पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । १७३ ख्यातायाः ॥ 'अजिता तुवरा स्तुत्या मृत्स्ना मृत्तालकम्' इति को- पादपे पुंसि, ग्रन्थिपर्णे नपुंसकम्' (इति मेदिनी) ॥॥ --- शुक शाद् द्वितकारं च । मृदि तालः प्रतिष्ठास्य ॥ (५) ॥ * ॥ सुराष्ट्रे | स्येव बहीणि पर्णान्यस्य (शुकबर्हम्') इत्येकं नाम — इत्येके ॥ जातम् । ‘जनी’ (दि० आ० से ० ) । 'सप्तम्यां जनेर्ड : ' ( ३ | | (२) ॥ * ॥ बर्ह पत्रं प्रशस्तमस्य | इनिः (५/२/११५) ॥ २१९७) ॥ (६) ॥*॥ षंट् 'तुवरिकायाः' 'तुवर्' इति पुष्यति । 'पुष्प विकसने (दि० प० से ० ) | अच् (३।१। १३४)। ‘बर्हिपुष्पम्’ इत्येकं नाम – इत्येके ॥ ॥ ‘बर्हषु- घ्पम्’ इल्यन्ये ॥ ॥ ‘बर्हम्' इति पृथग् नाम, इति कश्चित् ॥ (३) || स्थूणाया अपत्यम् | 'स्त्रीभ्यो ढक्' (४/१/१२० ) ॥४॥ ॥ कुक्कुरोऽस्यास्ति । कुक्कुरशब्दस्तद्गन्धे लाक्षणिकः । अर्श- आद्यच् (५|२|१२७) ॥ (५) ॥ ॥ ‘मस्तू' इत्यत्राप्यन्वेति । 'मरुद्देवे समीरे ना ग्रन्थिपर्णे नपुंसकम्' ( इति मेदिनी) ॥*॥ पञ्च 'ग्रन्थिपर्णस्य' 'कुकुरवद्रा' इति ख्यातस्य ॥ कुटन्नटं दाशपुरं वानेयं परिपेलवम् ॥ १३१ ॥ लवगोपुरगोनर्दकैवर्तीमुस्तकानि च । क्विति ॥ कुटन् वक्रीभवन् नटति | 'नट स्पन्दने' (चु० प० से०) अच् (३।१।१३४ ) ॥ (१) ॥ ॥ दाशान् कैवर्तान् पिपर्ति । 'पू पालनपूरणयो: ' ( जु०प० से ० ) | मूलविभु- जादित्वात् (वा० ३१२१५ ) कः ॥॥ 'दशपूरम्' इति 'दशपुरं' इति च क्वचित् पाठः । दश पूरयति । 'पूर पू’ । ‘कर्मण्यण्’ (३।२।१) । यत्तु – दश पूरयति — इति विगृह्य इगुपधत्वात् (३।१।१३५) 'क' – इत्याह मुकुटः । तन्न । 'णिजन्तस्ये गुपधत्वाभावात् । अकारान्निरुपपदात्सोपपदो विप्रतिषेधेन' (३।२।१) इति वार्तिकाद् अण् प्रसङ्गाच ॥ ॥ दश मरुदिति ॥ मरुद्भिर्मल्यते । 'मल धारणे' (भ्वा० आ० पुरोऽस्या: 'ऋक्पूरब्धूर्-' (५१४१७४) इति समासान्तः । से० ) | घञ् (३|३|१९ ) | व्यस्तं समस्तं च नामेदम् । 'स्पृक्का 'दशपूरं दशपुरं लवनं जीविताह्वयम्' इति वाचस्पतिः ॥ (२) तु ब्राह्मणी देवी मरुन्माला लता लघुः । समुद्रान्तावधूः ॥*॥ वने पानीये जायते । 'नन्यादित्वात्' (४|३|९७) ढक् कोटिवर्षा लङ्कोपिका मरुत् । मुनिर्माल्यवती माला मोह ॥ॐ॥ वन्यं च । 'परिपेलवं प्लवं वन्यं तत् कुटन्नटसंज्ञकम् । ना कुटिला लता' इति वाचस्पतिः | म्रियते । 'मृङ् प्राण- जायते मण्डूकाकारं शैवालदलसंचये । कैवर्तीमुस्तके क्लीचं शो- त्यागे' ( तु ० आ० से ० ) | ‘मृप्रोरुति : ' ( उ० १॥९४) ॥ ॥ णके वा कुटन्नटः' इत्यजयः ॥ ( ३ ) ॥ ॥ परितः पेलवं मल्यते । 'मल धारणे' (भ्वा० आ० से ० ) । घञ् (३।३।