पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ 'अन्येभ्योऽपि -' (वा ३।२।१०१ ) इति डः । 'अथ कच्छः स्यादनूपे तुन्नकद्रुमे । नौकाने पुंसि वाराह्यां चीरिकायां च योषिति' ( इति मेदिनी ) ॥ ( ४ ) ॥ ॥ काम्यते । 'कमु क़ान्तौ' (भ्वा० आ० से ० ) । 'बुद्धिपूजार्थेभ्यश्च' (३२ | १८८) इति क्तः । लकति । ‘लक आखादने' अच् (३|१| १३४)। कान्तश्चासौ लकश्च ॥ ( ५ ) ॥ ॥ नन्दनम् । 'टु नदि समृद्धौ' (भ्वा०प० से० ) | इन् ( उ० ४ ११८ ) | ङीष् (ग० ४११॥४५) वा । नन्द्या वृक्षः ॥ (६) ॥ॐ॥ षट् 'नन्दिवृक्षस्य' 'तुणी' इति ख्यातस्य ॥ अथ राक्षसी । अमरकोषः । [ द्वितीयं काण्डम् मेदिनी ) ॥ (५) ॥ ॥ पञ्च 'मालकांगणी' इति ख्यातायाः ॥ धमन्यञ्जनकेशी च हनुर्हढविलासिनी । चण्डा धनहरी क्षेमदुष्पत्रगणहासकाः ॥ १२८ ॥ अथेति ॥ रक्षस इयम् । 'तस्येदम्' ( ४ | ३ | १२०) इत्यण् (१) ॥*॥ चण्डते । ‘चडि कोपे' (भ्वा० आ० से ० ) अच् (३|१|१३४) । 'चण्डा धनहरीशङ्खपुष्योत्रिष्वतिकोपने । तीव्रेsपि ' ( इति मेदिनी ) ॥ ( २ ) ॥ * ॥ धनं हरति । 'हरतेर- नुयमनेऽच्’ (३।२।९) गौरादिः (४|१|४१) | 'दुष्कुलीना धनहरी विरोकः क्रोधमूच्छितः' इति वाचस्पतिः ॥ (३) ॥ * ॥ क्षिणोति । 'क्षिणु हिंसायाम् ' ( त० उ० से ) । 'अर्ति स्तु --' ( उ० १ | १४० ) इति मन् । 'क्षेमोऽस्त्री लब्धरक्षणे । चण्डायां ना शुभे न स्त्री कात्यायन्यां च योषिति' ( इति मेदिनी ) ॥ (४) ॥ ॥ दुष्टानि पत्राण्यस्य || ( ५ ) ॥*॥ गणं हासयति । 'हसे हसने' ( भ्वा० प० से ० ) ण्यन्तः । ण्वुल् (३।१॥१३३) ॥*॥ ‘गणः' इत्यप्यस्य नाम | 'गणः प्रमैथ- संख्यौघे चण्डासैन्य प्रभेदयोः' इति रुद्रः ॥ ( ६ ) ॥*॥ षट् 'चोरा' इत्याख्यगन्धद्रव्यस्य || धमेति ॥ धम्यते । 'धमिः सौत्रः' । 'अर्तिसृधृ-' (उ० २|१०२ ) इत्यनिः । ङीष् (ग० ४ १९४५) वा । 'धमनो नाऽनले भनाध्यापकक्रूरयोखिषु | धमनी तु शिराहटविला- सिन्योश्च योषिति' ( इति मेदिनी ) ॥ (१) ॥*॥ अञ्जनमिव केशा अस्याः ॥ (२) ॥ ॥ केचित्तु - इदं द्वयं पूर्वान्वय- इत्याहुः ॥ ॥ हन्ति 'स्वनिहि–’ (उ० १।१०) इत्युः । 'हनुर्हट्टविलासिन्यां मृत्यावस्त्रे गदे स्त्रियाम् । द्वयोः वयवे’ ( इति मेदिनी ) ॥ (३) ॥ * ॥ हट्टे विलसति तच्छीला | 'लस क्रीडायाम्' ( भ्वा०प० से० ) 'सुपि-' ( ३।२।७८) इति णिनिः ॥ (४) ॥*॥ चत्वारि 'अञ्जनकेश्याः ॥ शुक्ति शङ्खः खुरः कोलदलं नखम् कपोला- (२) शुक्तिरिति ॥ शोचति । 'शुच शोके' (भ्वा०प० से ० ) तिच् (३१३।