पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] ( निष्कुटी ) ॥ ( ४ ) ॥॥ बहूनि बीजानि लाति | 'आतो- अनुप - ( ३।२।३) इति कः । 'बहुला नीलिकायां स्यादे- लायां गवि योषिति । कृत्तिकासु स्त्रियां भूम्नि विहायसि नपुं- सकम् | पुंस्यग्नौ कृष्णपक्षे च वाव्यवत्प्राज्यकृष्णयोः' ( इति मेदिनी ) ॥ (५) ॥*॥ पञ्च 'एलायाः' 'एलायची' इति ख्यातायाः ॥ व्याख्यासुधाख्यव्याख्यासमेतः । १७१ ११५) इतीनिः । 'केशी केशवति त्रिषु | दैत्ये ना चोरपु- ष्प्यां स्त्री' (इति मेदिनी ) ॥ (३) ॥ ॥ त्रीणि 'चोरवयाः' 'शांखाहुली' इति ख्यातायाः ॥ अथ वितुन्नकः ॥ १२६ ॥ झटाऽमलाऽज्झटा ताली शिवा तामलकीति च । 1 अथेति ॥ वितुद्यते स्म । 'तुद व्यथने' ( तु० उ० अ० ) । क्तः (३|२|१०२) | स्वार्थ कन् (५१३१७५ ) || ( १ ) ॥ ॥ शय्यते । 'झट संघाते' ( भ्वा०प० से ० ) | घम् (३२३११८) संज्ञापूर्वकत्वान्न वृद्धिः । झटति वा अन्य् (३।१।१३४ ) ॥ मलो यस्याः ॥ ( ३ ) ॥ ॥ अदव्ययमाश्चर्ये । अत आश्चर्यस्य झट संघातोऽस्याम् | अत्ति । विप् (३२| १७८) झटति | अच् । (३।१।१३४) । (४॥१॥४) । अब्बासौ झटा च ॥ (४) ॥ * ॥ तालयति | 'तल प्रतिष्ठायाम्' ( चु० प० से० ) ण्यन्तः | अच् (३|१|१३४) | 'तालः करतलेऽङ्गुष्ठमध्यमाभ्यां च संमिते । गीतकालक्रियामाने कर- स्फाले द्रुमान्तरे | वाद्यभाण्डे च कांस्यस्य त्सरौ ताली झटौषधौ । क्लीबं तु हरिताले स्यात् ' ( इति मेदिनी ) ॥ ( ५ ) ॥ ॥ शिवमस्त्यस्याम् | अर्शआयच् (५/२/१२७) । 'शिवा झटामलौषधौ | अभयामलकी गौरीफेरुसक्तुफलासु च' ( इति मेदिनी ) ( ६ ) ॥॥ तनुश्वासावामलकी च | पृषोदरादिः ॥ (७) ॥ ॥ षद ( सप्त ) 'भूम्यामलक्याः' ॥ प्रपौण्डरीकं पुण्डर्यम् अथ सा । सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटि: १२५ अथेति ॥ उपकुञ्चति । 'कुच कौटिल्याल्पीभावयोः' ( भ्वा० प० से० ) | ण्घुल् (३|१|१३३ ) ॥ ( १ ) ॥ * ॥ | ( २ ) ॥ * ॥ न तुदति । 'तुद व्यथने' ( तु० उ० अ० ) । 'पातृ- तुदि- ' ( उ० २१७ ) इति थक् । 'तुत्थमञ्जनभेदे स्याम्नीलीसू- क्ष्मैलयोः स्त्रियाम्' (इति मेदिनी ) ॥ ( २ ) ॥ ॥ कुरति । 'कुर शब्दे' ( तु० प० से० ) । बाहुलकादशच् । गौरादिः (४११ ४१) ॥ (३) ॥*॥ त्रयः पुटा यस्याः । 'त्रिपुटा मल्लिकायां च सूक्ष्मैलात्रिष्टतोः स्त्रियाम् | सतीनके च तीरे च त्रिपुटः समुदाहृतः' ( इति मेदिनी ) ॥ ( ४ ) ॥ ॥ त्रुटति | 'त्रुट छेदे' ( उ० प० से ० ) । 'इगुपधात् - ' ( उ० ४।१२० ) इतीन् । 'त्रुटि: स्त्रीसंशये स्वल्पे सूक्ष्मैलाकालमानयोः' ( इति मेदिनी) ॥ (५) ॥*॥ पञ्च 'सूक्ष्मैलायाः ॥ व्याधिः कुष्ठं पारिभाव्यं व्याप्यं पाकलमुत्पलम् । व्येति ॥ विगत आघिरनेन । 'कौबेरं भास्वरं कुष्ठं पारिभाव्यं गदाह्वयम्' इति रभसः । 'व्याधिः कुष्ठे च रोगे ना' ( इति मेदिनी ) ॥ ( १ ) ॥ ॥ कुष्णाति रोगम् । 'कुष निष्कर्षे' ( क्या० प० से ० ) | 'हनिकुषि - ' ( उ० २१ २ ) इति क्थन् । 'कुष्ठं रोगे पुष्करेऽस्त्री' ( इति मेदिनी ) ॥ (२) ॥ ॥ परिभावे साधुः । 'तत्र साधुः (४|४|१८) इति यत् | स्वार्थ- ऽण् (५॥४॥३८) ॥ (३) ॥ ॥ व्याप्यते | 'आप व्याप्तौ ( स्वा०प० अ० ) । 'ऋहलोर्ण्यत्' (३|१|१२४) ॥ * ॥ वाप्यां भवम् । 'वाप्यम्' इति क्वचिस्पाठः । उप्यते । 'डुवप् बीज- संताने' (भ्वा० प० अ० ) । ण्यत् (३।१।१२४) वा ॥ ॥ 'आप्यम्' इति च ॥ ( ४ ) ॥ ॥ पार्क लाति | 'पाकलं कुष्टभैषज्ये पुंसि स्यात्कुञ्जरे ज्वरे' (इति मेदिनी ) ॥ (५) ॥*॥ उत्पलति । ‘पल गतौ’ (भ्ञा० प० से ० ) अच् (३।११३४) 'उत्पला तुषपर्पट्यां क्लीचं कुष्ठप्रसूनयोः' ( इति मेदिनी ) ॥ (६) ॥ ॥ षट् 'कुष्ठस्य' 'कुठ' इति ख्यातस्य ॥ शङ्खिनी चोरपुष्पी स्यात्केशिनी प्रेति ॥ पुण्डरीकेण सदृशम् | 'शेषे (४|२|९२) इत्यण् । प्रकृष्टं पौण्डरीकम् | यद्वा स्वार्थेऽण् (५१४३८) । 'साधुपु- ष्पं स्थलपद्मं दृष्टिकृत् पुण्डरीककम्' इति रभसः ॥ (१) ॥*॥ पुण्डयति । 'पुडि खण्डने' ( भ्वा०प० से ० ) | अच् (३|१|१३४) पुण्डस्य अर्थ प्रधानम् | शकन्भ्वादिः ( वा० ६।१९९४ ) ॥ (२) ॥ ॥ द्वे 'पौण्डर्यस्य' 'पुण्डरीया' इति ख्यातस्य || अथ तुम्नः कुबेरकः ॥ १२७ ॥ कुणिः कच्छः कान्तलको नन्दिवृक्षः अथेति ॥ तुद्यते स्म । 'तुद व्यथने' ( तु० उ० अ० ) | रकः कुवेरे स्यात्पुंसि नन्याख्यपादपे’ । (‘कुवेरः स्यात्पुंसि तः (३।२।१०२) ॥ (१) ॥ ॥ कुत्सितं चेरमस्य | 'कुवे- नन्दिवृक्षे पुण्यजनेश्वरे' इति मेदिनी ) ॥ ( २ ) ॥*॥ कु· जति । 'कुण संकोचे' ( तु०प० से० ) । 'इगुपधात् कित् ( उ० ४।१२० ) इतीन् । 'कुणिस्तुन्नकवृक्षे ना कुकरे त्वभिधे- शङ्खीति ॥ शङ्खाः सन्त्यस्याः । शङ्खाकारपुष्पत्वात् । यवत् ' ( इति मेदिनी ) ॥ ॥ 'तुणिः' इति क्वचित् पाठः । 'अतः' (५/२/११५) इतीनिः । 'शङ्खिनी श्वेतचुकायां चोर- तूणयति । 'तूण संकोचे' ( चु० आ० से० ) । 'अच इ: ' पुष्प्यां वधूभिदि' ( इति मेदिनी ) ॥ ( १ ) ॥ * ॥ चोर इव ( उ० ४११३९) | पृषोदरादिः (६।३।१०९) ॥ (३) ॥॥ पुष्पं यस्याः । रात्रिविकासित्वात् । 'पाककर्ण -' (४११९६४) कचति । 'कची दीप्तौ' ( भ्वा० आ• से० ) । बाहुलकाच्छः । इति ङीष् ॥ ( २ ) ॥ * ॥ केशाः सन्त्यस्याः | 'अतः' (५१२- | यद्वा केन घृणत्ति । 'हृदिर् दीप्त्यादी' ( रु० उ० से ० ) | | ।