेदिनी) । अल्पश्चासौ मारिषश्च ॥ (२) ॥ ॥ द्वे 'तण्डुलीयस्य' 'चउराई इति ख्यातस्य ॥ विशल्याऽग्निशिखाऽनन्ता फलिनी शक्रपुष्प्यपि ॥ १३६ ॥ । त्वगिति ॥ त्वगिव पत्रमस्य ॥ ॥ 'त्वग्' अपि नामास्य 1 'त्वक् स्त्री चर्मणि वल्के च गुडत्वचि विशेषतः ' ( इति मेदिनी ) ॥ ( 9 ) ॥*॥ अन्यत उत्कटगन्धित्वात् 'संप्रोदश्च कटच्' (५॥२॥२९) ॥ (२) ॥ * ॥ बिभर्ति | 'भृञः किक्षुट् च' विशेति ॥ विगतं शल्यमनया | 'विशल्या लाङ्गलीद- (१।१२५) इति गन् ॥ ( ३ ) | || प्रशस्ता त्वगस्यास्ति || न्तीगुडूचीत्रिपुटासु च । शल्येन रहितायां च प्रियायां लक्ष्म- ‘अर्शआद्यच्’ (५।२।१२७) ॥ (४) ॥ ॥ प्रशस्तं चोचमस्यास्ति । ‘अर्शआद्यच्’ (५|२|१२७) 'त्वक्त्वचचोचशब्दाः स्युर्वल्के चर्मणि पत्रके' इति धरणिः ॥ ( ५ ) ॥ ॥ वरमझमस्य । 'शेषाद्विभाषा' (५॥४॥१५४) इति कप् || ( ६ ) ॥ * ॥ षट् 'त्वक्पत्रस्य' 'तज' इति ख्यातस्य ॥ णस्य च' इति हेमचन्द्रः ॥ ( १ ) ॥ ॥ अग्नेरिव शिखा संता- पो यस्याः । 'अथाग्निशिखमुद्दिष्टं कुसुम्भे कुङ्कुमेऽपि च । लाङ्गलिक्याख्यौषधौ च विशल्यायां च योषिति' (इति मेदि- नी ) ॥ (२) ॥ ॥ न अन्तो यस्याः ॥ ( ३ ) ॥ ॥ फलानि सन्त्यस्याः । इनिः (५|२|११५) | 'फलिन्य ग्निशिखायां स्त्री फलिन्यां फलिने त्रिषु' (इति मेदिनी) ॥ ( ४ ) ॥ ॥ शक्रो- कर्ण -' (४।१।६४) इति ङीष् ॥ (५) ॥*॥ पञ्च ‘अग्निशि- ऽर्जुनतरुः पुष्पमस्याः | शऋशब्दः पुष्पे लाक्षणिकः । 'पाक- खायाः' 'इन्द्रपुष्पी' इति ख्यातायाः ॥ स्यादृक्षगन्धा छगलाच्यावेगी वृद्धदारकः । जुङ्गः स्यादिति ॥ ऋक्षस्येव गन्धोऽस्याः | समासान्तस्यानि १ – मूलं मूलकादेः, पत्रं वास्तुकादेः, करीरं वंशाङ्कुरम्, अग्र वेत्रादेः फलं कूष्माण्डादेः, काण्डमुत्पलादेर्नालम्, त्वक् मातुलुङ्गादेः, पुष्पं तिन्तिडी कोविदारादेः, कवकं छत्राकं -इति मुकुटः ॥