पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] मेदिनी ) ॥*॥ ‘मेला' इति स्वामी | 'तुत्था श्रीफलिका मेला सारवाही च रजनी' इति निघण्टुः ॥ ( १० ) ॥ * ॥ नीलो वर्णोऽस्त्यस्याः । ‘अतः’ (५।२॥११५) इतीनिः ॥ (११) ॥ ॥ एकादश 'नील्याः' 'नील' इति ख्यातस्य || व्याख्यासुधाख्यव्याख्यासमेतः । अवलगुजः सोमराजी सुवल्लिः सोमवल्लिका ॥ ९५॥ कालमेषी कृष्णफला वाकुची पूतिफल्यपि । अवेति ॥ अवल्गोरशोभनाज्जातः ॥ ( १ ) ॥ ॥ सोम इव सोमेन वा राजति। ‘राजू दीप्तौ' (भ्वा० उ० से० ) । '~ उपमाने' (३|२|७९) इति 'सुप्यजातौ - ' ( ३१२।७८ ) इति वा णिनिः ॥ (२) ॥* ॥ शोभना वल्लिरस्याः ॥ (३) ॥ * ॥ सोमस्य वल्लिः । स्वार्थे कन् (५॥३॥७५) ॥ ( ४ ) ॥ * ॥ कालं मिषति । 'मिष स्पर्धायाम्’ (तु० प० से० ) । 'कर्मण्यण्' (३॥२॥१) ॥ (५) ॥*॥ कृष्णं फलमस्याः | अजादित्वात् (४॥१॥४) टाप् ॥ (६) ॥ * ॥ वातं कोचयति । 'कुच शब्दे तारे' (भ्वा० प० से०) । मूलविभुजादित्वात् (वा० ३|२| ५) कः । पृषोदरादिः (६|३|१०९ ) ॥ * ॥ मुकुटस्तु – वाचं गुजति । 'वागुजी' इत्याह । 'गुजि अव्यक्त शब्दे' (भ्वा० प० से० ) । पूर्ववत् । गौरादिः (४|१|४१ ) ॥ (७ ) ॥ * ॥ पूतिः फलेष्वस्याः 'पाककर्ण - ( ४ | ३|५३ ) इति ङीष् ॥ ८ ॥ * ॥ अष्टौ 'वकुची' इति ख्यातायाः ॥ कृष्णोपकुल्या वैदेही मागधी चपला कणा ॥ ९६ ॥ उषणा पिप्पली शौण्डी कोला पिप्पली स्मृता' ( इति मेदिनी ) ॥ ( ८ ) ॥ ॥ शुण्डायां मद्यपानगृहे भवा । 'शौण्डो मत्ते च विख्याते पिप्पल्यां तु भवेत्त्रियाम् ' ( इति मेदिनी ) ॥ ( ९ ) ॥*॥ कोलति । ‘कुल संस्त्याने' ( भ्वा० प० से० ) | पचायच् ( ३।१।१३४) । 'कोलं कोलफले क्लीबं पिप्पलीचव्ययोः स्त्रियाम्' ( इति मेदि- नी ) ॥ (१० ) ॥ * ॥ दश 'पिप्पल्याः' || अथ करिपिप्पली । कपिवल्ली कोलवल्ली श्रेयसी वशिरः पुमान् ॥ ९७ ॥ U1*11 अथेति ॥ करीव पिप्पली । बृहत्त्वात् ॥ ( १ कपिरिव वल्ली ॥ ॥ कोल इव वल्ली । तयोस्तुल्यरोमत्वात् ॥ (२) ॥ ॥ ( ३ ) ॥ ॥ अतिशयेन प्रशस्ता । 'श्रेयसी करिपिप्पल्यामभयापाठयोरपि' ( इति मेदिनी ) ॥ (४) ॥*॥ वस्ते । 'वस आच्छादने' ( अ ० आ० से ० ) । बाहुलकारिक- रच् ॥ * ॥ तालव्यपाठे तु । वष्टि । 'वश कान्तौ ' ( अ० प० से० ) | संज्ञापूर्वकत्वान्न संप्रसारणम् | 'वशिरः पुमान् । किणिहीहस्तिपिप्पल्योः', 'क्लीबेsब्धिलवणे स्मृतम्' ( इति मे- दिनी ) ॥ (५) ॥ * ॥ पञ्च 'गजपिप्पली' इति ख्यातायाः ॥ चव्यं तु चविकम् चेति ॥ चर्च्यते । 'चर्व अदने' (भ्वा०प० से० ) | ण्यत ( ३।१।१२५ ) | पृषोदरादिः (६।३।१०९) 'चव्यं तु चविके क्लीबं वचायामपि योषिति' ( इति मेदिनी ) ॥ ( १ ) ॥ ॥ कुन् ( उ० २१३२ ) | चविकम् ॥ ( २ ) ॥॥ स्त्रियामपि । 'चव्या कोला च चविका चव्यं कुञ्जरपिप्पली' इति हट्टचन्द्रः ॥ ( १ ) ॥*॥ द्वे 'चव्य' इति ख्यातस्य । केचित्तु पूर्वान्वयमाहुः । यदाह चन्द्रनन्दनः- ‘चव्या कोलाथ चविका श्रेयसी गजपिप्पली । च्यवना कोलवल्ली तु चव्यं कुञ्जरपि- प्पली' । अत्र पक्षे तुस्थाने चः पाठ्यः ॥ काकचिंचागुञ्जे तु कृष्णला । काकेति ॥ काकवर्णा चिंचा ॥ ॥ गौरादिः (४॥१॥४१ ) - इति स्वामी ॥ ( १ ) ॥ ॥ गुञ्जति । ‘गुजि अव्यक्ते शब्दे’ ( भ्वा०प० से ० ) | पचायच् (३|१|१३४) | 'गुञ्जा तु का कचिंचायां पटहे च कलध्वनौ' (इति मेदिनी ) ॥ (२) ॥*॥ कृष्णं वर्णं लाति ॥ ( ३ ) ॥॥ त्रीणि 'गुञ्जायाः' 'घोंगची' इति ख्यातायाः ॥ कृष्णेति ॥ कृष्णो वर्णोऽस्त्यस्याः । अर्शआयच् ( ५॥२॥ १२७)। 'कृष्णा स्याद्रौपदीनीलीकणाद्राक्षासु योषित' ( इति मेदिनी ) ॥ ( १ ) ॥*॥ उपकोलति । 'कुल संस्त्याने बन्धुषु च' ( भ्वा०प० से० ) अभ्यादिः ( उ०४|११२ ) ॥ * ॥ उप- गता कुल्याम्, इति वा ॥ ( २ ) ॥ * ॥ विदेहेषु भवा । 'वैदेही रोचनासीतावणिक्स्त्रीपिप्पलीषु च ' ( इति मेदिनी ) ॥ ( ३ ) ॥ * ॥ मगधेषु भवा । 'मागधी स्त्री कणायूथ्योर्वाच्यवन्मग- धोद्भवे । पुंसि वैश्यात्क्षत्रियाजे शुक्लजीरकबन्दिनोः' ॥ (४) ॥*॥ चपति । ‘चप सान्त्वने’ ( भ्वा०प० से ० ) । वृषादित्वात् (उ० १।१।१०६) कलच् । 'चपला कमलाविद्युत्पुंश्चलीपि- प्पलीषु च’ (इति मेदिनी ) ॥ ( ५ ) ॥ ॥ कणति | 'कण शब्दे' ( भ्वा०प० से ० ) अन्तर्भावितण्यर्थः । पचाद्यच् ( ३| १।१३४)। ‘कणा जीरककुम्भीरमक्षिकापिप्पलीषु च ' (इति मेदिनी ) ॥ ( ६ ) ॥*॥ ओषति । 'उष दाहे' ( भ्वा० प० से० ) । बाहुलकात् क्युन् ( उ० २१७८ ) ॥ ॥ दीर्घादिरपि । ऊषति । 'ऊष रुजायाम्' ( भ्वा०प० से ० ) 'ऊषणं मरिचे क्लीबं कणायाभूषणा स्त्रियाम् ' ( इति मेदिनी ) ॥ ( ७ ) ॥ * ॥ पिपर्ति । 'पू पालनपूरणयोः' ( जु०प० से ० ) । बाहुलकाद- लच् । पृषोदरादिः । गौरादिः (४२१९४१ ) | 'पिप्पलं स- | पलमिति ॥ पलं मांसं कषति । 'कष हिंसार्थ:' ( भ्वा० प० से ० ) । मूलविभुजा दित्वात् ( वा० ३।२।५ ) कः | पृषोद- रादिः ( ६ ॥ ३ ॥१०९) । – 'तत्पुरुषे - ' (६।३।१४ ) इति द्विती- याया अलुक्— इति मुकुटः । तन्न । अलौकिक विग्रहेऽमोऽप्रं- वेशात् । 'पलंकषा गोक्षुरके स्त्रियां रास्नापलाशयोंः' इति लिले वच्छेदभेदे च ना तरौ । निरर्गले पक्षिमेदे कणायां | मूर्धन्यान्तेषु रभसः । यत्तु – 'कर्षति' इति विगृह्य 'पृषोदरा- अमर० २१ पलंकषा त्विक्षुगन्धा श्वदंष्ट्रा स्वादुकण्टकः ॥ ९८ ॥ गोकण्टको गोक्षुरको वनशृङ्गाट इत्यपि ।