पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वर्गवर्गः १] व्याख्यासुधाख्यव्याख्यासमेतः । कं सुखं यस्येति वा । अनयोः पक्षयोः 'शंसिदुहिगुहिभ्यो वा' ( वा० ३।१।१०९ ) इति काशिकाकारवचनाद्गुहेः क्यप् । तत्र दुहिगुह्योर्ब्रहणं निर्मूलमिति भट्टोजीदीक्षिताः । तन्मते ण्यति संज्ञापूर्वकत्वान्न गुणः ॥ (८) ॥ ॥ असेधीदिति सिद्धः । 'षिधु हिंसासंराज्यो:' ( दि० प० से ० ) । 'गत्यर्थाकर्मक- ' ( ३१४१७२ ) इति कर्तरि क्तः । सिद्धिरस्यास्तीति वा । अर्श- सर्वज्ञ इत्यादि ॥ सर्व जानाति । 'ज्ञा अवबोधने' आयच् (५।२।१२७) । ('सिद्धो व्यासादिके देवयोनौ निष्प- ( क्या०प० अ० ) । 'आतोऽनुपसर्गे कः' ( ३ | २ | ३ ) यद्वा नमुक्तयोः । नित्ये प्रसिद्धे’) ॥ (९) ॥ ॥ भूतिरस्यास्ति । अर्श- सर्वे ज्ञा यस्य | स्वात्मनः सर्वस्यापरोक्षत्वात् । 'यैः साक्षाद- आयच् (५।२।१२७ )। भूतः । ( 'भूतं क्षमादौ पिशाचादौ परोक्षात्' इति श्रुतेः । यद्वा सर्वे ज्ञा यस्मात् । 'यथाऽग्नेः क्षुद्रा जन्तौ क्लीबं त्रिषूचिते । प्राप्ते वित्त समे सत्ये देवयोन्यन्तरेषु विस्फुलिङ्गा व्युचरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे ना' । भवति इष्टं प्राप्नोति । 'भू प्राप्तौ ' ( चु० आ० से ० ) । लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एत आत्मानो व्युच्चरन्ति' ‘गल्यर्थाकर्मक-' ( ३।४।७२ ) इति क्तः इति मुकुटः | तन्न । इति श्रुतेः । यद्वा सर्वे ज्ञा येन | 'तस्य भासा सर्वमिदं विभाति’ प्राप्त्यर्थस्यागत्यर्थाकर्मकत्वात् वर्तमान विग्रहायोगाच्च ॥ (१०) इति श्रुतेः । ('सर्वशस्तु जिनेन्द्रे स्यात्सुगते शंकरेऽपि च ) ॥ ॥ *|| अमी विद्याधरादयो दश देवा योनिरेषां ते देवयोनयः । (१) ॥ ॥ शोभनं गतं ज्ञानमस्य || ( २ ) ॥ ॥ प्रशस्ता बुद्धि- देवांशका इत्यर्थः । यत्तु – 'देवानामिव योनिरुत्पत्तिकारण- | रस्य । अर्शआद्यच् ( ५ | २ | १२७ ) । यद्वा बुध्यते । ‘मति- मविभाव्यमेषाम्' इति मुकुटो व्याख्यत् । तन्न । व्यधिकरण- बुद्धि - ' ( ३१२११८८ ) इति तः ॥॥ 'इगुपध-' ( ३॥१॥ बहुश्रीहिप्रसङ्गात् । श्लोकोपक्रमस्थग्रन्थविरोधाच । १३५ ) इति के 'बुधः' अपि । 'सर्वज्ञः सुगतो बुधः' इति 'देवयोनयः' ॥ व्याडिः ॥ (३) ॥ ॥ धर्मेण राजते । पचाद्यच् (३|१|१३४) । धर्मस्य राजेति वा । 'राजाहः सखिभ्यष्टच्' (४|४|११ ) । ( धर्मराजो यमे बुद्धे युधिष्ठिरनृपे पुमान्' ) ॥ (४) ॥*॥ तथा सत्यं गतं ज्ञानं यस्य ॥ ( ५ ) ॥ * ॥ समन्तं भद्रमस्य सः । दश समन्ताद्भद्रमस्येति तु व्यधिकरणत्वादनुचितम् ॥ (६) ॥*॥ भगं माहात्म्यमस्यास्ति । मतुप् ( ५१२१९४ ) ॥ (७) ॥*॥ मारं कामं जयति । 'सत्सूद्विष - ' ( ३|२|६१ ) इक्विप् ॥ (८) ॥*॥ लोकं जयति ॥ (९ ) ॥ ॥ जयति जिनः । ‘इषिजिदी डुष्यविभ्यो नक्' ( उ० ३१२ ) ‘जिनाति' इति स्वामिमुकुटौ । तन्न । ‘अङ्गस्य' 'हल: ' ( ६|४|१, २ ) इति दीर्घप्रसङ्गात् । ( 'जिनोऽर्हति च बुद्धे च पुंसि स्याज्जित्वरे त्रिषु' ) ॥ ( १० ) ॥ ॥ दिव्यं चक्षुः श्रोत्रम्, परचित्तज्ञानम्, पूर्वनिवासानुस्मृतिः, आत्मज्ञानम् वियद्गमनम् कायव्यूह- सिद्धिश्चेति षट् अभितो ज्ञायमानानि यस्य सः । षट्सु दान- शीलक्षान्तिवीर्य ध्यानप्रज्ञासु अभिज्ञा आद्यं ज्ञानमस्येति वा ॥ ( ११ ) ॥ ॥ दश बलान्यस्य । यदाहुः— 'दानं शीलं क्षमा वीर्यं ध्यानप्रज्ञाबलानि च । उपायः प्रणिधिर्ज्ञानं दश बुद्ध- बलानि वै' इति ॥ ( १२ ) ॥ ॥ अद्वयमद्वैतं वदत्यवश्यम् । आवश्यके ( ३|३|१७० ) णिनिः ॥ ( १३ ) ॥ ॥ विनयत्य- नुशास्ति । ‘णीज् प्रापणे' (भ्वा० उ० अ० ) । ण्वुल् ( ३१ १॥१३३ ) ( 'विनायकस्तु हेरम्बे तार्थ्ये विघ्ने जिने गुरौ' ॥ ( १४ ) ॥॥ मुनिषु इन्द्रः ॥ ( १५ ) ॥ * ॥ श्रिया घनः पूर्ण: । क्षुम्नादित्वात् ( ८४ | ३९ ) न णत्वम् ॥ ( १६ ) असुरा दैत्य- दैतेय-दनुजेन्द्रारि-दानवाः । शुक्रशिष्या दितिसुताः पूर्वदेवाः सुरद्विषः ॥ १२ ॥ असुरा इति ॥ अस्यन्ति क्षिपन्ति देवान् असुराः । ‘असु क्षेपणे’ ( दि० प० से ० ) | ‘असेरुरन्' ( उ० १ ४२) इत्युरन् । सुरविरुद्धत्वाद्वा । ‘नव्' ( २१२१६ ) इति तत्पुरुषः । प्रज्ञाद्यणि (५१४१३८ ) 'आसुराच' । असुषु रमन्ते वा । ‘अन्येभ्योऽपि’ ( बा॰ ३१२१ १०१ ) इति डः । ('असुरः सूर्यदैत्ययोः । असुरा रजनीवस्योः' ) ॥ (१) ॥ ॥ दितेर- पत्यानि । ‘दित्यदित्या’ ( ४।१।८५ ) इति ण्यः । ( 'दैत्यो- ऽसुरे मुरायां तु दैत्या चण्डौषधावपि ' ) ॥ (२) ॥ * ॥ ङीषन्तात् । ‘स्त्रीभ्यो ढक्’ ( ४|१|१२० ) ॥ ( ३ ) ॥ * ॥ दनोर्दनौ वा जाताः । ‘सप्तम्यां जनेड:', ‘पञ्चम्यामजातौ' ( ३।२।९७, ९८ ) ॥ (४) ॥ ॥ इन्द्रस्यारयः ॥ ( ५ ) ॥ ॥ दनोरपत्यानि ॥ (६) ॥*॥ शुक्रस्य शिष्याः ॥ (७) ॥ * ॥ दितेः सुताः ॥ (८) ॥*॥ पूर्वे च ते देवाश्च । 'पूर्वापरप्रथम-' ( २११९५८ ) इत्यादिना समासः । यद्वा पूर्व देवाः | अन्या- याद्धि देवत्वाद्भ्रष्टाः। ‘सुप्सुपा ( २९१ ९४ ) इति समासः । पूर्वे देवा येभ्यो वा । ‘अनेकमन्यपदार्थे' ( २ | १२|२४ ) इति बहुव्रीहिः ॥ (९) ॥*॥ सुरान् द्विषन्ति | ‘द्विष अप्रीतौ' (अ० उ० अ० ) 'सत्सूद्विष - ' ( ३|२|६१ ) इति क्विप् ॥ (१०) ॥ * ॥ यद्यपि पातालवासिवेन पातालवर्गे वक्तुं युक्ताः, तथापि देवविरोधित्वेन बुद्ध्युपारोहादिहैवोकाः । दश 'असुराणाम्' ॥ १ ~वासी तक्षोपकरणम् । सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः । समन्तभद्रो भगवान्मारजिल्लोक जिजिनः ॥ १३ ॥ षडभिज्ञो दशवलोऽद्वयवादी विनायकः । मुनीन्द्रः श्रीघनः शास्ता मुनिः १ - बृहदारण्यकोपनिषत्सु 'यत्' इति श्रूयते व्याख्यायते च शंकरभगवत्पादैः–'यत् ब्रह्म साक्षादन्यवहितं केनचित, द्रष्टुरपरो- क्षादगौणम्' इति ।