पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० वृश्चिपर्णी पृथकपर्णी चित्रपर्ण्यङ्घ्रिपर्णिका ॥ ९२ ॥ क्रोष्टुविन्ना सिंहपुच्छी कलशिर्धावनिर्गुहा । पृश्नीति ॥ पृश्निरल्पं पर्णमस्याः | ‘पाककर्ण-' (४|१| ५४) इति ङीष् ॥ (१) ॥*॥ पृथगसक्तं पर्णमस्याः | ङीष् (४॥ १॥५४) ॥ (२) ॥*॥ चित्रं पर्णमस्याः ॥ (३) ॥ * ॥ अनेरा- लभ्य पर्णान्यस्याः । ङीष् (४।१५४) स्वार्थे कन् (५१९७५) – अङ्गिं मूलमारभ्य वल्लिरस्या: । 'अविल्लिका'- मुकुटः ॥ (४) ॥*॥ क्रोष्टुभिर्विन्ना विचारितेव | दत्तेव, इति वा ॥ (५) ॥*॥ सिंहपुच्छमस्याः सिंहपुच्छाकारपुष्प- ॥॥ इति त्वात् । 'उपमानात् पक्षाच पुच्छाच' (वा० ४२११५) इति ङीष् ॥ (६) ॥*॥ ‘कलं शुक्रे त्रिष्वजीर्णे' (इति मेदिनी) । कलं श्यति । ‘शो तनूकरणे' (दि० प० अ० ) | इन् (उ० ४। ११८) । बाहुलकादाकारलोपः ॥ (७) ॥ ॥ धावति । 'धावु गतिशुद्ध्योः’ (भ्वा० उ० से०)। बाहुलकादनिः ॥ (८) ॥ ॥ गूहति । ‘गुहू संवरणे’ (भ्वा० उ० से ० ) । 'इगुपथ - ' ( ३ | १ | १३५) इति कः ॥ (९) ॥*॥ नव 'सिंहपुच्छ्याः' 'पिठ- वनी' इति ख्यातायाः ॥ अमरकोषः । [द्वितीयं काण्डम् इति खल् ॥ (९) ॥ ॥ 'राष्ट्र स्यात्तूपवर्तने | उपद्रवे क्लीब- पुंसोः ' ( इति मेदीनी) । राष्ट्रमस्त्यस्याः । 'अतः - ' (५२ ११५) इति ठन् ॥ (१०) ॥ ॥ दश 'कण्टकारिकायाः' 'भटकटा' इति ख्यातायाः ॥ नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका ॥९४॥ रञ्जनी श्रीफली तुत्था द्रोणी दोला च नीलिनी | नीलीति ॥ 'नीलादोषधौ' (वा० ४|११४३) इति ङीष् । 'नीली रुग्मेदनीलिन्योः' (इति मेदिनी) ॥ (१) ॥*॥ कल्यते। 'कल क्षेपे' ( चु०प० से० ) । कर्मणि घञ्] ( ३ | ३ | १९ )। तन्न । कलधातोरिवर्णान्तत्वाभावात् । वृद्ध्यभावप्रसङ्गाच्च । यत्तु – कर्मणि 'एरच्' (३|३|५६ ) – इति मुकुटेनोक्तम् । ण्यन्तत्वे 'कल्यते' इति विग्रहप्रदर्शन स्यासंभवाच्च । वर्णत्वा- भावान्न ङीष् । 'काला तु कृष्णत्रिवृतामजिष्ठानीलिकासु च' ( इति मेदिनी) ॥ ( २ ) ॥ * ॥ क्रीतकं क्रयोऽस्त्यस्याः । कपिलि- कादित्वात् (वा० ८/२०१८) लत्वम् | ‘अतः' (५॥२॥११५) इति ठन् । 'कीतकं विनिमयः' इति स्वामिभुकुटौ ॥ (३) ॥*॥ ग्रामे भवा । 'ग्रामाद्यखजौ' (४१२९४) । 'ग्रामीणा नीलि- कायां स्त्री ग्रामोद्भुतेऽभिधेयवत्' (इति मेदिनी) ॥ (४) ॥ * ॥ मधुराणि पर्णान्यस्याः । 'पाककर्ण (४१५४) इति मेदिनी) ॥ (५) ॥ ॥ रञ्जयति । ल्युट् (३।३।११३) । गिलो- ङीष् । 'मधुपर्णी तु गंभार्यां नीलीसंज्ञौषधावपि' (इति पस्य स्थानिवद्भावात् 'असनयोश्च' इति नलोपो न । रज्यते- ऽनया, इति विग्रहे तु 'करणा-' (३|३|११७) इति ल्युटि भवत्येव । ‘रञ्जेः क्युन्’ (उ० २।७९) इति वा । ‘गुडारोचनि- कानीलीमजिष्ठासु च रञ्जनी । रजनी नीलिनीरात्रिहरिद्रा- जतुकासु च' (इति मेदिनी) ॥ (६) ॥ ॥ श्रीमत् फलम- स्याः । 'श्रीफलः पुंसि मालूरे धात्रीनीलिकयोः स्त्रियाम्' (तिमेदिनी) ॥ (७) ॥*॥ तुद्यते । ‘तुद व्यथने’ (तु॰ उ॰ अ०) । 'पातृदि- ' ( उ० २१६) इति थक् । त्यति वा । 'तुत्य आवरणे' | पचायच् (३ | १ | १३४ ) | 'तुत्थमञ्जनभेदे स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम् ' ( इति मेदिनी) ॥ (८) ॥ ॥ द्रवति । 'द्रु गतौ' ( भ्वा० प० अ० ) 'वहिधि ' ( उ० ४/५१) इति निः ॥ ॥ 'तूणी' इति स्वामी । 'तू पूरणे' (चु० आ० से ० ) | तूण्यतेऽनया | 'हलच' (३|३|१२१ ) इति घन् । गौरादिः (४॥१॥४१) । 'तूणी नील्यां निषङ्गेना' (इति मेदिनी) ॥ (९) ॥ * ॥ दोलयति । 'दुल उत्क्षेपे' (चु० प० से ० ) | पचायच् 'दोला नील्यां यानान्तरेऽपि च' (इति निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका ९३ प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि | निदीति ॥ निदिह्यते स्म । ‘दिह उपचये' (अ॰उ०अ०)। तः (३।२।१०२) । टाप् (४|११४) खार्थे कन् (५॥३॥७५) ॥ (१) ॥*॥ स्पृशति | 'स्पृश स्पर्शने' ( तु०प० अ० ) । इगु- पघ–’ (३।१।१३५) इति कः । - 'स्पृश बाधनस्पर्शनयोः' - इति मुकुटोक्तं निर्मूलम् । गौरादिः (४॥१॥४१) ॥ (२) ॥ ॥ ब्याजिघ्रति ‘व्याघ्रादिभिः–’ (२।१।५६) इति लिङ्गात् 'आत- श्चोपसर्गे’ (३।१।१३६) इति कः । न तु 'पाघ्रा ' (३१) १३७) इति शः । गौरादिः (४॥ १॥४१) ॥ (३) ॥ ॥ वृहति ‘बृह वृद्धौ’ (भ्वा० प० आ०)। ‘वर्तमाने (उ० २१८४) इति निपातः । शतृवत्त्वान् डीप् (४८१६) । 'क्षुद्रा यां क्षुद्रवार्ताक्यां बृहती छन्दसि क्वचित्' इति शाश्वतः ॥ (४) ॥*॥ कण्टकानियर्ति । ‘ऋ गतौ' (जु० प० अ०) । 'कर्म- ण्यण्’ (३।२।१)। स्वार्थेकन् (५॥३।७५) ॥ (५) ॥॥ प्रचो- दयति । ‘चुद् संचोदने’ (चु॰ प० से ० ) | युद् (३।३।११३ ) ॥ (६) ॥*॥कोलति। ‘कुल संस्त्याने' (भ्वा०प० से ० ) । 'इगुपध-' (३।१।१३५) इति कः | गौरादिः (४॥१॥४१) -णिजन्तेन विगृह्य ‘कः’—इत्यभिधानं मुकुटस्य चिन्त्यम् । णिजन्तस्ये पघत्वाभावात् अनुपयोग|ञ्च ॥ (७) ॥ * ॥ क्षुणत्ति । 'क्षुदिर् संपेषणे' ( रु० उ० अ० ) | 'स्फायि - ' ( उ० २।१३) इति १ – 'अनिदिताम्-' (६|४|२४ ) इति सूत्रे भाष्ये 'रजकर- रक् । यस्तु—‘क्षुद संप्रेरणे' - इति धातुरुपन्यस्तो मुकुटेन । जनरजःसूपसंख्यानम्' इति वार्तिकेन 'रजकरजनरजःसु कित्वा- स धातुपाठे न लभ्यते । 'क्षुद्रा व्यङ्गानटीकण्टकारिकासर- त्सिद्धम् । कित एवैत औणादिकाः' इति भाष्येण तत्रत्यकैयटेन घासु च । चाङ्गेरीवेश्ययोहिंस्रामक्षिकामात्रयोरपि' (इति 'असनयोश्च' इति वाक्यस्याभावध्वननेन ल्युटि नलोपाप्राध्या 'णि- मेदिनी) ॥ (८) ॥*॥ दुस्पृश्यते । 'ईषहुर्-' (३।३।१२६) | लोपस्येत्यादिभवत्येवेत्यन्तग्रन्थोऽसंगत एवेति बोध्यम्’ ॥