पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । १६६ शाकयोः’ (इति मेदिनी) ॥ (४) ॥ * ॥ चत्वारि 'जलपिप्पली' योग्यमृद्धिः सिद्धिलक्ष्म्यौ इति ख्यातस्य शाकमेदस्य ॥ [ द्वितीयं काण्डम् योग्यमिति ॥ युज्यते । 'युजिर् योगे' (रु० उ० अ०)। खराश्वा कारवी दीप्यो मयूरो लोचमस्तकः ॥१११॥ ‘ऋहलोर्ण्यत्' (३।१।१२४) । यद्वा योगाय प्रभवति । ‘योगा- खरेति ॥ खरमनुते । खरैरश्यते वा । 'अशुङ् व्याप्तौ | यच्च' (५|१|१०२) । 'योग्यः प्रवीणयोगार्होपायिशक्तेषु संघाते च' (स्वा० आ० से ० ) 'अश भोजने' वा । 'उल्वाद- वाच्यवत् । क्लीबमृद्धोषधौ, पुष्पे नाख्यभ्यासार्कयोषितोः' (इति यथ' (उ० ४(९५) इति वः । 'अशिप्रुषि - ' ( उ० ११५१ ) मेदिनी) ॥ (१) ॥*॥ ऋप्नोति । 'ऋधु वृद्धौ ' ( स्वा०प० इतिक्वन् वा ॥ (१) ॥*॥ केन जलेन रौति । 'रु शब्दे' से० ) | तिच् (३|३|१७४) । 'ऋद्धिः स्यादौषधीभेदे समृ- ( अ० प० अ० ) । पचायच् (३|१|१३४ ) | करवस्य मयूर - द्धावति योषिति' (इति मेदिनी) ॥ ( २ ) ॥ ॥ सिध्यति । स्येयम् । ‘तस्येदम्’ (४।३।१२०) इत्यण् । यत्तु – 'कारोरियम्' ‘षिधु संराद्धौ ' ( दि० प० अ० ) । क्तिच् (३| ३ | १७४) । कारवस्येयं वा-- इति व्याख्यातं मुकुटेन । तन्न । वृद्धत्वाच्छप्रस- 'सिद्धिस्तु मोक्षे निष्पत्तियोगयोः' इति हैमः । ('सिद्धिः ज्ञत्वात् । 'कारवी मधुरादीप्यत्वक् पत्रीकृष्णजीरके' ( इति स्त्री योगनिष्पत्तिपादुकान्तर्धिवृद्धिषु' इति मेदिनी) ॥ (३) मेदिनी ) ॥ (२) ॥*॥ दीपनम् । घञ् (३|३|१८) दीपे ॥ * ॥ लक्ष (य) ति । लक्ष्यते वा । 'लक्ष दर्शने (चु०प० साधुः । ‘तत्र साधुः’ (४१४१९८) इति यत् ॥ ॥ 'दीपकः' से० ) । 'लक्षेर्मुट् च' (उ० ३१६०) इतीः । 'लक्ष्मीः संप- अपि । 'अलंकारे यवान्यां च दीपको लोचमस्तके' इति त्तिशोभयोः । ऋयोषधौ च पद्मायां वृद्धिनामौषधेऽपि च ' रभसः ॥ (३) ॥ ॥ मीनाति रोगम् । 'मीज् हिंसायाम्' (इति मेदिनी) ॥ ( ४ ) ॥ * ॥ चत्वारि 'ऋठ्याख्यौषधेः ॥ ( क्या० उ० अ० ) । मीनातेरूरन्' ( उ० १।६७ ) | मुकुटस्तु - वृद्धेरप्याह्वया इमे ॥ ११२ ॥ मिनोति प्रक्षिपत्यग्निमान्द्यमिति खर्जूरादित्वात् उरच्— इत्याह । तन्मन्दम् । ‘मीनातेरूरन्’ इति सूत्रस्य सत्त्वात् । 'मयूरो नामानि ॥ (४) ॥ ॥ वर्धतेऽनया । ‘वृधु वृद्धौ’ (भ्वा० वृद्धेरिति ॥ इमे उक्ताश्चत्वारो वृद्ध्याख्यौषधेरप्याह्वया नीलकण्ठेऽपि स्यान्मयूरशिखौषधौ' इति रभसः ॥ ( ४ ) ॥ * ॥ लोच्यते । ‘लोचू दर्शने’ ( भ्वा० आ० से ० ) | घञ् ( ३ | ३ | ऽप्यष्टवर्गौषधान्तरे । कालान्तरे चाभ्युदये समृद्धावपि योषिति’ आ० से ० ) । क्तिच् ( ३ |३|१७५) | 'वृद्धिस्तु वर्धने योगे- १९) यद्वा लोचयति । ‘लोचू भासने' (चु० उ० से ० ) | पचाद्यच् (इति मेदिनी) ॥ (५) ॥*॥ पञ्च 'वृद्ध्याख्यौषधेः' ॥ (३।१।१३४) । लोचो दर्शनीयो भासमानो वा मस्तकोऽस्य । मुकुटस्तु—उच्यते—इति विगृहीतवान् | तन्न । 'लुञ्च अप- कदली वारणबुसा रम्भा मोचांशुमत्फला । नयने ( भ्वा०प० से० ) अस्मात् घञि नलोपविधायकाभा- काष्ठिला वात् । - 'लोचमर्कटः' इत्यपि - इति स्वामी ॥ ( ५ ) ॥*॥ पञ्च 'मयूरशिखायाः' ॥ गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा। गोपीति ॥ गोपायति ‘गुपूरक्षणे' (भ्वा०प० से ० ) आयाभावे पचाद्यच् (३।१।१३४) । गौरादिङीष् (४१४१) ॥ ॥ केचित्तु अजादित्वात् (४२११४) टापमाहुः । 'गोपी खामा गोपवल्ली गोपा गोपालिका च सा' इति वाच - स्पतिः ॥ (१) ॥*॥ श्यायते । ‘श्यैङ् गतौ' (भ्वा० आ० अ० ) । ‘इषियुधि–’ (उ० ११४५) इति मक् ॥ (२) ॥ ॥ शरणम् । ‘शू हिंसायाम्’ ( क्र्या॰ प० से ० ) । 'गृकुटि' इष्तीण् । शारिरस्त्यस्याः । ‘अन्येभ्योऽपि' (वा० ५११११०९) इति वः ॥ (३) ॥*॥ न अन्तोऽस्याः । 'अनन्ता च विशल्यायां शारिवादूर्वयोरपि' (इति मेदिनी) ॥ (४) ॥ * ॥ उत्पलमस्त्यस्याः । उत्पलाकारपुष्पत्वात् । अर्शआयच् (५॥२॥१२७) । यद्वा उद्यतं पलमनया । उत्पला चासौ शारिवा च ॥ (५) ॥ ॥ पंथ 'उत्पलशारिवायाः' 'गुलीसर' इति ख्यातस्य ॥ -उज्ज्वलदत्तादिषु तु 'श्रः शकुनौ' (४|१२८) इत्येव सूत्रमुपल- भ्यते ॥ कदेति ॥ कन्दते । कन्द्यते वा । 'कदि आह्वाने रोदने च' (भ्वा० आ० से ० ) । वृषादित्वात् ( उ० १ | १०६) साधुः ( आगमशासनमनित्यम् ) । केन वायुना दल्यते वा । 'दल घः । गौरादिः (४॥ १॥४१) । यत्तु – घञर्थे कः ( वा ० ३ | ३| विशरणे' ( भ्वा० प० से ० ) 'खनो घ च ' ( ३|३|१२५) इति ५८ ) - इति मुकुटः | तन्न । परिगणनात् । मुकुटस्तु—कदेः सौत्रात् 'कदल्यादयः' इत्यलच् — इत्याह । तन्न । कदेः सौत्रस्य धातोरभावात् । उज्ज्वलदत्ताद्युणादिवृत्तिषूक्तसूत्रस्या शनात् । 'कदला कदलौ पृनयां कदली-कदलौ पुनः । रम्भावृक्षेऽथ कदली पताकामृगभेदयोः | कदला डिम्बि- कायां च शाल्मलीभूरुहेऽपि च' (इति मेदिनी) ॥ ॥ अजा- दित्वात् (४२११४) टापि कदला | 'कदलचकदल्यास ' इति व्याडिः ॥ (१) ॥ ॥ वारणानां । तस्य १३५) इति कः | भिदायङ् (३।३।१०४) वा । ‘घनर्थे कः’ वा । 'वुस उत्सर्गे' ( दि० प० से ० ) । 'इगुपध-' (३|१| इति परिगणनान्नेह प्रवर्तते ॥ * ॥ 'बुषा' इति मूर्धन्यान्ता' इति केचित् ॥ (२) ॥ ॥ रभति । 'रभ राभस्यें' ( भ्वा० आ० अ० ) । पचायच् (३॥१॥१३४) । 'रभेरशब्लिटोः' (७ (१९६३) इति नुम् । रयते वा । घन् ( ३ | ३ | १९ ) | मुकुट