पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] वृक्षभिद्धटयोः पुमान् । करीरी चीरिकायां च दन्तमूले च दन्तिनाम्’ (इति मेदिनी) ॥ (१) ॥ ॥ 'ऋ' इति करोति । अच् (३।१।१३४) । टः (३।२।२० ) वा । 'ऋकरः करीर वृक्षे दीने ऋकचे च पक्षिभेदे च ' ( इति मेदिनी ) ॥ ( २ ) ॥*॥ ग्रन्थिरस्यास्ति । सिध्मादित्वात् (५१२१९७ ) लच् । प्रन्थि लाति वा। ‘ग्रन्थिलस्तु करीरद्रौ विकङ्कततरौ पुमान् | सग्रन्थौ त्रिषु’ (इति मेदिनी) ॥ (३) ॥ ॥ त्रीणि 'करीर स्य' 'करील' इति ख्यातस्य ॥ । । उन्मत्तः कितवो धूर्तो धत्तूरः कनकाह्वयः ॥ ७७ ॥ मातुलो मदनश्च फलेति ॥ फलेन पूर्यते । 'पूरी आप्यायने' ( दि० आ० से०) 'इगुपध- ' ( ३।१।१३४ ) इति कः । कर्मणि घञ् ( ३ | ३ | १९ ) वा । मुकुटस्तु — फलं बीजं च पूरयति कः - इत्याह । तत्राणुचितः । इगुपधत्वाभावाणिजन्तस्य ॥ (१) ॥ ॥ एवं बीजपूरः ॥ (२) ॥ ॥ द्वे 'मातुलिङ्गस्य' 'विजौरा' इति ख्यातस्य ॥ रुचको मातुलुङ्गके ॥ ७८ ॥ उन्मत्त इति ॥ उन्मत्तयति । 'तत्करोति' (वा० ३। रुचेति ॥ रोचते । 'रुच दीप्तावमिप्रीतौ च ' ( भ्वा० १।२६) इति णिच् । पचायच् (३१११३४) उन्मत्त उ आ० से० ) अन्तर्भावितण्यर्थः । कुन् ( उ० ३।३२ ) । न्मादवति धूस्तूरमुचुकुन्दयोः' ( इति मेदिनी ) ॥ (१) ॥ ॥ 'रुचको बीजपूरे च निष्के दन्तकपोतयोः । न द्वयोः कितवाः सन्त्यस्य ग्राहकाः | अर्शआद्यच् (५/२/१२७) सर्जिकाक्षारेऽप्यश्वाभरणमाल्ययोः । सौवर्चलेऽपि मङ्गल्य- कितान् निवसतो वञ्चति ‘वञ्चु गतौ ' ( भ्वा०प० से ० ) 'अ- | द्रव्ये चाप्यु॑त्कटेऽपि च ' ( इति मेदिनी) ॥ (१) ॥ ॥ मीना- न्येभ्योऽपि ' (वा० ३।२।१०१ ) इति डः । 'कितवो धूर्तव- त्यरुचिम् 'मीज् हिंसायाम्' (क्या० उ० अ०) । बाहु- न्मत्ते वञ्चके कनकाह्वये' (इति विश्वः ) ॥ ( २ ) ॥ * ॥ धूर्व्यते |लकात्तुन् । लुज्यते । 'लुजि भासार्थ : ' ( चु० प० से ० ) । स्म । 'धुर्वी हिंसायाम्' ( भ्वा० प० से० ) कर्मणि क्तः (३ | घञ् (३।३।१९) न्यङ्कादिः ( ७१३|५३) मातुश्चासौ लुङ्गश्च । २।१०२) ।—धूर्वति—इति तु प्राञ्चः । तत्र कर्तरि क्तो दु- स्वार्थे कन् (५॥३॥७५) ॥ ( २ ) ॥ * ॥ द्वे 'मातुलिङ्गस्य' । `र्लभः । ‘मतिबुद्धिपूजार्थेभ्यश्च (३|२|१८८) इति चकाराद्वा स्वामी तु चतुर्णां पर्यायतामाह । तदुक्तम् – 'फलपूरो बीज- बोध्यः । यद्वा धूर्वणं धूर्तम् | भावे कः ( ३ | ३ | ११३ ) । तद - पूरः केसरी बीजपूरकः । बीजकः केसराम्लश्च मा स्यास्ति । अर्शआद्यच् (५।२।