पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ अमरकोषः । जस्तपदि०प० से ० ) प्यन्तः | 'कर्मण्यण् ' ( ३ | २१) पृषोदादिः (६।३।१०९ ) ॥ ( २ ) ॥ ॥ कुण्ठति । (०प० ० ) । 'पति-कठि- आगमशास्त्रस्यानित्यत्वान्न भानि तीक्ष्णानि पत्राण्यस्य ॥ 'आक' इति ख्यातस्य ॥ सिनेको मीति ॥ अत्र पसे । अर्जयति । 'अर्ज सर्ज अर्जने' (भ्वा०प० से०)। 'ऋज गतिस्थानार्जनोपार्जनेषु' (भ्वा० ००) वा यन्तः | ण्वुलू (३|१|१३३) || ( १ ) ॥॥ 'श्वेतपर्णासस्य' || [ द्वितीयं काण्डम् (७) ॥ * ॥ सप्त 'अर्कस्य अत्र शुक्लेऽलर्कप्रतापसौ । अत्रेति ॥ अस्मिञ् शुक्ले । अलति । 'अल भूषणादौ' तुम् -'कुछ गुठ प्रतीपाते' 'कुठी च' इलतो 'दर्दुरादयश्च' (भ्वा०प० से०) क्विप् (३|२|७६) । अल् चासावर्कश्च । (इइएक प्रयोदयात् (उ०६३१०९) 'अलको धवलार्के स्याद्योगोन्मादितकुकुरे' (इति मेदिनी) ।- अनुषइतिः | तन्न | कुठ-धातोः सत्वे पृषो- अलयति इति मुकुटः | तन्न । णावुपधावृद्धिप्रसङ्गात् ॥ (१) ददित्यनाऽपि व्यर्था । एरकासिद्ध- | ॥॥ प्रतापं चक्षुस्तेजः स्यति । 'षोऽन्तकर्मणि' ( दि० प० दणि 'पर्णासस्य' || अ०) । कः (३।२।३) । प्रकृतास्तापसा येन वा ॥ ( २ ) ॥ * ॥ द्वे 'श्वेतार्कस्य' || शिवमल्ली पाशुपत एकाष्ठीलो वुको वसुः ॥ ८१ ॥ शिवेति ॥ शिवप्रिया मल्ली ॥ (१) ॥॥ पशुपतेरयम् । तत्प्रियत्वात् । 'पाशुपतो वकपुष्पे स्यात्पशुपत्यधिदैवते च तद्भक्ते' (इति मेदिनी) ॥ ( २ ) ॥ * ॥ एकमस्थि लाति । 'सु- पामादित्वात्' (८१३१९८) षत्वं दीर्घत्वं च । 'एकाष्ठीला वनतिक्तकौषधौ पुंसि बकपुष्पे' (इति मेदिनी) ॥ (३)॥*॥ वाति । बाहुलकात् कुकः । कुनोऽकारस्योत्वं वा ॥ ॥ 'बकः' इति पाठे कुन् ( उ० २१३२ ) | ‘बकतु बकपुष्पे स्यात्कङ्के श्रीदे च रक्षसि' (इति मेदिनी) ॥ (४) ॥ * ॥ वस्ते, वसति वा । 'शस्त्रनिहित्रप्यसिवसि - ' ( उ० १1१० ) इत्यु: । 'ब (व) - सुर्ना देवमेदाग्निभायोक बकराजयु । ( क्लीवं वृद्ध्यौषधेऽश्वे च रैंरत्नमधुरे त्रिषु') इति मेदिनी) ॥ ( ५ ) ॥ ॥ पञ्च 'गुल्मा' इति ख्यातस्य 'वकपुष्पस्य' || पाठी तु चित्रको वह्निसंज्ञकः । `पेति ॥ पाठोऽस्यन्ति । ‘अतः’ (५॥२॥११५) इतीनिः ॥ (१) ।। || चितं बुद्धिं त्रायते । 'त्रैङ् पालने' (भ्वा० आ० अ०) । 'अ'तोऽनुप–' (३।२।३) इति कः । स्वार्थे कन् (५ । ३ ७५) । 'चित्रकं तिलके ना तु व्याभिच्चनुपाठिषु' ( इति मेदिनों) ॥ (२) ॥ ॥ बहिः संज्ञा यस्य | वह्निपर्यायनामक इत्यर्थः ॥ (३) ॥५॥ त्रीणि 'चित्रकस्य' 'चीता' इति अकाहबसुकास्फोतगणरूपविकीरणाः ॥ ८० ॥ मन्दार धार्कपर्ण बन्दा वृक्षादनी वृक्षरुहा जीवन्तिकेत्यपि । ॥ अर्कैति || अहं आहा यस्य । 'अर्कोऽर्कपणे स्फटिके बन्देति ॥ बन्यते । 'वदि अभिवादनस्तुत्योः' ( भ्वा० दिवस (इति मेदिनी) ॥ (१) ॥ ॥ वसति । आ० से ० ) । 'गुरोञ्च' (३|३|१०३) इत्य: । ( बन्दा लता- 'बस निवसे (स्वा०प०अ०) । 'शस्त्रलिहि ' ( उ० १॥ न्तरे स्मृता | भिक्षुक्यामपि बन्द्यां च ) (इति स्पर्शादौ मे- १०) इत्युः | स्वार्थ कन् (५१३१७५) | 'वसुकं रोमके पुंसि | दिनी) ॥ (१) ॥*॥ वृक्षमत्ति । 'अद भक्षणे' (अ०प०अ० ) शिवमपर्कपर्णयोः' (इति मेदिनी) 1- बाहुलकात् 'भृमृ-' | ल्युट् (३|३|११३) । 'वृक्षादनी तु बन्दायां विदारीकन्द- इत्यु - इति मुकुटः | तन । उक्तसूत्रे वसतेर्ग्रहणात् ॥ (२) ॥ आ स्फोटयति । 'स्फुटिर् विकसने' (भ्वा०प० से०) । अब (३।१।१३४) | पृषोदरादिः (६।१।१०९) । 'आस्फोतस्तु पुमानर्कपणे स्यात् कोविदारके । आस्फोता गिरिकथ्यो न वनमध्यां च चोषिति' ( इति मेदिनी ) ॥ (३) केऽपि च' इति विश्वमेदिन्यौ ॥ ( २ ) ॥ * ॥ वृक्षं रोहति । मूलविभुजादित्वात् (३१२१५ ) कः । वृक्षे रोहति इति वा । ‘इगुपध-' (३।१।१३५ ) इति कः ॥ ( ३ ) ॥॥ जीवति । 'रुहिनन्दिजी विप्राणिभ्यः षिदाशिषि' ( उ० ३।१२७) इति झच् पित्त्वात् (४॥१॥४१) ङीष् । कन् (५३/७५ ) । 'जी- नाणा बहुनि रूपाण्यस्य ॥ (४) ॥ ॥ विकिरति । | वन्तिका गुडूच्यां च जीवाख्यशाकबन्दयोः' (इति मेदिनी) ॥ ( ४ ) ॥ चत्वारि 'वृक्षोपरिजातलताविशेषस्य' ॥ वत्सादनी छिन्नरुहा गुडूची तन्त्रिकाऽमृता ॥ ८२ ॥ जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि । (तु०प० से०) । 'कृप ' ( उ० २१८१ ) इति युन् । इत्वम् (७|१|१००) परखम् (१1१1५१) बाहुल- काहीर्षः ॥१॥ विविधः किरणोऽस्य, इयन्ये ॥ ( ५ ) ॥ ॥ मन्दान इयते । अणु (३२११) मन्दर ते वा । घञ् (३॥ ३१) मन्दारः स्यात् । पारिभद्रेऽर्कपर्णे च म न्दागे हस्तिधूर्तयोः' (इति मेदिनी) ॥ (६) ॥ ॥ अर्का- वत्सेति ॥ वत्सैरद्यते । 'अद भक्षणे' (अ० प० अ० ) । ल्युट् (३1१1११३) ॥ (१) ॥ ॥ छिन्ना रोहति । ‘इगुपध-’ १-'मूर्तयोः' इति पाठः ॥ (३।१।१३५) इति कः । ‘ह्यापोः' (६|३|६३) इति ह्रखः ॥ (२) ॥ * ॥ गुडति | 'गुड रक्षणे' (तु०प० से ० ) | बाहुल-