पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] स्तु — रभन्तेऽनया | 'घञर्थे कः' (वा० ३१ ३२५८) इत्याह । तन्न । परिगणनात् कस्याप्राप्तेः । सति तु के 'अनिदिताम्-' (६।४।२४) इति नलोपप्रसङ्गाच्च । 'रम्भा कदल्यप्सरसोर्ना वेणौ वारणान्तरे' (इति मेदिनी) ॥ (३) ॥ ॥ मुश्चति । 'मुल मोक्षणे' (तु० प० अ०) । पचाद्यच् (३|१|१३४ ) | ( मोचः शोभाजने पुंसि मोचा शाल्मलिरम्भयोः' इति मेदिनी) ॥ (४) ॥ ॥ अंशुमन्ति सूक्ष्मावयववन्ति फलान्यस्याः । यद्वा अंशुमानिव फलान्यस्याः । अादिः (४|१४) । 'कदली सुकुमारा च रम्भा भानुफला मता' इति धन्वन्तरिः ॥ (५) ॥ ॥ काष्ठिना इल्यते । 'इल स्वप्नक्षेपणयोः (तु० प० से०) । घञ् (३।३।१९) ॥ (६) ॥ * ॥ षट् 'कदल्याः' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । १६७ क्ष्ण्ये णिनौ (३१२१८१) तु 'दुष्प्रधर्षिणी' ॥ ( ५ ) ॥ ॥ पञ्च 'भण्टाक्याः' ॥ नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली ॥ ११४ नकुलेष्टा भुजंगाक्षी छत्राकी सुवहा च सा । पर्णा से मुद्रपर्णी तु काकमुद्गा सहेत्यपि ॥ ११३ ॥ मुद्गेति ॥ मुद्गः पर्णमस्याः । मुद्गशब्देन मुद्रपर्णसदृशं पर्णं लक्ष्यते । ‘पाककर्ण-’ (४।१६४) इति ङीष् ॥ (१) ॥ * ॥ ईषत् कम् । 'ईषदर्थे च' (६।३।१०५ ) इति कोः कादेशः । काके- नेषज्जलेन मुदं गच्छति । 'गैमश्च' (३१२१४७) इति डः । यद्धा काका मुद्रा हर्षप्राप्ता यस्याम् ॥ (२) ॥ ॥ सहते । 'षह मर्षणे' (भ्वा० आ० से ० ) | पचाद्यच् ( ३ | ११३४) 'सहो बले न स्त्रियां स्यात् स्त्रियां तु नखमेषजे । दण्डोत्प- लामुद्गपर्णीकुमारी पृथिवीषु च ' ( इति मेदिनी ) || ( ३ ) ॥ * ॥ त्रीणि 'काकमुद्रायाः' 'मुगौनी' इति ख्यातायाः ॥ वार्ताकी हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षणी । वार्तेति ॥ वार्तमारोग्यमाकयति । 'अक कुटिलायां गतौ' (भ्वा० प० से ० ) ण्यन्तः | 'कर्मण्यण् ' ( ३१२१) यद्वा वार्त फल्गु अकं यस्याः | 'जातेः' (४|१|६३ ) इति ङीष् । 'वातिङ्गणस्तु वार्ताङ्गो वार्ताकः शाकबिल्वकः' इति रभसात् पुंस्यपि ॥*॥ 'वार्ता वातिङ्गणे वृत्तौ' इति विश्वद् 'वार्ता' अपि ॥ ॥ 'वार्ताक रेषा गुणसप्तयुक्ता' नेति ॥ नकुलानामियम् । प्रियत्वात् । 'तस्येदम्' ( ४ | ३ | टीकन्दे रास्त्रायां चब्यके स्त्रियाम्' (इति मेदिनी) ॥ (१) १२० ) इत्यण् । न आकुलत्वं यया वा । 'नाकुली कुकु- ॥ ॥ शोभनो रसोऽस्याः । 'सुरसं तु त्रिषु स्वादौ, तु नपुंसकम् । स्त्री रास्त्र नागमात्रोश्च' (इति मेदिनी ) ॥ (२) ॥ ॥ राति | रायते वा । रस्यते वा । 'रा दाने' (अ० प० अ० ) । 'रस आखादने' (चु० उ० से ० ) । 'रास्नासाना- ' ( उ० ३११५ ) इति साधुः । – रास्नादयः' इत्यानुपूर्वी मुकु- टोक्तोज्ज्वलदत्तादिषु नास्ति । 'रास्ना तु स्याद्भुजंगाध्यामेला- पर्ण्यामपि स्त्रियाम् ' ( इति मेदिनी ) ॥ ( ३ ) ॥ ॥ शोभनी गन्धः सुगन्धः । 'कुगति - ' (२) | (२|१८ ) इति समासः | सुगन्धोऽस्त्यस्याः । मुकुटस्तु – शोभनो गन्धोऽस्याम् । अर्शन आद्यच् (५।२।१२७) - इत्याह । तन्न | 'गन्धस्येत् -' (५॥ | ४१३५) इतीप्रसङ्गात् । बहुव्रीहिणोक्तार्थत्वादचोऽप्रसङ्गात् । मत्वर्थे बहुव्रीहिविधानात् ॥॥ स्वामी तु रास्नासुगन्धयोः स्थाने 'नागसुगन्धा' इति पठित्वा 'सर्पसुगन्धा' इति व्या ख्यत् ॥ (४) ॥॥ गन्धवती नाकुली ॥ ( ५ ) ॥ ॥ नकुला- नामिष्टा ॥ (६) ॥॥ भुजंगानक्षति । 'अक्षू व्याप्तौ' (भ्वा० प० से ० ) । 'कर्मण्यण्' (३|२|१) यद्वा भुजंगोऽक्षि यस्याः | 'अक्ष्णोऽदर्शनात्' (५॥४॥७६) इत्यच् । 'जातेः- (४|१|६३) इति – ‘गौरादिः - (४|१|४१) इति वा ङीष् । भुजंगशब्दस्य भुजंगाक्षिसदृशे लक्षणा ॥ (७) ॥ * ॥ छत्रमर्कति । 'अक कु- टिलायां गतौ' ( भ्वा० प० से ० ) । 'कर्मण्यण' (३२॥ १ ) ॥ (८) ॥॥ सुष्टु वहति । पचाद्यच् (३|१|१३४) । 'सुवहा इति वैद्यकात् ( 'वातिङ्गणश्च वार्ताकुः' इति त्रिकाण्डशे- | सहक्येलापर्णीगोधापदीषु वीणायाम् ।रास्त्राशेफालिकयोः षाच) 'वार्ताकुः' अपि ॥ ( १ ) ॥ ॥ हिङ्गु लाति । 'आतो- ऽनुप - ' (३|२|३) इति कः । गौरादि ङीष् (४|१॥४१) । 'हि- लो वर्णकद्रव्ये ना भण्टाक्यां तु हिङ्गुली' (इति मेदिनी) ॥ ( २ ) ॥ * ॥ हिनस्ति | 'हिसि हिंसायाम्' ( रु०प० से०)। पचाद्यच् । पृषोदरादिः (६।३।१०९) । 'सिंहस्तु राशिमेदे मृगाधिपे । श्रेष्ठे स्यादुत्तरस्थश्च सिंही स्वर्भानुमातरि | वा साबृहत्योः क्षुद्रायाम्' इति हैमः ॥ (३) ॥ ॥ भट्यते । भ ण्यते वा । 'भट भृतौ ' (भ्वा० प० से०) । 'भण शब्दे' ( भ्वा० प० से ० ) वा । 'पिनाकादयश्च' ( उ० ४|१५) इति साधुः ॥ (४) ॥॥ दुःखेन प्रधृष्यते । 'जिंघृषा प्रागल्भ्ये' (स्वा० प० से०) । कर्मणि ल्युट् (३|३|११३) ॥ ॥ आभी- स्त्री मुखवाह्येऽन्यलिङ्गः स्यात् ' ( इति मेदिनी ) ॥ ( 5 ) ॥ * ॥ नव 'रासना' इति ख्यातायाः ॥ १- 'गमध' इति सूत्रेऽस्य खचो विधानादसंगतमिदम् ॥ तस्मात् 'अन्येष्वपि (३१२४८) इति वार्तिकेन डो विधेयः ॥ विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा ॥ ११५ ॥ विदेति ॥ विदार्या गन्धः । विदारिगन्धः । 'ढयापोः- ' (६१३१६३) इति हस्खः सोऽस्त्यस्याः । मुकुटस्तु – विदारीगं न्ध इव गन्धोऽस्याः - इति विववार । तञ्चिन्त्यम् । 'उपमा' नाच' (५॥४११३७) इतीकारप्रसङ्गात् ॥ (१) ॥ * ॥ अंशवः सन्त्यस्याः । दीर्घमूलत्वात्। 'अंशुमान् भास्करे सालपर्ण्या- मंशुमती स्मृता' (इति मेदिनी) ॥ ( २ ) ॥ ॥ सालः पर्णम- स्याः । सालशब्दस्य सालपर्णसदृशे लक्षणा ॥ * ॥ तालव्यशां- पि (शालपर्णी) इत्येके ॥ (३) ॥ ॥ तिष्ठति, 'अजिरवि शिर-' (उ० १९५३) इति साधुः । अन्तर्भावितण्यर्थो वां १ - अत्र 'छत्राकारपर्णत्वात्' इत्यपि पाठः ||