पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ अमरकोषः । [ द्वितीयं काण्डम् चित्रेति ॥ चित्रं रूपमस्याः । 'चित्राखुपणगोडम्बा- सुभद्रादन्तिकासु च । मायायां सर्पनक्षत्रनदीभेदेषु च स्त्रि- इति निघण्टुः ॥ (४) ॥*॥ मत्स्यानां पित्तमिव । तद्वत्वा- | चित्रोपचित्रा न्यग्रोधी द्रवन्ती शंबरी वृषा ॥ ८७ ॥ दुत्वात् ॥ (५) ॥॥ कृष्णो वर्णेन भेदरछेदोऽस्याः । कृष्णं प्रत्यकश्रेणी सुतश्रेणी रण्डा मूषिकपर्ण्यपि । मलं भिनत्ति वा । ‘कर्मण्यण्' (३।२।१ ) | ङीप् (४|१॥१५) । 'कृष्णभेदा चण्डरुहा' इति निघण्टुः ॥ ( ६ ) ॥ ॥ चक्राकार- मङ्गमस्याः । गौरादिः (४१४१ ) । 'अङ्गगात्र - ' इति | याम्' (इति मेदिनी) ॥ ( १ ) ॥ * ॥ उपगता चित्रम् ॥ निर्मूलम् । 'चक्राङ्गो मानसौकसि | चक्राङ्गी कटुरोहिण्याम्' (२) ॥ ॥ – न्यग् [रुणद्धि | बहुमूलवात् | अच् ( ३॥१॥ इति मेदिनी ॥ (७) ॥*॥ शकुलैर्मत्स्यभेदैरद्यते । अत्तेः | १३४) । गौरादिः (४॥ १ ॥४१) इति प्राञ्चः । न्यश्चं रुणद्धि, कर्मणि ल्युट् (३।३।११३) । 'शकुलादनी स्त्रियां कृष्ण- इति वा । 'कर्मण्य (३|२|१) | ' ( न्यग्रोधस्तु पुमान्व्यो- भेदे कटुकशाकयोः' (इति मेदिनी) ॥ (८) ॥ ॥ अथै मवटयोश्च शमीतरौ ) । न्यग्रोधी तूचित्रायम्' ( इति 'कटुरोहिण्याः' 'कुटकी' इति ख्यातायाः ॥ मेदिनी) ॥ (३) ॥*॥ द्रवति । 'द्रु गतौ' (भ्वा०प० से ० ) | आत्मगुप्ता जडाऽव्यण्डा कण्डूरा प्रावृषायणी ॥८६॥ | लटः शतृ (३।२।१२४ ) ॥ ( ४ ) ॥ ॥ शं वृणोति | ‘वृञ् ऋष्यप्रोक्ता शूकशिम्बि: कपिकच्छुश्च मर्कटी | वरणे' ( खा० उ० से ० ) । 'शमिधातो: ' (३|२|१४) इत्यच् । (आत्मेति ॥ आत्मना गुप्ता । दुःस्पर्शत्वात् । 'कर्तृक गौरादिः (४|११४१) | मुकुटस्तु – खच् (३।२।४६ ) - इ- रण - ' (२|१|३२) इति समासः ॥ ( १ ) ॥ ॥ जडयति । त्याह । ' ( शंबरं सलिले पुंसि मृगदैत्यविशेषयोः ।) शंबरी 'तत्करोति' (वा० ३ | १ | २६) इति णिजन्तादच् ( ३ | १ || चाखुप स्यात्' ( इति तालव्यादौ मेदिनी) ॥ (५) ॥॥ १३४) । 'जडा स्त्रियाम् । शुकशिम्ब्यां हिमग्रस्तमूकाप्रज्ञेषु वर्षति । 'वृषु सेचने' (भ्वा०प० से ० ) । 'इगुपध - ' ( ३॥ तु त्रिषु’ (इति मेदिनी) । मुकुटस्तु— कण्डादिना दौःस्थ्य- ११३५) इति कः । ( 'वृषो धर्मे बलीवर्दे शृङ्गयां पुंराशिभे- जननादिन्द्रियाणि जयति स्तम्भयति । 'जल अपवारणे' दयोः । श्रेष्ठे स्यादुत्तरस्थश्च व्यासमूषिकशुकले । तथा वास्तु- (चु० प० से०) — इत्यवोचत् । तन्न । णौ वृद्धिप्रसङ्गात् । स्थानभेदे पुमानेष प्रकीर्तितः । वृषा मूषिकपर्ण्या च, यती- जड़ति वा । डलयोरैक्यात् ॥ ॥ - न जहाति शूकान् । नामासने वृषी ) ॥ ( ६ ) ॥ ॥ प्रतीची श्रेणी यस्याः ॥ अजहा । 'ज्ञेया जाङ्गलिका सैव साऽजहा प्रावृषायणी' (७) ॥