पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६८ तिष्ठतिः । 'स्थिरा भूसालपण्यन शनौ मोक्षेऽचले त्रिषु' (इति मेदिनी) ॥ (४) ॥*॥ ध्रुवति । 'ध्रुवे स्थैर्ये' ( तु० प० अ०) । 'ध्रुवो वटे । वसुयोगमिदोः शंभौ शङ्कावुत्तानपादजे । स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजसतर्कयोः । ध्रुवा मूर्वा- शालपर्योः स्रुग्भेदे गीतभिद्यपि ' ( इति हैमः ) ॥ ( ५ ) ॥ * ॥ पच 'शालप:' || अमरकोषः । तुण्डिकेरी समुद्रान्ता कार्पासी बद्रेति च । • तुण्डीति || तुण्डिकाञ्शरीराणि ईरयति । 'ईर गतिप्रेर- णयो: ' (अ० आ० से ० ) । 'कर्मण्यण' (३|२११ ) ॥ (१) ॥ * ॥ समुद्रोऽन्तो यस्याः । यद्वा मुद्रया सह वर्तमानोऽन्तः समीपं यस्याः । आच्छादकत्वात् ॥ ( २ ) ॥ ॥ करोति कि- यते वा । 'कृञः पासः' (उ० ५९४५) । जातित्वात् (४|१| ६३) गौरादित्वात् (४१४१) वा ङीष् | पृषोदरादिः (५) ३।१०९ ) - इति मुकुटोक्तिस्तु चिन्त्या । कर्पासीशब्दस्य ह. स्वादित्वात् । दीर्घादित्वे प्रामाणिकेतु प्रज्ञायणा (५|४|३८) सिद्धत्वात् ॥ (३) ॥*॥ बदति । 'बद स्थैर्ये' (भ्वा०प० से०) । बाहुलकादरः ॥ (४) ॥ ॥ चत्वारि 'कार्पास्याः' 'कपास' इति ख्यातस्य ॥ भारद्वाजी तु सा वन्या [ द्वितीयं काण्डम् सार्थ:' (भ्वा०प० से ० ) | पचायच् (३|१|१३४ ) । 'झपा नागबलायां स्त्री तापमत्स्याटवीषु ना' ( इति मेदिनी) ॥ (३) ॥ * ॥ गवि भूमावेधते | 'एध वृद्धौ ' ( भ्वा० आ० से ० ) । बाहुलकादुः । 'संज्ञायां कन्' (५१३१७५ ) | ह्रस्वा चासौग- वेधुका च ॥ (४) | || चत्वारि 'बलायाः' 'कंकही' 'गंगेरण' इति ख्यातायाः ॥ धामार्गवो घोषक: स्यात् भारेति ॥ भरद्वाजस्य मुनेरियम् । तेन निर्मितत्वात् । 'तस्येदम्' (४ | ३ | १२०) इत्यण् ॥ (१) ॥॥ सा कर्पासी वन्या चेत्तदा भारद्वाजी । 'वनकपीसिकायां तु सहा चन्दन- वीजिका | भारद्वाजी महावीर्या कुष्ठला कुष्ठनाशिनी' इति वाचस्पतिः । एकं 'वनकर्पास्याः' 'नर्मा' इति ख्यातायाः ॥ शृङ्गी तु ऋषभो वृषः ॥ ११६ ॥ धामेति ॥ धाम ॠच्छति । 'ऋ गतौ' (भ्वा०प०अ०) । 'अन्येभ्योऽपि ' ( ३ | २|७५ ) इति विच् । धामार् चासौ गौश्च । 'गोरत द्धितलुकि' (५१४१९२) इति टच् । 'धामार्गवस्तु पुंसि स्यादपामार्गे च घोषके' ( इति मेदिनी) ॥ * ॥ घोषति | 'घुषि विशब्दने' (भ्वा०प० से ० ) पचायच् (३१११३४ ) | खार्थे कन् (५|३।७५) । 'घोष आभीरपलयां स्याद्गोपालध्वान- घोषके । कांस्ये चाम्बुदनादे ना घोषा मधुरिकोषधौ' ( इति मेदिनी) ॥ (२) ॥ ॥ द्वे'घोषवल्ल्याः' 'श्वेतपुष्पतोरयी' इति ख्यातायाः ॥ " महाजाली स पीतकः ॥ ११७ ॥ महेति ॥ जालयति । 'जल आच्छादने' चुरादिः । पचा- द्यच् (३।१।१३४) । गौरादिः (४|१|४१) । महती चासौ जाली च ॥ (१) ॥*॥ एकम् 'पीतघोषवल्या 'घीया' इति ख्यातायाः ॥ ज्योत्स्नी पटोलिका जाली शृङ्गीति ॥ शृणाति गदम् । 'शू हिंसायाम्' (त्र्या०प० से०) । 'शृणातेर्हखश्च' ( उ० १११२६ ) इति गन् नुम् च । गौरादित्वात् (४।१।४१) ङीष् । 'ऋषभेऽतिविषायां मनुरवल्लभा' इति रुद्राजयौ ॥ ( १ ) ॥ * ॥ ऋषति | 'ऋषी शृङ्गी ज्योत्स्त्रीति ॥ ज्योत्स्नास्त्यस्याः 'ज्योत्स्नादिभ्य उपसंख्या- नम्' (वा० ५/२/१०१) इल्यण् । 'ज्योत्स्नी पटोली ज्योत्स्ना - वन्निशोः' इति हैमः ॥ ॥ संज्ञापूर्वकत्वात् वृद्ध्यभावे 'ज्योत्स्त्री' अपि ॥ (१) ॥*॥ पटति । 'पट गतौ ' ( भ्वा० प० से ० ) । 'कपिगडिगण्डि-' ( उ० १९६६) इत्योलच् | गौरांदिः (४।१। ४१) स्वार्थे कन् (१।३।७५) । 'पटोलं वस्त्रभेदे नौषधौ ज्योत्ख्यां तु योषिति' ( इति मेदिनी) ॥ ( २ ) ॥ ॥ जलति | गतौ’ ( तु॰ प० से० ) । ‘ऋषिवृषिभ्यां कित्' ( उ० ३।१२३) 'जल धान्ये' (भ्वा०प० से ० ) । 'ज्वलिति-' (३।१।१।४०) इति इत्यभच् । 'ऋषभस्त्वौषधान्तरे । खरभिद्रुषयोः कर्णरन्ध्रकु णः । 'जाते:-' इति '-गौरा-' (४११४१) इति वा ङीष् । म्भीरपुच्छयो: ' (इति मेदिनी) ॥ ( २ ) ॥ ॥ वर्षति । 'वृषु 'जालं गवाक्ष आनाये क्षारके दम्भवृन्दयोः । जालो नीप- सेचने' (भ्वा० प० से ० ) | 'इगुपध-' (३|१|१३५) इति द्रुमे जाली पटोलिकौषधौ स्त्रियाम् ' ( इति मेदिनी) ॥ (३) कः ॥ (३) ॥*॥ त्रीणि ‘ऋषभाख्यौषधेः' 'काकडासिं- ॥*॥ त्रीणि 'पटोलिकायाः' 'छिछिंडा' 'तोरयी' इति गी' इति ख्यातायाः ॥ ख्यातस्य ॥ गाहेरुकी नागबला झषा हस्खगवेधुका | गेति ॥ गाङ्गं जलमीरयति । 'ईर गतौ क्षेपणे च' ( अ० आ० से० ) । 'मृगय्वादयश्च' ( उ० १|३७) इति साधुः । कन् (५।३।७५)। गौरादिः (४२११४१) ॥ (१) ॥ ॥ ना- गानां हस्तिनां बला ॥ (२) ॥ * ॥ झषति वातम् । 'झष हिं- १ - भत्र 'ध्रुव स्थैयें' इत्युत्तरं 'गुप- इति कः इति पाठः । नादेयी भूमिजम्बुका । नादेति ॥ नयां भवा । 'नयादिभ्यो ढक्' (४२९७) । 'नादेयी नागरङ्गे स्याज्जयायां जलवेतसे । भूमिजम्ब्वां च

जम्ब्वां च अङ्गुष्ठेऽपि च योषिति' (इति मेदिनी) ॥ (१) *॥ भूमिलमा जम्बुका । शाकपार्थिवादिः (२|१|६९) । भूमिल- अपनत्वात् ॥ (२) ॥॥ - प्रागुक्तापि भ्रमात्पुनरिहोक्ता इति स्वामी । द्वे 'भूमिजम्बुकायाः' ॥