पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पालड्यां मुकुन्दः कुन्दकुन्दुरू ॥ १२१ ॥ अथेति ॥ पालनम् | 'पाल रक्षणे' ( चु०प० से० ) । संपदादिः (वा० ३।३।१०८) । पाला अकयते । 'अङ्क पदे लक्षणे च' (चु० उ० से०) अदन्तः । ‘अचो यत्' (३।९।९७) ॥ (१) ॥ ॥ मुक्किं ददाति । ‘दाव्’ ( जु० उ० अ० ) । 'आनोऽनुप-' (३।२।३) इति कः | पृषोदरादिः ( ६ | ३ | १०९ ) 'मुकुन्दः पारदे विष्णौ रत्नमेदे च कुन्दुरौ’ ॥ (२) ॥*… कुँ भूमिमुनत्ति । ‘उन्दी क्लेदने’ ( रु०प० से ० ) । 'कर्मण्यण' (३२११) | शकन्ध्वादिः (वा० ६१११९४) । (कुन्दो माध्ये- ऽश्री मुकुन्दश्रमिनिध्यन्तरेषु ना’ (इति मेदिनी) ॥ (३) ॥ ॥ कुमुनत्ति । उन्दयति वा । 'जवादयश्च' ( उ० ४१०२) इति साधुः ॥ (४) ॥॥ चत्वारि 'कुन्दस्य' 'पालक' इति ख्यातशाकस्य । 'कुन्दुरु' इति ख्यातस्य वा ॥ बालं हीवेरबर्हिष्ठोदीच्यं केशाम्वुनाम च । वेति ॥ वालयति | ‘वल संवरणे' ( भ्वा० आ० से ० ) ष्यन्तः । पचाद्यच् (३।१।१३४ ) | 'बालो ना कुन्तलेऽश्वस्य करिणश्चापि बालधौ । बाच्यलिङ्गोऽर्म के मूर्ख हीबेरे पुंनपुंस- कम् | अलंकारान्तरे मेध्ये बाली बाला त्रुटौ स्त्रियाम् ( इति स्पर्शादो मेदिनी ) ॥ (१) ॥ ॥ हीयुतं वेरमस्य | 'वेरं कले- बरे क्लीबं बार्ताकौ कुङ्कुमेऽपि च’ (इति मेदिनी) ॥ (२) ॥ ॥ बर्हिषि कुशे तिष्ठति । ‘सुपि स्थः' (३१२१४ ) इति कः । ‘अम्बाम्ब–’ (८।३।९७) इति षत्वम् ॥ (३) ॥ ॥ उदीचि जातम् । ‘युप्रागपा–’ (४।२१०१) इति यत् ॥ ( ४ ) ॥ ॥ केशाम्बुनोर्नाम नाम यस्य ॥ (५) ॥ ॥ पश्च 'हीवेरस्य' 'नेत्रवाला' इति ख्यातस्य ॥ कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु ॥ १२२ ॥ ॥॥ गन्धस्य कुटीव ॥ ( ३ ) ॥ ॥ मुरति | ‘मुर वेष्टने ' ( तु० प० से ० ) | इगुपधत्वात् (३|१|१३५) कः । ('मुरा गन्धद्रव्ये दैत्यान्तरे पुमान्' इति मेदिनी) ॥ ( ४ ) ॥ ॥ प्रशस्तो गन्धोऽस्याः । 'अत इनिठनौ' (५/२/११५) । (५) ॥॥ पञ्च. 'मुराख्यसुगन्धिद्रव्यस्य || गजभक्ष्या तु सुवहा सुरभी रसा ॥ १२३ ॥ गन्धिनी तालेति ॥ तालः पर्णमस्याः | तालशब्दस्खालपर्णसदृशे लाक्षणिकः 1 ‘पाककर्ण-’ (४११॥६४) इति ङीष् ॥ (१) ॥ * ॥ दितेरियम् । ‘दिल्यदित्या–’ (४|१९८५) इति यः ॥ (२) महेरणा कुन्दुरुकी सल्लकी ह्लादिनीति च । । गजेति ॥ गजैर्भक्ष्यते । ण्यत् (३|१|१२४) ॥ ॥ घनि (३१३ | १९) 'गजभक्षा' वा ॥ (१) ॥*॥ सुवहति । पचा- यच् (३ | १ | १३४) ॥ (२) ॥ * ॥ सुष्टु रभते | 'सर्वधातुभ्य इन्' (उ० ४|११८) । आगमानित्यत्वान नुम् ( ७७१।