पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । दिः’ (६।३।१०९ ) –इत्युक्तम् । तञ्चिन्त्यम् । कषितिनैव सि- द्धत्वात् । अच्प्रत्यय विधानमपि चिन्त्यम् । कर्मण्यणः प्रसङ्गात् । 'पलंकषा गोक्षुरके रानागुग्गुलुकिंशुके | तु ( मु ) ण्डीरीला- क्षयोश्च स्त्री राक्षसे तु पलंकष : ' ( इति विश्व मेदिन्यौ ) ॥ (१) ॥*॥ इक्षुगन्ध इव गन्धोऽस्याः । समासान्तो विधिरनित्यः । 'इक्षुगन्धा कोकिलाक्षे क्रोट्र्यांकाशे च गोक्षुरे' ( इति मेदिनी ) ॥ (२) ॥*॥ शुनो दंष्ट्रेव | संज्ञापूर्वकत्वान्न दीर्घः ॥ ( ३ ) ॥ * ॥ खादुः कण्टकोऽस्य ॥ ( ४ ) ॥ ॥ गोर्धेनोः पृ- थिव्या वा कण्टकः । 'गोकण्टको गोक्षुरके स्थपुटे च गवां खुरे’ ( इति मेदिनी ) ॥ ( ५ ) ॥ * ॥ क्षुरति 'क्षुर विलेखने' ( तु० प० से० ) । 'इगुपध-' (३।१।१३५) इति कः स्वार्थे कन् (५॥३॥७५) गोगौंर्वा क्षुरकः ॥ (६) ॥ ॥ वनस्य शृङ्गाट इव । ‘श्वदंष्ट्रो गोक्षुरस्त्रिकण्टकपुटः वदंष्ट्रा स्वादुकण्टकः' इति रभसः ॥ ( ७ ) ॥ * ॥ सप्त 'गोक्षुरस्य' 'गोखुरु' इति ख्यातस्य || विश्वा विषा प्रतिविषातिविषोपविषारुणा ॥ ९९ ॥ शुशी महौषधं च वीति ॥ विशति । 'विश प्रवेशने' ( तु०प० अ० ) । 'अशुश्रुषि-' ( उ० १1१५१ ) इति हुन् । 'विश्वं समस्ते जगति, विश्वे देवेषु, नागरे । विश्वा चातिविषायां स्यात् (इति विश्वः) ॥ (१) ॥*॥ वेवेष्टि | ‘विष्ऌ व्याप्तौ' (जु० उ० से ० ) । 'इगुपध- ' ( ३।१।१३५ ) इति कः । 'विषं जलेऽति- विषायां स्त्रियां, क्ष्वेडे तु न स्त्रियाम् ॥ ( २ ) ॥ ॥ प्रतीपं वि- षमस्याः ॥ ( ३ ) ॥*॥ विषमतिक्रान्ता ॥ ( ४ ) ॥ ॥ विषमुप गता ॥ (५) ॥ ॥ अरुणो वर्णोऽस्याः | 'अरुणातिविषाइया- मामञ्जिष्ठात्रिवृतासु च’ ( इति मेदिनी ) ॥ (६) ॥ * ॥ शृणाति । 'शु हिंसायाम्' ( क्या० प० से ० ) । 'शृणा तेर्हस्वच' ( उ० १ | १२६ ) इति गन् कित् नु च । गौरादिः (४|१|४१ ) । 'शङ्गी विषायामृषमे स्वर्णमीन विशेषयोः' इति विश्वः ॥ ( ७) ॥ * ॥ महत्व तदौषधं च । 'महौषधं तु शुण्ठ्यां स्याद्विषायां लशुनेsपि च ' ( इति मेदिनी ) ॥ (८) ॥ ॥ अष्टौ 'अतिवि- षायाः' 'अतीस' इति ख्यातस्य ॥ अथ क्षीरावी दुग्धिका समे । अथेति ॥ क्षीरमवति । 'अव रक्षणाद' (भ्वा०प० से०) । 'कर्मण्यण' (३।२।१ ) || ( १ ) ॥ ॥ दुग्धमस्त्यस्याः । ठन् ( ५॥२॥११५ ) ॥ (४) ॥ * ॥ द्वे दुग्धिकाया 'दुधी' इति ख्यातायाः ॥ [द्वितीयं काण्डम् नीलोत्पलाकारपुष्पत्वाद् इन्दीवरमस्त्यस्याः । अर्शआद्यच् (५|२|१२७) । 'इन्दीवरं कुवलये शतावर्यां तु योषिति' (इति मेदिनी ) ॥ ( ४ ) ॥ * ॥ वृणोति ( गन्धेनेन्द्रियम्) ।प- चाद्यच् (३।१।१३४) । गौरादिः (४|१९४१) ॥ ( ५ ) ॥ * ॥ ऋष्यैः प्रोक्ता । 'ऋष्यप्रोक्ता शतावर्यतिबलाशकशिम्बिषु' (इति मेदिनी) ॥ (६) ||| अभीरूणि पत्राण्यस्याः । 'पाक- कर्ण - १ (४१११६४) इति ङीष् ॥ (७) ॥ ॥ नारायणाज्जाता । 'नारायणोऽच्युतेऽभी रुगौर्योर्नारायणी मता' (इति मेदि- नी) ॥ (८) ॥ ॥ शतेनावृणोति । पचाद्यच् (३।१।१३४)। गौरादिः (४|१|४१) । 'शतावरी तु शच्यां स्यादिन्दीवर्या- मपि स्त्रियाम्' (इति मेदिनी) ॥ (९) ॥ ॥ न हिनोति । 'हि' गतौ' (खा० प० अ०) बाहुलकाः ॥ ( १० ) ॥ *॥ दश 'सहस्रमूल्या:' 'शतावरी' इति ख्यातायाः ॥ शतमूली बहुसुताऽभीरुरिन्दीवरी वरी ॥ १०० ॥ ऋष्यप्रोक्ताभीरुपत्रीनारायण्यः शतावरी । अथ पीतदुकालेयकहरिद्रवः ॥ १०१ ॥ दाव पचंपचा दारुहरिद्रा पर्जनीत्यपि । अथेति ॥ पीतं द्रवति । 'दु गतौ' (भ्वा०प० अ०)। मितादित्वात् (वा० ३।२।१८०) डुः । यत्तु मुकुटेनोक्तम्- 'अपवादयः' इति कुः - इति । तन्न । टिलोपस्यालाभात् । एतादृशसूत्राभावाच ॥ (१) ॥१॥ कलेरयम् । 'सर्वत्राशिक- लिभ्यां ढक्' (वा० ४२१८) स्वार्थ कन् (५१३१७५ ) ॥*॥ 'कालीयकः' इति वा पाठः । कालस्य वर्णस्यायम् । 'वृद्धा- च्छः' (४।२।११४) । 'निर्दिष्टा वै कटकिनी स च काले- यकः स्मृतः । कालीयको दारुनिशा' इति रुद्रः ॥ ( २ ) ॥*॥ हरिः पिङ्गः पीतो वा दुरस्य । 'हरिदुः पीतचन्दनम्' इति निघण्टुः ॥ (३ ) || || दीर्यते | 'दृ विदारणे ( त्रया • प० से ० ) 'दूसनि- ' ( उ० ११३) इति ञण् । 'वोत: ' ( ४ | १९४४) इति - गौरादिभ्यः - (४।१।४१) इति वा ङीष् । 'दाव दारुहरिद्रायां तथा गोजिहिकौषधौ' (इति मेदिनी) ॥ ( ४ ) ॥ ॥ पचति । पचायच् (३ | १ | १३४ ) | पृषोदरादिः (६।३।१०९) । 'पीतदारु पचंपचा' इति निघण्टुः ॥ ( ५ ) ॥ * ॥ दारुञ्चासौ हरिद्रा च ॥ ( ६ ) ॥ ॥ पिपर्ति | 'पू पाल- नपूरणयो: ' ( जु० प० से ० ) | विच् ( ३ | २|७५) । पर् चासौ जनी च । परं पालकं स्वास्थ्यं जनयति वा । 'जनी प्रादुर्भावे' (दि० आ० से० ) ण्यन्तः | 'कर्मण्यण' (३॥ २॥ १ ) ॥ (७) ॥ * ॥ सप्त 'पर्जन्याः' 'दारुहलदी' इति ख्यातायाः ॥ वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका ॥ १०२ ॥ अहेरुः वेति ॥ वक्ति वचेरन्तर्भावितण्यर्थात् पचायच् (३ | १ | १३४) । ('वचः कीरे वचौषधौ । शारिकायां व' ( इति मे- दिनी) ॥ (१) ॥*॥ उम्रो गन्धोऽस्याः । 'उग्रगन्धाजमो- दायां वचायां छिक्किकोषधौ' (इति मेदिनी) ॥ (२) ॥ ॥ षड् ग्रन्था ग्रन्थयो यस्याः । 'षड्मन्था तु वचायां स्त्री यस्याः ॥ (२) ॥*॥ न भीरुः । स्थिरपनत्वात् ॥ (३) ॥॥ | स्यात्करजान्तरे पुमान्' (इति मेदिनी) ॥ (३) ॥ ॥ गौ- शतेति ॥ शतं मूलान्यस्याः ॥ (१) ॥ ॥ बहवः सुता