७४ ) | शुक्तिः शङ्खनखे शङ्खे कपालखण्डद्द- गुजोः । नख्यश्वावर्तयोर्मुक्तास्फोटदुर्नामयोरपि' इति हैमः ॥ (१) ॥ ॥ शाम्यति | ‘शमेः खः' ( उ० १ | १०२ ) । शङ्खः कम्बौ निधेर्भेदे स्यान्नख्यामलिकास्थनि' इति हैमः ॥ ॥*॥ खुरति । ‘खुर छेदने' ( तु०प० से ० ) । 'इगुपध- ' ( ३।१।१३५ ) इति कः । 'खुरः शफे कोलदके' इति हैमः ॥ ( ३ ) ॥*॥ कोलस्य बदर्या इव दलम् ॥ ( ४ ) ॥ ॥ न खन- ति । 'अन्येभ्योऽपि -' (वा० ३।२।१०१ ) इति डः । 'नखं पुनर्गन्धद्रव्ये नखः करजषण्ढयोः' इति हैमः ॥ ( 'नखी स्त्रीलीबयोः शुक्तौ नखरे पुंनपुंसकम्' इति मेदिनी ) ॥ ( ५ ) ॥ * ॥ पञ्च 'नखाख्यगन्धद्रव्यस्य' || व्याडायुधं व्याघ्रनखं करजं चक्रकारकम् । अथाढकी ॥ १३० ॥ काक्षी मृत्स्ना तुवरिका मृतालकसुराष्ट्रजे | यति || व्यास व्याघ्रस्यायुधमिव ॥ ( १ ) ॥ ॥ व्याघ्रस्य नखमिच | क्षुम्नादिः (८४ | ३९ ) | 'भवेयाघ्रनखं कन्दगन्धद्रव्यविशेषयोः। नखक्षतान्तरे क्लीबम्' ( इति मेदिनी) (२) ॥ ॥ करजं नखम् । तदिव ॥ (३) ॥ * ॥ चक्रस्य कार- कम् ॥ ( ४ ) ॥ * ॥ चत्वारि 'व्याघ्रनखा' ख्यगन्धद्रव्यस्य || शुषिरा विद्रुमलता कपोतार्निटी नली ॥ १२९ ॥ अथेति ॥ आढकमस्त्यस्याः परिच्छेदकत्वेन । अर्शआद्यच् (५१२११२७) | आढाकते वा । 'ढौक गतौ' ( स्वा० आ० से ० ) | अच् ( ३ | १ | १३४) | पृषोदरादिः (६।३।१०९) । गौरादिः (४|१|४१) । 'आढकी तु तुवर्यां स्त्री परिमाणा- न्तरे त्रिषु' ( इति मेदिनी ) ॥ ( १ ) ॥ ॥ कक्षे भवा । 'तत्र' शुषीति ॥ झुषिरस्त्यस्याः । 'ऊषशुषि-' (५|२|१०७) भवः' ( ४ | ३ | ५३) इत्यण् । 'काक्षी तुवरिकायां च सौराष्ट्र- इतरः | शुषिरस्यस्यां वा । 'अर्शआदिभ्योऽच्' (५॥२ | मृद्यपि स्त्रियाम् ' ( इति मेदिनी ) ॥ (२) ॥ ॥ मृत्स्नाऽस्त्यस्याः १२७) ॥ (१) ॥*॥ विद्रुमस्येव लता ॥ (२) ॥ ॥ कपोत क्षेत्रत्वेन | अर्शआद्यच् (५१२११२७) | 'मृत्स्ना मृत्सातु- स्याभिरिव ॥ (३) ॥ ॥ नटति । 'नट स्पन्दने' ( चु०प० वर्योः स्त्री ' ( इति मेदिनी ) ॥ (३) ॥ ॥ तुवरोऽस्त्यस्याः उन् से० ) । अच् (३।१।१३४) । गौरादिः (४४१४१) ॥ (४) (५/२/११५) टाप् (४४१४) ॥*॥ 'वार्षिका मल्लिका तूव- ॥ *॥ नलति । ‘णल गन्धे' (भ्वा०प० से ० ) अच् ( ३ | १ | र्याढकी कच्छुरा छटी' इति बोपालितात् 'तूवरी' च ॥ (४) १३४) गौरादिः (४।१।४१)। ('नलः पोटगले राज्ञि पितृदेवे ॥ * ॥ मृतमालयति । 'अल भूषणादौ ' ( भ्वा प० से ० ) कपीश्वरे। कमलेऽपि च नट्यां च क्रमेण क्लीबयोषितोः' ( इति | ण्यन्तः । ( ( ३|२|१) | 'संज्ञायां कन्' (५१३१७५) ॥ * ॥ १ - प्रथमसंख्येये ॥ १- नृत्यारम्भे ॥