पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६४ ॥*॥ षट् 'मधुरिकायाः' 'वनसोंफ' इति ख्यातायाः ॥ अथ सीहुण्डो वज्रद्रुः स्नुकूनुही गुडा ॥ १०५ ॥ समन्तदुग्धा अमरकोषः । [ द्वितीयं काण्डम् 'अल भूषणादौ' ( भ्वा० प० से० ) । 'कर्मण्यण' (३१२।१ ) स्वार्थे कन् (५|३|७५) | वाट्या आलकः ॥ ( २ ) ॥ * ॥ द्वे 'बलाया 'वलिआर' इति ख्यातस्य || अथेति ॥ 'सी' इति हुण्डते । 'हुडी वरणे' (भ्वा० आ० से० ) पचायच् (३।१।१३४ ) | सिंहतुण्डस्यापभ्रंशोऽ. यम् — इति स्वामी | पृषोदरादिः । 'वज्रद्रुमः सिहुण्डोऽथ' इति रभसाखादिरपि ॥ (१) ॥ * ॥ 'वज्रदुः स्रुक् स्रुही' इति पाठः । - वज्रनामा दुः— इति मुकुटः । स्वामी तु 'वज्रः स्रुक् स्त्री नुही गुडा' इति पठति । 'वज्रा तुह्यां गुहूच्यां च वज्री लुह्यन्तरे स्मृता' ( इति मेदिनी ) ॥ (२) ॥ ॥ (नुह्यति ) । ‘घ्णुह उद्गिरणे' ( दि०प० से ० ) । क्विप् (३।२।१७८) । ‘वा द्रुह ' (८|२|३३) इति कुरत्वम् ॥ ॥ भागुरिमते टाप् | 'तुही च स्तुहा नुग्भा हुई इत्य- मरदत्तः ॥ (३) ॥*॥ ‘इगुपधातू कित्' ( उ० ४१२०) । वा ङीष् (ग० ४८१९४५) ॥ (४) ॥ ॥ गुडति | 'गुड वेष्टने’ ( तु० प० से ० ) । 'इगुपध- ' ( ३ | १ | १३५) इति कः । ‘गुडौ गोलेक्षुविकृती लुहीगुडिकयोर्गुडा' इति रुद्रः । 'गुड लुहीगुडयोर्गुड ऐक्षवगोलयोः' इत्यजयः ॥ (५) ॥*॥ समन्ताद् दुग्धमस्याः ॥ ( ६ ) ॥ ॥ षट् 'सेहुण्ड' इति ख्यातस्य ॥ घण्टारवा तु शणपुष्पिका । घण्टेति ॥ घण्टेवारौति | अच् (३|१|१३४ ) ॥ (१) ॥ ॥ शणः पुष्पं यस्याः । शणशब्दस्तत्पुष्पसदृशे लाक्षणिकः । 'पाककर्ण - (४|१९६४) इति ङीष् | स्वार्थे कन् (५|३| ७५ ) ॥ (२) ॥ ॥ द्वे 'शणपुष्पिकायाः' 'घण्टा' इति ख्यातायाः ॥ मृद्धीका गोस्तनी द्राक्षा खाद्वी मधुरसेति च १०७ मृद्धीति ॥ मृगाति । मृयते वा । 'मृद क्षोदे' ( क्या ० प० से० ) 'किङ्किणीकैदयश्च' इति निपातः ॥ (१) ॥*॥ गौः स्तनोऽस्याः । गोस्तनसदृशे गोशब्दो गौणः । 'स्वाङ्गाच्चो- पसर्जनात्- ' (४१५४) इति ङीष् । 'गोस्तनो हारभेदे ना द्राक्षायां गोस्तनी स्त्रियाम् ( इति मेदिनी) ॥ ( २ ) ॥ ॥ द्राक्ष्यते | द्राक्षिकाङ्क्षायाम् ( भ्वा०प० से ० ) । कर्मणि घञ् (३|३|१९) । आगमशासनमनित्यम् ॥ (३) ॥ * ॥ स्वद्यते । खद आखादने' (भ्वा० आ० से ० ) 'कृवा- पा-' (उ० ११) इत्यु | 'वोतोगुण' (४|१|४४) इति ङीष् ॥ (४) ॥*॥ मधू रसोऽस्याः । 'भवेन्मधुरसा द्राक्षा- मूर्वीकादुग्धिकासु च' (इति मेदिनी ) ॥ ( ५ ) ॥*॥ पञ्च 'द्राक्षायाः' 'दाख' इति ख्यातायाः ॥ सर्वानुभूतिः सरला त्रिपुटा त्रिवृता त्रिवृत् । त्रिभण्डी रोचनी 1 अथो वेल्लममोघा चित्रतण्डुला । तण्डूलश्च कृमिघ्नश्च विडङ्गं पुंनपुंसकम् ॥ १०६ ॥ अथविति ॥ वेल्लति । ‘वेल्ल चलने' (भ्वा० प० से ० ) । अच् (३।१।१३५) ‘अथ वेल्लं कृमिघ्नतण्डुलौ' इति रभसः ॥ ( १ ) ॥ ॥ न मोघा | 'अमोघं सफले वाच्यवत् स्त्री पथ्या- सर्वेति ॥ सर्वा अनुभूतयोऽस्याम् । सर्वैरनुभूयते । विडङ्गयोः’ (इति मेदिनी ) ॥ ॥ मोघापि । 'कृमिघ्नं तण्डुलं कर्मणि क्तिनू (३ | ३ | ९४) इति वा ॥ (१) ॥*॥ सरति | ‘सृ मोघा' इति वाचस्पतिः ॥ (२) ॥ * ॥ चित्रास्तण्डुला अस्याः गतौ' ( भ्वा०प० से ० ) । बाहुलकादलन् ॥ ॥ 'सरणा' ॥ (३) ॥*॥ तड्यते । ‘तड आघाते' ( चु०प० से ० ) । इति पाठेयुच् (३।२।१५० ) । 'सर्वानुभूतिः सरला त्रिपुटा ‘सानसिवर्णसि-~-' (उ० १।१०७) निपातः । 'तण्डुलः स्याद्वि- रेचनी सरा' इति वाचस्पतिः ॥ ( २ ) ॥*॥ त्रयः पुटा डङ्गेऽपि धान्यादिनिकरे पुमान्' (इति मेदिनी ) ॥ ॥ तन्तुं यस्याः । 'त्रिपुटा मल्लिकायां च सूक्ष्मैलात्रिवृतोः स्त्रियाम्' कृमिसूत्रं लाति । कः (३।२१३) | 'तन्दूलः' इति मुकुटः ( इति मेदिनी) ॥* ॥ 'त्रिपुटी' इत्यपि | 'त्रिपुटी महती ॥ (४) ॥*॥ कृमीन् हन्ति 'अमनुष्यकर्तृके च' (३|२|५३) स्वाशा' इति वाचस्पतिः ॥ (३) | || त्रिभिरवयवैर्वृता ॥ इति ठक् ॥ (५) ॥*॥ विडति | 'विड भेदने' ( तु०प० (४) ॥*॥ त्रीनवयवान् वृणोति । 'वृव् वरणे' (स्वा० से० ) । 'विडादिभ्यः कित्' ( उ० १११२१) इत्यङ्गच् । ‘विडङ्गस्त्रिष्वभिज्ञे स्यात्कृमिघ्ने पुंनपुंसकम् ' ( इति मेदिनी ) (५) ॥॥ त्रीन् दोषान् भण्डते । 'परिभाषणे' (भ्वा० उ० से ० ) । किप् ( ३१२१७८ ) | तुक् (६१२७१) ॥ ॥ (५) ॥*॥ षड् 'विडङ्गस्य' | आ० से ० ) । 'कर्मण्यण्' ( ३ | २ | १ ) || ( ६ ) ॥ ॥ रोचते । 'रुच दीप्तावभिप्रीतौ च ' ( भ्वा० आ० से ० ) ल्युद (३|३| ११३) ॥ * ॥ “रेचनी' इति पाठे 'रिचिर् विरेचने' ( रु० उ० अ० ) । 'रेचनी' त्रिवृतादन्त्योः' । 'रोचनी कर्कशे बला वाट्यालकः बेति ॥ बलति 'वल संवरणे' ( भ्वा० आ० से ० ) । पचाद्यच् (३।१।१३४) | बलमस्त्यस्याः इति वा । अर्शआ. द्यच् (५/२/११५) | 'बलयुक्तेऽन्यलिङ्गः स्माद्वला वाट्या- - लके स्त्रियाम्' ( इति मेदिनी ) ॥ (१) ॥ ॥ वाटीमलति । | ( उ० ४ २५ ) इति निपातः । १-उज्ज्वलदत्तादिष्वेवं सूत्रं नोपलभ्यते । तस्मात् 'अलीकादयश्च'