*॥ सुतानां श्रेणी यस्याः ॥ (८) ॥ ॥ रमन्तेऽत्र । इतीन्दुः—इति स्वामी ॥ ( २ ) ॥ ॥ न विगतमण्डमस्याः । 'रमु क्रीडायाम्' (भ्वा० आ० अ० ) । 'नमन्ताङः' ( उ० 'अव्यण्डा वृषभी गुप्ता' इतीन्दुः । मुकुटतु — अधिक- १११४) । 'रण्डामूषिकपर्ण्या च विधवायां च योषिति’(इति मण्डं बीजमस्याः अधिकममति | ‘अम रोगे' (भ्वा० मेदिनी) ॥ ॥ स्वामी तु–चण्ज्यते । ‘चण्डा’ । ‘प्रत्यक्श्रेणी प० से०) 'अमन्ताङ्कः' (पु० ११ ११४) वा । अध्यण्डा-इ- वृषा चण्डा पुत्रश्रेण्याखुपर्णिका' इति निघण्टुः इत्याह ॥ त्याह | तत्र मूलं मृग्यम् ॥ (३) ॥ * ॥ कण्डूं राति | ‘रा (९) ॥ ॥ मूषिकः पर्णमस्याः । मूषिककर्णाकारपत्रत्वात् । दाने’ (अ॰ प० अ०)। ‘आतोऽनुप - ' ( ३ | २ | ३ ) इति कः 'पाककर्ण-' (४|११५४) इति ङीष् ॥ (१०) ॥*॥ दश ‘मूषि- ॥*॥ पृषोदरादित्वात् (६।३।१०९) हस्खत्वमपि । 'कपिक- कपर्ण्याः' 'मूसाकर्णी' इति ख्यातायाः ॥ च्छूश्च कण्डूरा कण्डुरा शुकशिम्बिका इतीन्दुः । मुकुट- स्तु—कण्डूरस्त्यस्याः । ‘कण्डूकच्छूभ्यां हस्खश्च' इति रो अपामार्गः शैखरिको धामार्गवमयूरकौ ॥ ८८ ॥ प्रत्यक्पर्णी कीशपर्णी किणिहीखरमञ्जरिः । हस्वत्वं च (४) ॥ - इत्याह । तन । उक्तवार्तिकस्यादर्शनात् ॥ ॥ 'प्रावृषा तु जलार्णवे' इति त्रिकाण्डशेषः । अपेति ॥ अपमार्जन्त्यनेन । 'हलश्च' (३।३।२१) इति घञ् । प्रावृषामेति अयते, वा। कर्तरि ल्युट् (३|३|११३) | ‘कृत्यचः' निष्ठायाम नित्वात् कुत्वम् (७७३१५२ ) | 'उपसर्गस्य घञि' (८४१२९) इति णत्वम् ॥ ( ५ ) ॥ ॥ ऋष्यैर्मृगैः प्रोक्ता । (६।३।१२२) इति दीर्घः । अपकृष्ट आसमन्तान् मार्गोऽस्य, ऋषिभिरप्रोक्ता, इति वा । 'ऋष्यप्रोक्ता शतावर्यतिबला- | इति वा ॥ (१) ॥*|| शिखरे प्रायेण भवति । अध्यात्मादि- शकशिम्बिषु' इति (मेदिनी) ॥ ( ६ ) ॥ ॥ शुकयुक्ता शिम्वि:' । 'शश्वच्छशाङ्क शिशिराणि च शूकशिम्बिः' इत्यू- ष्मविवेकात् द्वितालव्या । 'शूकशिम्बिस्तु मर्कटी | शूक- शिम्बा च' इति वाचस्पतिः ॥ (७) ॥*॥ कपीनां कच्छूः | चण्डूहेतुत्वात् ॥ (८) ॥ ॥ मर्कटीव | विविधचेष्टाहेतु- त्वात् । 'अथ मर्कटी । करञ्जभिच्छूकशिम्ब्योः पुंसि वानर- लूतयोः' ( इति मेदिनी) ॥ (९) ॥ ॥ नव 'मर्कट्या' 'कँवाच' इति ख्यातायाः ॥ त्वात् (वा० ४१३१६०) ठक् ॥ (२) ॥ * ॥ धान्नोऽर्गः । धामार्गं वाति । 'आतोऽनुप-' (३१२१३) इति कः । 'धामार्गवस्तु पुंसि स्यादपामार्गे च घोषके' ( इति मेदिनी) ॥ ॥ - 'अधा- मार्गवः' अधामार्गवोऽपामार्गः कोशातकी च इति यर्थे - इति खामी ॥ (३) ॥ ॥ मयूरप्रतिकृतिः । ‘इवे प्रति- कृतौ (५॥३॥९६) इति कन् । 'मयूरकोऽप्यपामार्गे क्लीबं १ - आधुनिकास्मदुपलब्धप्राचीनखामिपुस्तकद्वये तु अकारादित्वं नोपलभ्यते ॥