१९) ॥ मृदु ॥ ( ४ ) ॥ ॥ लवते । 'लुङ् गतौ' (भ्वा० आ० अ०) । (१) ॥ * ॥ पिंशति । 'पिश अवयवे' ( तु०प० से ० ) । 'क्षु- अच् (३।१।१३४) । ‘प्लवः कारण्डवे मेके कुलके भेलके धिपिशि मिथिभ्यः कित्' ( उ० ३१५५ ) इत्यूनन् । 'पिशुनं कपौ । शब्दे श्रुतिगतौ लक्षे चण्डालजलकाकयोः । प्लवं गन्ध- कुङ्कुमेऽपि च । कपिवक्रे च काके ना सूचकक्रूरयोत्रिषु | तृणे प्रोक्तं कैवर्तीमुस्तकेऽपि च ' (इति विश्वः) । 'प्लवगो वानरे वृक्कायां पिशुना स्त्री स्यात् ' ( इति मेदिनी) ॥ (२) ॥*॥ भेके सारथौ चोष्णदीघितेः' (इति मेदिनी) ॥ ( ५ ) ॥ ॥ गां | स्पृश्यते | 'स्पृश स्पर्शने' ( तु०प० अ० ) । बाहुलकारकक् । ॥ ॥ पृषोदरादित्वात् (६|३|१०९) सलोपे 'पृक्का' अपि ॥ (३) ॥ ॥ दीव्यति 'देवी कृताभिषेकायां तेजनीटक्कयोरपि’ ( इति मेदिनी ) ॥ (४) ॥ * ॥ लतति । 'लत आघाते' सौत्रः । अच् (३|१|१३४ ) | 'लता प्रियंगुशाखयोः। पृक्काज्योतिष्म- तीवलीलताकस्तूरिकासु च । माधवीदूर्वयोः-' (इति मेदिनी) ॥ (५) ॥*॥ लङ्घते। ‘लघि गतौ ' ( भ्वा० आ० से ०) । लङ्घि बंह्योर्नलोपश्च' ( उ० १।२९) इत्युः | 'लघुरगुरौ च मनोज्ञे स्त्री' (इति मेदिनी) ॥ (६) ॥*॥ समुद्रोऽन्तोऽस्याः ॥(७)॥ ॥ निःसारे वाच्यवत् क्लीबम् । शीघ्रं कृष्णागरुणि पृक्कानामौषधौ तु बहुति । उपते वा । ‘बहो धश्च' (उ० ११८३) इत्यूः। ‘वधूः शारिवौषधौ । स्रुषाशटीनवोढासु भार्याटकाङ्गनासु च ( इति मेदिनी) । 'पृक्का च महिला वधूः' इति त्रिकाण्डशेषः॥ (८) ॥*॥कोटिभिरमैर्वर्षति मधु | 'वृषु सेचने' (भ्वा०प० से ० ) | अच् (३।१।१३४) ॥ (९) ॥॥ लङ्का ( स्वा० उ० अ०) कुन् ( उ० २१३२) 'वचिखपि-' । जलं पिपर्ति | 'पालने' (जु०प० से०) मूलविभुजादिः (३।२।५) गौर्जलं पुरमस्य, इति वा ॥ (६) ॥ ॥ गां जलं नर्दयति । 'नर्द शब्दे' (भ्वा०प० से ० ) । 'कर्मण्यण् ' ( ३ | २।१) ॥ (७) ॥*॥ कैवर्तानां जातिः कैवर्ती | कैवर्त्या मुस्त- कम् ॥ (८) ॥*॥ अष्टौ 'कैवर्तीमुस्तकस्य' 'मोथा' इति । ख्यातस्य ॥ मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः । समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥ १३३ ॥ ग्रन्थिपर्ण शुकं बर्हिपुष्पं स्थौणेयकुक्कुरे ॥ १३२ ॥ ग्रन्थीति ॥ ग्रन्थौ पर्णान्यस्य । ग्रन्थय इव पर्णान्यस्य, इति वा ॥ (१) ॥*॥ शोचति । 'शुच शोके' (भ्वा०प० से॰) । ‘शु गतौ’ ( ) वा । ‘शुकवल्कोलकाः' (उ० ३४२) इति निपातः । ‘ग्रन्थिपर्णै शिरीषे च शुकः स्यात् इति स्त्री विश्वः। ‘शुको व्याससुते कीरे रावणस्य च मन्त्रिणि । शिरीष - १ - इदं मेदिनीवाक्यं प्लवगशब्दार्थबोधकत्वादत्र पुत्रगशब्दाच्चोपे क्षणीयम् ॥ 'डुवप्' (६॥ १ ॥