पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ प्रथमं काण्डम् शाक्यमुनिस्तु यः ॥ १४ ॥ स शाक्यसिंहः सर्वार्थसिद्धः शौद्धोदनिश्च सः । गौतमञ्चार्कबन्धुञ्च मायादेवीसुतश्च सः ॥ १५ ॥ ब्रह्मेत्यादि || बृंहति वर्धयति प्रजा इति ब्रह्मा बृद्धि वृद्धौ' (भ्वा०प० से०) । अन्तर्भावितण्यर्थः । 'बृंहेर्नोऽच्च ( उ० ४११४६ ) इति भनिन् । धातोर्नस्यादादेशः । बृंहति वर्धत इति वा । यत्तु - व्योमादित्व ( उ० ४४१५१ ) कल्प- नमस्य मुकुटेन कृतम्, तत्तूक्तसूत्रास्मरणमूलकम् । ('ब्रह्म तत्त्वत्तपोवेदे न द्वयोः पुंसि वेधसि । ऋत्विग्योगभिदोर्विप्रे चाध्यात्मज्ञानयोस्तथा') | ( १ ) ॥ ॥ आत्मनो विष्णोः सकाशात् आत्मना स्वयमेव वा भवति । 'भुवः संज्ञान्त- रयो: ' ( ३१२११७९ ) इति क्विप् | ('आत्मभूर्ना विधौ कामे ) ॥ ( २ ) ॥ || सुरेषु ज्येष्ठः ॥ ( ३ ) ॥* ॥ परमे व्योमनि, चिदाकाशे, ब्रह्मपदे, वा तिष्ठति। 'परमे स्थः कित्' ( उ० ४११० ) इतीनिः । 'तत्पुरुषे कृति ' ( ६३ १४ ) इत्यलुक् 'स्थास्थिन्स्थूणाम् ( वा० ८१३९७ ) इति षत्वम् ॥ (४) ॥॥ लोकपितॄणां मरीच्यादीनामर्यमादीनां वा पिता पितामहः । 'पितृव्यमातुल ( ४१२ ३६ ) इति साधुः । शाक्येत्यादि ॥ (यः) । शकोऽभिजनोऽस्य । 'शण्डिका- ('पितामहः पद्मयोनौ जनके जनकस्य च' ) ॥ ( ५ ) ॥ * ॥ दिभ्यो व्यः' (४३९२ ) । यद्वा 'शाकवृक्षप्रतिच्छन्नं वासं हिरण्यं हिरण्मयमण्डं तस्य गर्भ इव | 'तदण्डमभवद्धैमं सह- यस्माञ्च चक्रिरे । तस्मादिक्ष्वाकुवंश्यास्ते शाक्या इति भुवि स्रांशुसमप्रभम्' इति मनूक्तेः । तद्वा गर्भेऽस्य ॥ ( ६ ) ॥ ॥ स्मृताः' इत्यागमात् शाके भवाः शाक्याः । दिगादित्वाद्यत् लोकानामीशः ॥ ( ७ ) ॥ * ॥ स्वयमेव भवति । 'भुवः - ' ( ४ | ३|५४ ) प्रत्ययः । तद्वंशावतीर्णो मुनिः । शाक्यश्चासौ ( ३।२।१७९ ) इति क्विप् ॥ (८) ॥ * ॥ चत्वार्याननान्यस्य ॥ मुनिश्चेति ॥ (१) ॥*॥ (सः) । शाक्यः सिंह इव | 'उप- ( ९ ) ॥॥ दधाति । 'डधान् धारणपोषणयोः' ( जु० उ० मितं व्याघ्रा - ( २ | १ | ५६ ) इति समासः ॥ ॥ भीमवत् अ० ) | तृच् ( ३|१|१३३ ) । ('धाता वेधसि पालके) ( 'शाक्यः' अपि ॥ (२) |||| सर्वार्थेषु सिद्धो निष्पन्नः । ॥ (१०) ॥ ॥ अब्जं योनिरस्य ॥ (११) ॥ ॥ दु ‘सिद्धशुष्क–’ ( २।१।४१ ) इति समासः । सर्वोऽर्थः सिद्धोऽ- दुष्टेभ्यः । 'द्रुह जिघांसायाम् ( दि०प० से ० ) - हक्षि- स्येति वा ॥ ॥ 'सिद्धार्थः' अपि । 'सिद्धार्थी बुद्धसर्षपौ' भ्यामिनन्' ( उ० २१५० ) इतीनन् - इति मुकुटः । तन्न । इति शाश्वतः ॥ (३) ॥ ॥ शुद्ध ओदनोऽस्येति । शकन्ध्वादिः 'दुदक्षिभ्याम्' इति तत्र पाठात् । 'द्रविणं दक्षिणा' इत्युदा- ( वा० ६।१९९४ ) | शुद्धोदनस्यापत्यम् । 