पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । १५९ तुत्थाञ्जने पुनः’ ( इति मेदिनी ) ॥ (४) ॥ ॥ प्रत्यञ्चिपर्णा- 'अगि गतौ' ( भ्वा०प० से ० ) अच् (३ | १ | १३४ ) ॥ (४) न्यस्याः । ‘पाककर्ण-’ (४|११५४) इति ङीष् ॥ ( ५ ) ॥॥ कपिलोमतुल्यानि लोमशानि पर्णान्यस्याः ॥॥ 'केशपर्णी इति स्वामी ॥ (६) ॥*॥ किणिनो व्रणान् जिहीते । 'ओहाङ् गतौ’ ( जु० आ० अ० ) । ' आतोऽऽनुप - ' ( ३ | २|३) इति कः । गौर|दिः (४।१।४१ ) | किणिनो व्रणान् हन्ति वा | 'अन्येभ्योऽपि' (वा० ३।२।१०१) इति डः ॥ (७) ॥* ॥ खरा अमारिरस्याः ॥॥ गौरादिः (४|११४१) वा ॥ (८) ॥ * ॥ अष्टौ 'अपामार्गस्य' ॥ ॥ * ॥ काले मिश्यते 'मिश शब्दे' (भ्वा० प० से ० ) कर्मणि घञ् (३१३।१९) । गौरादिः (४२१९४१) स्वार्थे कन् (५१३१७५ ) ॥ ॥ कालं वर्णं मिषति | 'मिष स्पर्धायाम्' ( तु० प० से ० ) । पूर्ववत् । मूर्धन्यषा इति वा । 'मञ्जिष्ठा कालमेषी च' इति निघण्टुः ॥ (५ ) ॥ ॥ मण्डूकवत् पर्णमस्याः । 'पाककर्ण - (४|१|५३) इति ङीष् । 'मण्डूकपर्णी मजिष्ठा तु शोणके' ( इति मेदिनी ) ॥ ( ६ ) ॥ * ॥ भण्डति । ‘भण्ड’ आभण्डने' ।—'भडि गतौ ' - इति स्वामी । बाहुलकादीरन् । गौरादिः (४|१|४१) भण्डीरी ॥ ॥ प्रज्ञायण (५॥४॥३८) । 'हेमपुष्पी च भाण्डीरी' इति रभसः ॥ (७) ॥ ॥ पचा- लयपि । रक्ता भण्डीरिका च' इतीन्दुः ॥ (८) ॥॥ योजन- द्यच् (३।१।१३४)। गौरादिः (४२११४१) 'भण्डी योजनव- गामिनी वल्ली ॥ (९) ॥ * ॥ नव 'मञ्जिष्ठाया:' 'मँजीठ' इति ख्यातायाः ॥ हक्षिका ब्राह्मणी पद्मा भार्गी ब्राह्मणयष्टिका ॥ ८९ ॥ अङ्गारवल्ली बालेयशाकवर्वरवर्धकाः । हीति ॥ हन्ति रोगान् । पचाद्यच् (३११३४) । पृषोदरादिः (६।३।१०९) । 'अङ्गारवल्ली हञ्जी च वर्दो वर्व- रकस्तथा ' ( इति निघण्टुः ) ॥ ॥ भनक्ति रोगान् । 'भजो आमर्दने’ (रु० प॰ अ॰) । ण्वुल् (३॥ १।१३३) वा । पृषोदरादिः (६।३।१०९) ( फञ्जिका, इति वा - इति मुकुटः ) ॥ (१) ॥ * ॥ ब्रह्मण इयम् | 'ब्राह्मणं ब्रह्मसंघाते वेदभागे नपुंसकम् । भूमिदेवे तु पुंलिङ्गः फञ्जिकापक्कयोः स्त्रियाम्' ( इति मेदिनी ) ॥ (२) ॥*॥ पद्माभंपुष्पमस्याः | 'पद्मश्री पद्मके व्यूह- निधिसंख्यान्तरेऽम्बुजे । ना नागे, स्त्री फञ्जिकाश्रीचार्वाटीप- नगीषु च’ (इति मेदिनी) ॥ (३) ॥*॥ भर्जनम् । ‘भ्रस्ज पाके' ( तु० उ० से ० ) | घन् ( ३|३|१८) 'भ्रस्जो रोपधयो रमन्य- तरस्याम्' (६॥४॥४७) इति रमागमः । 'चजोः — ' ( ७३ | ५२) इति कुश्वम् । 'भुजी भर्जने' (भ्वा० आ० से ० ) वा । घञ् (३|३|१८) भर्गोऽस्त्यस्याः । ज्योत्स्नाद्यण् (वा० ५॥२॥ १०३) ॥ (४) ॥*॥ ब्राह्मणयष्टिरिव । तादृशप्रकाण्डत्वात् ‘इवे प्रतिकृतौ’ (५।३।९६) इति कनू ॥ (५) ॥ ॥ अङ्गारव. द्वल्लयस्याः । समासान्तविधेरनित्यत्वान्न कप् ॥ (६) ॥ * ॥ बालेयस्य शाकः । गर्दभभक्ष्यशाक्त्वात् ॥ (७) ॥ ॥ वर्वर्ति । ‘बृज् वरणे’ ( खा० उ० से० ) यङ्लुगन्तः । पचाद्यच् (३।११ १३४) ॥ (८) ॥*॥ वर्धते । 'वृधु छेदने' (भ्वा० आ से०) । बुल् (३११३३) ॥ (९) ॥ * ॥ नव 'भार्ग्या:' ॥ मञ्जिष्ठा विकसा जिङ्गी समझा कालमेषिका ॥ ९०॥ मण्डूकपर्णी भण्डीरी भण्डी योजनवल्लयपि । यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः ॥९१॥ रोदनी कच्छुराऽनन्ता समुद्रान्ता दुरालभा । (३।३।१८) यासोऽस्त्यस्य । अर्शआयच् (५।२।१२७) । याति । येति ॥ यसनम् 'यसु प्रयत्ने' ( दि ० प ० से ० ) । भावे घञ् बाहुलकादसच् वा ॥ (१) ॥ * ॥ यौति 'यु मिश्रणामिश्रणयोः’ ( अ० प० से ० ) । 'ऋतन्यजि - ' ( उ० ४१२) इत्यासः (२) ॥ ॥ दुःखेन स्पृश्यते । ‘स्पृश स्पर्शने’ (तु॰ प० अ०) घञ् । (३।३।१९) । खल् (३।३।१२६) वा | 'दुःस्पर्शो धन्वयासे ना कण्टकार्या स्त्रियां त्रिषु । खरस्पर्शे' ( इति मेदिनी) ॥ (३) यति ‘णश अदर्शने' (दि० प० अ०) ण्यन्तः । पचायच् (३। ॥*॥ धन्वनो यासः | मरुभवत्वात् ॥ (४) ॥ ॥ कुं नाश- १।१३४) । स्वार्थे कन् ॥ (५) ॥ ॥ रोदयति । ‘रुदिर् अश्रु विमोचने ' ( अ ० प ० से ० ) | युद (३।३।११३) । ‘रोदनं क्रन्दनेऽस्त्रेऽपि दुरालम्भौषधौ स्त्रियाम्’ (इति मेदिनी) ॥॥ ‘चोदनी' (इति खामी) ॥ (६) ॥॥ कच्छ्रं राति। ‘रा दाने’ ( अ० प० अ० ) । 'आत :-' (३|२|३) इति कः | पृषोदरा- दित्वात् (६|३|१०९) हस्खः । 'कच्छुरा शुकशिम्ब्यांच शटीदुःस्पर्शयोरपि ' ( इति मेदिनी) ॥ (७) ॥ ॥ नान्तो Sस्याः । 'अनन्ता च विशल्यायां शारिवा दूर्वयोरपि । कणादुरालभांपथ्यापार्वत्यामलकीषु च । (विश्वंभरागुडूच्योः स्यात्. ) ( इति मेदिनी) ॥ (८) || समुद्रान्तोऽस्त्यस्याः । अर्शआयच् (५|२|१२७) । समुद्रोऽन्तोऽस्या | 'समुद्रान्ता तु कार्पासी टक्कादुरालभासु च ' ( इति मेदिनी) ॥ (९) ॥*॥ दुःखेनालभ्यते | 'डुलभषू प्राप्तौ' (स्वा० आ० अ० ) । 'ईष- दुःसुषु' (३।३।१२६) इति खल् । आगमंशासनस्यानित्यः त्वान्न नुम् ॥ (१०) ॥ * ॥ दश 'धन्वयासस्य' 'यवासा' मञ्जिति ॥ मजौ शोभने वर्णे तिष्ठति | 'सुपि स्थः' (३) २१४) इति कः । 'अम्बाम्ब' (८१३१९७) इति षत्वम् । पृषोदरादिः (६।३।१०९) यद्वा अतिशयेन मञ्जुः | ‘अतिशा- यने तमबिष्टनौ' (५॥३॥५५) ॥ (१) ॥ ॥ विकसति | 'कष गतौ ' (भ्वा० प० से ० ) । अच् (३|१|१३४ ) ॥॥ — विक- षति । ‘कष हिंसायाम्’ ( भ्वा० प० से ० ) । (विकषा) - इति मुकुटः ॥ (२) ॥*॥ जिङ्गति । 'जिगि गतौ ' इति केचि- त्पठन्ति । गौरादिः (४॥१॥४१ ) ॥ (३) ॥ ॥ समन्ततोऽङ्गति । | इति ख्यातस्य ||