पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वर्गवर्ग: १] वियोजनसंपर्चनयोः' इति चुरादौ पाठदर्शनाद्रखविधानस्या- रायण-पुनर्वसु - विश्वरूपाः' इति त्रिकाण्डशेषश्च । नर- नुपयोगात् । कुञ्जरवदिति दृष्टान्तोऽप्ययुक्तः । तत्र हस्ववि- स्यापत्यम् 'नडादिभ्यः फक्' (४|१९९) इति वा । संज्ञापूर्व- धानाभावात् ॥ (१३) ॥ ॥ कमलमासनं यस्य ॥ ( १४ ॥ ॥ कत्वाद्ध्यभावो वा । नराज्जाताः नारा आपः तत्त्वानि वा सृजति । तृच् (३।१।१३३) | ‘सृजिदृशो:-' (६६१९५८) अयनं ( यस्य ) नारम् अयते जानाति वा आययति प्रवर्तयति इत्यम् ॥ (१५) ॥ ॥ प्रजानां पतिः । 'प्रजापतिर्नाद - वा 'अय गतौ' ( भ्वा० आर० से ० ) णिजन्तोऽपि । 'कृत्य- क्षादौ महीपाले विधातरि' । ( 'प्रजापतिर्ब्रह्मराज्ञोर्जामातरि | ल्युट: - ' ( ३|३|११३) इति ल्युट् | ( नारायणस्तु केशवे दिवाकरे । वह्नौ त्वष्टरि दक्षादौ ) ॥ (१६) || विदधाति । नारायणी शतावर्युमा श्रीः ) ॥ (२) ॥ ॥ कृष्णो वर्णोऽस्या- ‘विधाओ वेध च' (उ०४।२२५) इति वेधादेशोऽसिप्रत्ययश्च । स्तीति 'कृषेर्वर्णे' ( उ० ३ | ४ ) इति नगन्तात् 'गुणवचनेभ्यो मुकुटस्तु - असुन्- इत्याह । तन्न | (६|१|१९७) आधुदात्त- मतुपो लुक्' (वा० ५१२१९४) इति लुक् । करीनिति वा त्वापत्तेः। ‘जिथुनेऽसिः’ (उ०४|२२३) इत्युपक्रमाच्च । ( 'वेधाः बाहुलकाद्वर्ण विनापि कृषेः 'कृष विलेखने' (भ्वा०प० पुंसि हृषीकेशे बुधे च परमेष्ठिनि') ॥ (१७) ॥*॥ विशेषेण अ० ) नक् | ( 'कृष्णः सत्यवती पुत्रे वायसे केशवेऽर्जुने । दधाति । विरन्यॊपसर्गनिवृत्त्यर्थः । ( 'विधाता दुहिणे काये ) कृष्णा स्याद्रौपदी नीही पिप्पलीद्राक्षयोरपि | मेचके वाच्य- ॥ (१८) ॥*॥ विश्वं सृजति । 'क्किप्' (३१२१७६) 'क्विन्प्रत्य- | लिङ्गः स्यात्लीबे मरिचलोहयो: ' ) 3 ॥ ( ३ ) ॥ * ॥ विकुण्ठाया यस्य -' (८८२१६२) इति कुत्वं तु न । 'रज्जुसृड्भ्याम्' इति (७१२।११४) भाष्यप्रयोगात् । यद्वा सृजियज्योः पदान्ते षत्वविधेः कुत्वापवादत्वात् । यत्तु मुकुटेनोक्तम्- क्विन्प्र- यय' इति तद्गुणसंविज्ञानपक्षे क्वित्रन्तस्य कुत्वम्, न क्विव- न्तस्य-'इति । तन्न। प्रत्ययग्रहणवैयर्थ्यात्, दृक् स्पृगित्याय- | सिद्धिप्रसङ्गाच, तत्पक्षस्यात्राप्रहणात् । यद्यपि - 'अतद्गुणसं- विज्ञानपक्षे तु क्विन् उपलक्षणत्वात्तद्भावे क्विवन्तस्यापि कु. त्वम्’ इत्युक्तम् । तदप्यस्मदुक्तप्रकारद्वयेन युक्तम् ॥ (१९) ॥*॥ विधत्ते इति विधिः । 'उपसर्गे घोः कि' (३|३|९२) बाहुलकात् (३।३।११३) कर्तरि । यद्वा 'विध विधाने' ( तु० प० से॰) । इन् ‘इगुपधात्कित्’ (उ० ४११२०) इति कित्त्वान्न गुणः । ('विधिर्ब्रह्मविधानयोः । विधिर्वाक्ये च दैवे प्रकारे कालकल्पयोः') ॥ (२०) ॥ * ॥ विंशतिः 'ब्रह्मणः' ॥ विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः । दामोदरो हृषीकेशः केशवो माधवः स्वभूः ॥ १८ ॥ दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः । पीताम्बरोऽच्युतः शाङ्ग विष्वक्सेनो जनार्दनः १९ उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः । पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः ॥ २० ॥ देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः । वनमाली बलिध्वंसी कंसारातिरघोक्षजः ॥ २१ ॥ विश्वंभरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः । अपत्यम् । शिवादित्वात् (४१११११२) अण् । विगता कुण्ठा नाशोऽस्य, विकुण्ठं ज्ञानं स्थानं वास्ति स्वरूपत्वेनाश्रयत्वेन ण्ठानां जीवानामयं नियन्ता ज्ञानदो वा । 'तस्येदम्' ( ४) वास्य | ज्योत्स्नादित्वात् ( वा० ५१२ | १०३ ) अण् । यद्वा विकु- ३|१२०) इति, 'शेषे' (४|२|९२) इति वाण् । विगता कुण्ठा विष्णौ' ) ॥४॥ ॥ विष्टरे श्रूयते । असुन् (उ० ४।१८९) । यस्मात् । प्रज्ञाद्यण् (५१४१३८) वा । ('वैकुण्ठो वासवे विष्टरो वृक्षः। 'पलाशी विष्टरः स्थिरः' इति त्रिकाण्ड- शेषः | तरुश्चात्राश्वत्थोऽभिमतः । 'अश्वत्थः सर्ववृक्षाणाम्' इत्युक्तेः । विष्टरो दर्भमुष्टिरिव श्रवसी कर्णावस्येति वा ॥ ( ५ ) ॥ ॥ दाम उदरे यस्य । सप्तम्यन्तस्य वैयधिक रण्येऽपि समासः । 'सप्तमी विशेषणे बहुव्रीहौ' (२२२१३५ ) इति लिङ्गात् । गमकत्वादिति मुकुटोक्तो हेतुस्त्वप्रयोजकः ॥ (६) ॥ऋ॥ हृषीकाणामिन्द्रियाणामीशः ॥ (७) ॥*॥ प्रशस्ताः केशाः सन्त्यस्य । कश्च ईशश्च केशौ पुत्रपौत्रौ स्खोऽस्य | 'केशाद्वः' (५/२/१०९) इति वः | केश वां । 'षा गतौ' ( अ० प० अ० ) | 'आतः - ' ( ३ | २ | ३ ) i इति कः । 'शंभो: पितामहो ब्रह्मपिता शकायधीश्वरः' इति पाद्मोक्तेः । ( यत्तु ) – हन्त्यर्थाद्वधेः केशिनं तवान् । 'अन्ये- भ्योऽपि दृश्यते' ( वा० ३।२।१०१ ) इति डः । पृषोदरा- दित्वात् (६|३|१०९) के शिशब्दस्येकारस्याकारे नलोपे च . व्याख्यासुधाख्यव्याख्यासमेतः । विष्णुरित्यादि ॥ वेवेष्टि । 'विष्ट व्याप्तौ ' ( जु० उ० १ - 'आपो वै नरसूमघः' इति मनूक्तेः इति मुकुटः ॥ २- अ० ) । 'विषेः किच' ( उ० ३१३९) इति नुः ॥ ( १ ) ॥ * ॥ | 'नराज्जातानि तत्त्वानि' इति मत्रवर्णादिति मुकुटः || ३ - मुकु नराणां समूहो नारम् । 'तस्य समूह : ' ( ४|१२|३७) इत्यण् । टस्तु 'कृषिरुत्कृष्टवचनो नश्च निर्वृतिवाचकः । तयोरैवयं परं ब्रह्म तदयनं यस्य । 'पूर्वपदात् -' (८१४१३) इति णत्वम् ॥ ॥ | कृष्ण इत्यभिधीयते' इति त्वौपनिषदाः । उत्कृष्टा निर्वृतिरस्मादिति नरा अयनं यस्येति विग्रहे 'नरायणः' अपि । 'पृषोदरादि- व्युत्पत्तिरित्यप्याह ॥ ४ - यस्मात्त्वयैष दुष्टात्मा हतः केशी जना 'त्वात्' (६।३।१०९) इति मुकुटस्तु चिन्त्यः । 'अथ नारायणो | र्दन । तस्मात्केशवनामा त्वं लोके ख्यातो भविष्यसि' इति हरिवं विष्णुरुर्ध्वकर्मा नरायणः' इति शब्दार्णवः । 'वासुर्न- | शोक्तेः, इति मुकुटः ॥ STT.