'अत इज्' ( ४१ हरणात् । अतः 'बहुलमन्यत्रापि ' ( उ० २४९ ) इतीनच् । १॥९५ ) ॥ (४) ॥ ॥ गोतमस्यायं शिष्यः | 'तस्येदम्' बाहुलकाद्गुणाभावः ॥ * ॥ 'दुघणा' अपि | ‘ब्रह्मात्मभूः ( ४ | ३ | १२० ) इल्यण् । 'तगोत्रावतारात्' इति स्वामी । स्याद्रुहिणो द्रुघणश्च पितामहः' इति भागुरेः । 'करणेऽयोवि ( 'गौतमो गणभृद्भेदे शाक्यसिंहर्षिभेदयोः । गौतम्युमायां द्वषु' (३१३१८२) इति हन्तेः करणेऽप् घनादेशश्च । पूर्वपदा रोचन्याम्' ) ॥ (५) ॥॥ अर्कस्य बन्धुः । सूर्यवंशजत्वात् ॥ तू ' ( ८४ | ३ ) इति णत्वम् । द्रुः संसारवृक्षो हन्यतेऽनेने- (६) ॥ ॥ माया चासौ देवी च | तस्याः सुतः ॥ (७) यर्थः । ('द्रुघणो मुद्गरेऽपि स्याद्रुहिणे च परश्वधे ) ॥ (१२) ॥ * ॥ यद्यपि वेदविरुद्धार्थानुष्ठातृत्वाजिनशाक्यौ नरकवर्गे ॥॥ विरचयतीति विरिञ्चिः । 'रच प्रतियत्ने' (चु० उ० से० ) । वक्तुमुचितौ । तथापि देवविरोधित्वेन बुद्ध्युपारोहादत्रैवोक्तौ । | स्वार्थण्यन्तात् 'अच इ: ' ( उ० ४|१३९) | पृषोदरादित्वात् सप्त 'शाक्यस्य' || ( ६।३।१०९ ) अकारस्येत्वं नुमागमच | ( क्वैचिदित्वाभावे 'विरञ्चिः' अपि । 'चिरं विरञ्चिनं चिरं विरञ्चिः' इत्यादौ प्रयोगदर्शनात् ) ॥ * ॥ पचायचि (३।१।१३४) 'विरिश्चः' | अपि । ('विरिञ्चो द्रुहिणः शिजो विरिञ्चिघणो मतः) इति शब्दार्णवात् । यत्तु – 'रिच वियोजनसंयमनयोः' चुरादिः । ‘अच इः' ( उ० ४।१३९ ) | पृषोदरादित्वात् ( ६।३।१०९ ) नुम् कुञ्जरवदुपधाहस्वत्वं च इति मुकुटः । तन्न । 'रि ॥ * ॥ शास्तीति शास्ता | 'तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ' ( उ० २१९४) इति तृन् तृज्वा । पितृ- वच्छास्तृशब्दः । नपत्रादिग्रहणस्य ( ६|४|११) नियमार्थ त्वात् । चान्द्रे शासेः क्तिचि शिष्टिरित्यत्र 'शास्ता' इति प्रत्युदाहरणेऽनौणादिकतृच एव रत्नमतिना दर्शितवाद्बुद्ध- वाचिनोऽपि दीर्घः— इति सुभूतिः । तन्न । तृचस्तस्येट्स- ङ्गात् । अनौणादिकतृच एवेत्यत्र प्रमाणाभावाञ्च । ( 'शास्ता समन्तभद्रे ना शासके पुनरन्यवत्' ) ॥ ( १७ ) ॥ ॥ मन्यते मुनिः । ‘मनेरुच्च’ ( उ० ४।१२३ ) इतीन् । ('मुनिर्वाचंयमे - ऽर्हति । प्रियालागस्तिपालाशे' ॥ ( १८ ) ॥ * ॥ अष्टादश 'बुद्धस्य' | ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः । हिरण्यगर्भो लोकेशः स्वयंभूश्चतुराननः ॥ १६ ॥ धाताज्ञयोनिद्रुहिणो विरिञ्चिः कमलासनः । स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृद्धिधिः ॥ १७ ॥ १ – कन्वित्पुस्तके इत उत्तरम् 'सर्वशो वीतरागोऽईन्केवली तीर्थकृज्जिनः' । जिनदेवतानामानि षट् | इत्यधिकम् ॥ १ - अयं पाठः सर्वत्र नोपलभ्यते ॥ २ - उक्त प्रयोगे परसव- •र्णस्य (८/४/५३) नित्यत्वेन विलोमस्यासाधुत्वान्न सर्वसंमतत्वम् ||