पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः कादूचट् ॥ (३) ॥*॥ तन्त्रयति । 'तत्रि कुटुम्बधारणे' (चु० ष्ठाऽप्यम्ललोण्यां स्यात् पाठायूथिकयोरपि ' ( इति मेदिनी ) ॥ उ० से०)। ण्वुल् (३।१।१३३ ) ॥ (४) ॥ ॥ न मृतमस्याः । (२) ॥ ॥ विद्धौ कर्णौ यथा ॥ ॥ – अविद्धोऽच्छिद्रः पर्ण- 'अमृता मागधीपथ्यागुडूच्यामलकीषु च ' ( इति मेदिनी) ॥ रूपः कर्णोऽस्याः - इति मुकुटः ॥ (३) ॥*|| स्थापयति । (५) ॥*॥ जीवति । झच् (उ० ३।१२७) । 'जीवन्तिका गु- ल्युट् (३|३|११३) । 'स्थापनं रोपणे, पुंसि वने, पाठौ- डूच्यां च जीवाख्यशाकबन्दयोः' इति मेदिनी ॥ (६) ॥ * ॥ सो - षधौ स्त्रियाम्' ( इति मेदिनी ) ॥ ( ४ ) ॥ ॥ अतिशयेन मस्य वल्ली ॥(७) ॥*॥ विगतं शल्यमस्याः । 'विशल्याऽग्निशि- प्रशस्ता | ‘प्रशस्यस्य श्रः' (५१३१६० ) | 'श्रेयसी करिपि- खादन्तीगुडूचीत्रिपुटासु च ' ( इति मेदिनी ) ॥ (८) | | |प्पल्यामभयापाठयोरपि' (इति मेदिनी) ॥ (५) ॥*॥ मधुमयानि पर्णान्यस्याः । ‘पाककर्ण -' (४|१|५४) इति ङीष् | रस्यते 'रस आस्वादने' ( चु० उ० से ० ) । कर्मणि घञ् (३॥ ॥ (९ ) ॥ * ॥ नव 'गुडूच्या' | ३।१९ ) अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । 'रसो गन्धरसे जले । शृङ्गारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः । देहधा तुप्रभेदे च पारदखादयोः पुमान् । स्त्रियां तु रसनापाठा- सल्लकी कङ्गुभूमिषु' (इति मेदिनी) ॥ ( ६ ) ॥ * ॥ (७) ॥*॥ पापे चलति । 'चल विलसने' ( तु०प० से ० ) । पचादौ 'चेलट्' इति निपातनात् डीप् (४/१/१५) । 'गौरादित्वकल्पनं मुकुटकृतं व्यर्थम् । पचेर्यहन्तादचि 'पापक्ति' इति पापचो वायुः । तमीरयति वा । अण् (३।२।१ ) ॥ (८) ॥ ॥ प्राचि भवा । 'विभाषाञ्चैः' (५१४१८) इति खः ॥ (९) ॥ ॥ वने तिता | खार्थे कन् (५१३१७५ ) ॥ (१०) ॥*॥ दश 'पाठा' इति ख्यातायाः ॥ मूर्वा देवी मधुरसा मोरटा तेजनी स्रवा ॥ ८३ ॥ मधूलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि । मूर्वेति ॥ मूर्वति । ‘मुर्वी बन्धने' (भ्वा०प० से ० ) । अच् (३।१।१३४)। (१) ॥*॥ दीव्यति । पंचादौ (ग० ३।१।१३४) 'देवट्' इति निपातनात् (४१४५) डीप् । मुकुटोक्तं गौरा- दित्वं चिन्त्यम् । 'देवी कृताभिषेकायां तेजनीस्पृक्कयोरपि (इति मेदिनी ) ॥ (२) ॥*॥ मधु रसोऽस्याः । 'भवेन्मधु- रसा द्राक्षामूर्विका दुग्धिकासु च ' ( इति मेदिनी) ॥ (३) ॥ * ॥ मुरति | ‘मुर संवेष्टने' । 'शकादिभ्योऽटन्' ( उ० ४७८१) । ('मोरटं तु भवेदिक्षुमूलाङ्कोटप्रसूनयोः ।) सप्तरा- त्रात्परक्षीरे, मूर्विकायां तु मोरटा ' ( इति मेदिनी) ॥ (४) ॥ * ॥ तेजति | 'तेज पालने' (भ्वा०प० से ० ) । ल्युट् ( ३ | ३।११३) ॥ (५) ॥*॥ स्रवति । 'स्रु गतौ' (भ्वा०प० अ० अच् (३।१।१३४) ॥*॥ संज्ञापूर्वकत्वाद्गुणाभावे स्रुवाऽपि । 'स्रुवा द्वयोर्होमपात्रे सल कीमूर्वयोः स्त्रियाम् ' ( इति मेदिनी) ॥ (६) ॥ * ॥ मधु लाति | 'आतोऽनुप-' (३|२|३) इति कः । 'अन्येषामपि' ( ६|३|१३७ ) इति दीर्घः ॥ (७) ॥॥ मंधुनः श्रेणिरत्र ॥ (८) ॥ * ॥ गोः कर्ण इव, गौः कर्णो यस्याः, इति वा । 'पाककर्ण-' (४/१९५४) इति ङीष् 'गोकर्णोऽश्वतरेऽपि स्यान्मृगसर्पगणान्तरे । अङ्गुष्ठानामि- कोन्माने गोकर्णी मूर्विकौषधी' इति विश्वेः ॥ ( ९ ) ॥ * ॥ पीलोरिव पर्णान्यस्याः । ‘पाककर्ण - ' (४/१९५४) इति ङीष् । 'पीलुपर्णी चिचिकायां मूर्वायामौषधीभिदि' (इति मेदिनी ) ॥ (१०) ॥ * ॥ दश 'मूर्वायाः' 'मुहार' इति ख्यातायाः ॥ पाठाऽस्वष्टा विद्धकर्णी स्थापनी श्रेयसी रसा ॥८४|| एकाष्ठीला पापचेली प्राचीना वनतिक्तिका । पाठेति ॥ पठ्यते । 'पठ व्यक्तायां वाचि' ( भ्वा० प० से०)। कर्मणि घञ् (३।३।१९) । 'पाठस्तु पठने ख्यातो विद्धकर्ण्या तु योषिति' (इति मेदिनी ) ॥ ( १ ) ॥ * ॥ 'अस्व- १ –विश्वे तु ‘गोकर्णोऽवतरे सर्पे सारने प्रमथान्तरे' इत्येवं पाठ उपलभ्यते ॥ कटुः कटंवराऽशोकरोहिणी कटुरोहिणी ॥ ८५ ॥ मत्स्यपित्ता कृष्णभेदी चक्राङ्गी शकुलादनी । केति ॥ कटति 'कटे वर्षावरणयोः' (भ्वा०प० से० ) । 'शृस्वृत्रिहि - ' ( उ० ११० ) इत्यत्र चकारादुः ।~-वटि• कटिभ्यां च ' इत्युः - इति मुकुटः | तन्न । उज्जवलदत्तादिषु तत्सूत्र स्यादर्शनात् । 'कटुः स्त्री कटुरोहिण्यां लताराजिक- योरपि । ( नपुंसकमकार्ये स्यात्पुंलिङ्गे रसमात्रके । त्रिषु तद्वत्सुगन्ध्योश्च मत्सरेऽपि खरेऽपि च ) ( इति मेदिनी) ॥ (१) ॥ ॥ कटति । अच् (३|१|१३४) | कटं (रोगम् ) वृणोति । ‘वृञ् वरणे' (खा० उ० से ० ) । 'संज्ञायां भृत- ' (३ | २१४६) इति खच् । 'अरुद्विषत् - ' (६|३|६७) इति मुम् ॥ ॥ — ‘कटंभरा' इति पाठः – इत्यन्ये । 'कटंभरा प्रसारण्यां रोहिण्यां गजयोषिति । कलम्बिकायां गोलायां वर्षाभूमूर्वयोरपि ' ( इति मेदिनी) ॥ (२) ॥ ॥ अशोक इव रोहति । 'कर्तर्युपमाने' (३१२१७९ ) इति णिनिः । 'अशोक- रोहिणी शक्ता चक्राशी शकुलादनी' इति निघण्टुः ॥ ॥ व्यस्त- मपीदं नाम । 'अशोकः कटुरोहिण्यामशोको वञ्जुलद्रुमे इति रभसः । ('अशोकत्रिषु निःशोके पुंसि केलि- पास्तु कटुरोहिण्यांसानपुंसकम् (इति मेदिनी) ॥ * ॥ 'रोहिणी कटुरोहिण्याम्' इति रुद्रः । 'रोहिणी कण्ठरुग्भिदि । भ्रभित्कटंभरासोमवल्केषु लोहितागवोः' ( इति मेदिनी ) ॥ ( ३ ) ॥ * ॥ कटुश्वासौ रोहिणी च । 'कट्टुरोहिण्यरिश च प्रोक्ता तिक्तकरोहिणी'