६३)। 'सुरभिः सल्लकीमातृभिन्मुरागोषु योषिति' (इति मेदिनी) ॥ (३) ॥ * ॥ रस्यते । 'रस आखादने ( चु० उ० से ० ) अदन्तः । द्रवे । बोले रागे गृहे धातौ तिक्तादौ पारदेऽपि च' इति हैमः घञ् (३।३।१९) । 'रसः स्वादे जले वीर्ये शृङ्गारादौ विषे ॥ (४) ॥ * ॥ महदीरणमस्याः | महमुत्सवमीरयति वा । ल्युः (३२१११३४) ॥ (५) ॥ ॥ कुन्दुरुरिव प्रतिकृतिः | 'इवे प्रति- कृतौ (५१३१९६ ) इति कन् । गौरादिः (४|१॥४१) ॥ (६) ॥ * ॥ सलति । 'षल गतौ' ( भ्वा०प० से ० ) । कुन् ( उ० २॥३२) | पृषोदरादिः (६।३।१०९) । गौरादिः (४।१।४१)। सत्कृत्य लक्यते वा । 'लक आखादने' कुन् ( उ० २१३२ ) ॥ ॥ 'सहकी सिलकी ह्रादा' इति रुद्रः ॥ * ॥ 'श्वाविहु- भेदौ शलक्यौ' इति तालव्यादौ रभसः । तत्र 'शक चलने' ( भ्वा०प० से ० ) धातुः ॥ (७) ॥ * ॥ शादय लवश्यम् । ‘हादी सुखे च' ( भ्वा० आ० से ० ) । 'आवश्यका - (३|३| १७०) णिनिः ॥ (८) ॥ ॥ अष्टधै ‘कुन्दुरुक्या:' 'साला' इति ख्यातायाः ॥ शैलेयम् J केति ॥ कालेनानुलियते ।‘ऋहलोर्ण्यत्' (३।१।१२४) अग्निज्वालासुभिक्षे तु धातकी धातृपुष्पिका ॥ १२ ॥ ॥ (१) ॥ ॥ वर्धते स्म । 'वृधु वृद्धौ' ( भ्वा० आ० से ० ) | ‘गल्यर्थाकर्मक-~’ (३।४।७२) इति कः । 'वृद्धो जीर्णे प्रवृद्धे | सुष्टु भिक्ष्यते । घञ् (३|३|१९) ॥ (२) ॥ ॥ धातुं करोति । अनीति ॥ अमेवलेव । रक्तपुष्पत्वात् ॥ ( १ ) ॥ * ॥ ज्ञे त्रिषु क्लांबं तु शैलजे’ (इति मेदिनी) ॥ (२) ॥ ॥ अश्मनः पुष्पमिव । अश्मप्रभवत्वात् ॥ (३) ॥ ॥ शीतं च तच्छिवं च ॥ (४) ॥*॥ शिलायां भवम् 'नयादिभ्यः' (४|२|१९७) इति ढक् । । 'शैलेयं तालपर्ष्या च सैन्धवे | शैलजे ना तु मधुपे शिलानुल्येऽन्य लिङ्गकम्' ( इति मेदिनी ) ॥ (५) ॥*॥ पश्च 'शैलेयस्य' 'शिलाजित' इति ख्यातस्य || 'तत्करोति - (वा० ३|१|२६) इति ण्यन्तात् ण्वुल् (३।१। १३३) | गौरादिः (४|१४१) ॥ (३) ॥ ॥ धातृ पुष्प- मस्याः | शैषिकः कप् (५४१५४) ॥ ( ४ ) ॥ ॥ चत्वारि 'धातक्याः' 'धवा' इति ख्यातायाः ॥ पृथ्वीका चन्द्रबालैला निष्कुटिर्बहुला तालपर्णी तु दैत्या गन्धकुटी मुरा । पृथ्वीति ॥ प्रथते । 'प्रथ प्रख्याने ( स्वा० आ० से ०) । 'फर्फरीकादयश्च' ( उ० ४।२०) इति साधुः ॥ (१) ॥*॥ यति । ‘इल प्रेरणे' (चु० प० से ० ) पचाद्यच् (३।१।१३४) ॥ चन्द्रस्य कर्पूरस्य बालेव । कर्पूरगन्धित्वात् ॥ (२) ॥॥ एल- (३) ॥ ॥ निश्चिता कुटि: कौटिल्यमस्याः । निष्क्रान्ता | कुटेर्वा ॥ * ॥ 'कृदिकारात्- ' (ग० ४११९४५) इति वा ङीष् ।