पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ प्रथमं काण्डम् १० केशवः - इति मुकुटः । तन्न । वैधधातोरभावात् । वध इत्या- ध्योऽपि । 'तालव्या मूर्धन्याश्चैते शब्दाः शटी च परिवेषः । दौ वधादेश विधानात् । ('केशवोऽजे च पुंनागे पुंसि केश विश्वक्सेनो श्रेषः प्रतिष्कशः कोशविशदौ च ' इत्यूष्म विवे वति त्रिषु ) ॥ ( ८ ) ॥ ॥ माया लक्ष्म्या धवः । यद्वा काच्च । 'विश्वक्सेना फलिन्यां स्यात् विश्वक्सेनो जना- मैघोरपत्यम् । तद्वंश्यत्वात् ( मधोर्हन्तेति वा ।) 'शेषे' र्दने' । मुकुटस्तु – 'पूर्वपदात्संज्ञायामगः' (८४१३) इति (४।२।९२) इल्यण् । मा नास्ति धवोऽस्य वा । ( 'माधवोऽजे न णत्वम् | विष्वक्शब्दस्य गकारान्तत्वात् । गकारान्तत्वं च मधौ राधे माधवे ना स्त्रियां मिसौ | मधु शर्करावासन्तीकुट्टनीम- णत्वे कर्तव्ये परस्य 'खरि च' (८०४/५५, मा० ६१) इति दिरासु च’ ) ॥ (९) ॥*॥ खतो भवति । ‘भुवः -' (३।२।१७९) चर्त्वस्यासिद्धत्वात् - इत्याह । तन्न । 'अट्कुप्वाङ्-' (८४१२) इति कि । ('स्वभूर्ना ब्रह्मणि हरौ ) ॥ (१०) ||| | इत्यधिकारात्सकारव्यवाये प्राप्तेरेवाभावात् ॥ ( १८ ) ॥ * ॥ दैत्यानामरिः ('दैत्यारिः पुंसि सामान्यदेवे च गरुडध्वजे' ) ॥ (११) ॥ ॥ पुण्डरीकमिवाक्षिणी यस्य । 'बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्’ (५१४/७३ ) | पुण्डरीकेष्वक्षि यस्य वा । एतच्च 'हरिस्ते साहस्रं कमलबलिमादाय' इत्यत्र व्यक्तम् । यद्वा पुण्डरीकं लोकात्मकम् अक्षति । 'अक्षू व्याप्तौ' (भ्वा० प० वे० ) । 'कर्मण्यण' ( ३१२११) तत् क्षायति वा । 'क्षै क्षये' (भ्वा०प० अ० ) 'आतोऽनुप-' (३१२१३) इति कः । ‘अन्येषामपि–’ (६।३।१३७) इति दीर्घः | आङ्- श्वा । तत्र 'सुपि' (३१२१४) इति ( योगविभा- गात) 'मूलविभुजादि' (वा० ३१२१५ ) इति कः ॥ (१२) | || गां भुवं धेनुं स्वर्गं वेदं वा अविदत् ( विन्दति ) । ‘विद्ऌ लाभे’ ( तु० उ० प्र० ) । 'गवादिषु विन्देः संज्ञायाम्' जननं जनः । भावे घन् (३१३११८ ) | 'जनिवध्योश्च' (७|३|३५) इति न वृद्धिः । जनो जन्म । तमर्दयति जना र्दनः । 'अर्द हिंसायाम्' ( चु० उ० से० ) नन्यादित्वात् (३११११३४) ल्युः | जनाः समुद्रस्थदैत्यभेदाः, तेषामर्दन इति वा [ जनैरर्यत इति वा । 'अर्द गतौ याचने च' । ‘कृत्य- | ल्युट : ' ( ३ | ३ | १३३ ) इति कर्मणि ल्युट् ॥ ] ॥ (१९) ॥ * ॥ इन्द्रमुपगतोऽनुजत्वात् । उपेन्द्रः । 'कुगति-' (२१२॥१८) इति समासः | यत्तु – उपगत इन्द्रोऽस्य इति । तन्न । कु गति - ' (२१२११८) इत्युपन्यासविरोधात् ॥ (२०) ॥ ॥ इन्द्रस्यावरं जातः । 'अन्येष्वपि -' (३|२|१०१) इति डः । [ इन्द्रः अवरजोऽस्य वा ॥ ] ( २१ ) ॥ ॥ चक्रं पाणौ यस्य । 'प्रहरणार्थेभ्यः - ' (वा० २१२१३६) इति सप्तम्याः परत्वम् ॥ ( वा० ३११११३८) इति शः । वराहरूपेणोद्धरणात् । काम | (२२) ॥॥ चत्वारो भुजा यस्य । यद्वा 'भुङ्क्ते भुनक्ति' इति धेनोरैश्वर्यप्राप्तेः । इन्द्रेण स्वर्गस्य निवेदनात् । मत्स्यादिरूपेण भुजः । चतुर्णां धर्मार्थकाममोक्षाणां भुजः ॥ (२३) ॥ * ॥ वेदाहरणाद्वा गोविन्दो वासुदेवे स्याद्गवाध्यक्षे बृहस्प- पद्मं नाभौ यस्य । ( गड्ढादित्वात् ( वा ० २ १२ १३५) सप्तम्याः तौ' ) ॥ (१३) ॥*॥ गरुडो ध्वजश्चिह्नमस्य ॥ (१४) ॥*॥ परनिपातः ) | 'अच् प्रत्यन्वव-' (५१४१७५) इयत्र 'अच्' पीतमम्बरं यस्य | ('पीताम्बरस्तु शैलूषे पुंसि कैटभसूदने' ) इति योगविभागादच् ॥ ( २४ ) ॥ ॥ मधोरसुरस्य रिपुः ॥ ॥ (१५) ॥ ॥ नास्ति च्युतं स्खलनं स्वपदाद्यस्य | नाच्योष्ट (२५) ॥ ॥ वसुदेवस्यापत्यम् | 'ऋष्यक' (४|१११४) इति वा । ‘च्युङ् गतौ' (भ्वा० आ० अ० ) । 'गत्यर्था -' इत्यण् । यद्वा वसतीति वासुः । 'बाहुलकादुण्’ | वासुश्वासौ (३ | ४|७२) इति तः । ( 'अच्युतस्तु हरौ पुंसि त्रिषु | देवश्च । 'सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततोऽसौ स्थिरे') ॥ (१६) ॥*॥ यस्य विकारः शार्ङ्गधनुः । वासुदेवेति विद्वद्भिः परिगीयते' इति विष्णुपुराणात् । वसुदेवे 'अनुदात्तादेव' (४३११४० ) इत्यञ् | तदस्यास्ति । 'अत शुद्धान्तःकरणे प्रकाशते इति वा । 'शेषे' (४२१९२) इनिठनौ' (५/२/११५) इति इनिः ॥ (१७) ॥ ॥ विषु- इत्यण् ॥ ॥ वासुरपि । 'वासुर्नरायणपुनर्वसुविश्वरूपाः' इति शब्दो नानार्थो निपातः | विषु नाना अञ्चति । 'ऋत्विग्-' त्रिकाण्डशेषात् ॥ (२६) ॥ ॥ त्रिषु लोकेषु गुणेषु वा, त्रयो (३१२१५९) इति किन् । 'उगितच' (४|१|६) इति डीप् । वा विक्रमाः पादविन्यासा यस्य ॥ (२७) ॥ॐ॥ देवक्या विषूची सेना यस्य । गैंकारपरत्वात् 'एति संज्ञायामगात्' नन्दनः । देवकशब्दस्य तदपये लक्षणया वृत्तौ 'पुंयोगात् - ' ( ८१३१९९) इति न षत्वम् । विष्वक्सेनः । 'विष्वग् विश्वक् (४२१९४८) इति ङीष् । 'नहि तत्र दांपत् स्मृतो विज्ञैर्विषुवं विशु॒वं तथा' इति द्विरूपकोशात् तालव्यम- पुंयोगः, किंतु जन्यत्वाद्यपि' इति हरदत्तादयः । अत एव 'प्राक् केकयीतो भरतस्ततोऽभूत्' इति भट्टिः । एवं रेवतीर- १ - इदं च –'वध हिंसायाम् । वधकः' इति कृदन्तसि |मणोऽपि ॥ ॥ अणि तु दैवकी। 'दैवकी देवकी च' द्धान्तकौमुदीविस्मरणमूलकम् । नहि तत्र वधादेशप्राप्तिरस्ति । किंच इति द्विरूपकोषः ॥ ॥ देवकानाचष्टे इति णिजन्तात् 'अच वंधादेशंस्यादन्तत्वेन वृद्धेरप्राप्तौ 'जनिबध्योश्च' (७|३|३५) इति इः' ( उ० ४११३९) । 'ततो ङीष्' (वा० ४११९४५) इति, सूत्रं व्यर्थमेव स्यात् । तस्मान्मुकुटोक्तिः सम्यगेव । 'इतवान्' इत्युक्तिस्तु हरिवंशस्थोक्तिसानुकूला ॥ २ -- यदोर्ज्येष्ठ पुत्रो मधुः तद्वंश्याः सर्वेऽपि माधबाः । अत एव 'प्रहितः प्रधनाय माधवान् इति माघः, इति मुकुटः ॥ ३-चर्त्वस्यासिद्धत्वादिति मुकुटः ॥ १ – मुकुटस्तुं योगविभागस्य हि पूर्वाचार्येष्टमात्रसाधकत्वम् । नतु नाभ्यन्तस्य सर्वत्रैवाच् समासान्त इति नियमः । तेन 'प्रजा इवाङ्गादर विन्दनामेः' इति माघः -- इत्यप्याह ॥