१२७) | 'धूर्ते तु खण्डलवने धू- तुलङ्गश्च पूरकः' । अनेकार्थे – 'सौवर्चलं मातुलनं शिलाच- स्तूरे ना विटे त्रिषु' ( इति मेदिनी ) ॥ ( ३ ) ॥ ॥ धयति |न्दनपेषणी | ग्रीवाभरणकं चैषु चतुर्षु रुचकं स्मृतम्' - इति ॥ धातून् । 'धेट् पाने' (भ्वा० प० अ०) बाहुलकादूरच् । पृ. समीरणो मरुवकः प्रस्थपुष्पः फणिज्जकः । षोदरादिः (६|२|१०९) । 'धत्तूरस्तु स्मृतो धूर्तो देविता जम्बीरोऽपि कितवः शठः' इति स्वामी ॥ ॥ धूसयति । 'धूस कान्तिक- ‘रणे’ (चु० प० से०) । क्किप् (३ | २ | १७८) तूर्यते । 'तूरी त्वरणहिंसयोः' (दि० आ० से ० ) | इगुपधत्वात् कः (३॥ १ | १३५) । धूश्वासौ तूरश्च । 'धुस्तुरस्तु पुण्डरीको धू- स्तूरः कनकाह्वयः' इति शब्दार्णवः - इति मुकुटः ॥ ( ४ ) ॥ * ॥ कनकमाह्वयो यस्य । 'कनकं हेम्नि पुंसि स्याकिशुके नागके- सरे । धत्तूरे काञ्चनारे च कालीये चम्पकेऽपि (इति मेदिनी ) ॥ (५) | || मास्ति नास्ति तुला यस्य । मा श्रीस्तुलास्य, इति वा । कनकनामत्वात् । 'मातुलो व्रीहिभिन्मातृभ्रात्रोश्च मदनद्रुमे । धत्तूरे ' ( इति मेदिनी ) ॥ (६) ॥ * ॥ मदयति । 'मदी हर्षग्लेपनयोः' (भ्वा० प० से० ) । ल्युः (३।१।१३४) | 'मदनः स्मरवसन्तद्रुभि- द्धत्तूरसिहके’ (इति मेदिनी) ॥ (७) ॥ ॥ सप्त 'धत्तूरस्य' ॥ अस्य फले मातुलपुत्रकः । च व्याख्यासुधाख्यव्याख्यासमेतः । १ - इतः परम् 'भद्रायाम्' इत्यपि मेदिन्यां तदपाठात्यक्तम् ॥ १५५ 'मातुलपुत्रक इत्यपि मामकतनये फले च धूर्तस्य' ( इति मेदिनी) ॥ (१) ॥ ॥ एकम् 'धत्तूरफलस्य' ॥ फलपूरो बीजपूरः समीति ॥ समीरयति 'ईर गतौ' (अ० आ० से ० ) । ल्युः। 'समीरणस्तु पवने पथिके च फणिज्जके' (इति मे- दिनी) ॥ (१) ॥ ॥ मरौ वाति । कुन् | ( उ० २१३२ ) | 'भवेन्मरुवकः पुष्पभिच्छल्यद्रुफणिज्जके' ॥ (२) ॥*॥ प्रस्थे सानौ पुष्यति । 'पुष्प विकसने ' ( दि० प० से ० ) । अच् (३।११३४) ॥ (३) ॥ ॥ फणी जातोऽस्मात् । फणाभप- पुष्पत्वात् । फणी उज्झको वर्जकोऽस्य, इति केचित् । उभौ पृषोदरादी (६।३।१०९ ) ॥ (४) ॥ ॥ जम्यते । 'जमु अदने' (भ्वा०प० से ० ) विच् ( ३ | २|७५ ) | वीरयति । अच् (३॥१॥१३४) । जम् चासौ वीरश्च । 'जंवीरः प्रस्थपुष्पे स्यात्तथा दन्तशठद्रुमे' ( इति मेदिनी ) ॥ ( ५ ) ॥ ॥ पश्च 'जम्बीरस्य' 'मरुआ' इति ख्यातस्य ॥ अथ पार्णासे कठिंजरकुठेरकौ ॥ ७९ ॥ अथेति ॥ पर्णान्यस्यति । 'असु क्षेपणे' (रि०प० से ० ) | अस्येति ॥ मातुलस्य पुत्र इव । कन् ( ५१३१९६) 'कर्मण्यण' (३|२|१) | यद्वा पर्णैरसति । 'अस दीप्तौ ' ( भ्वा० उ० से०)। पचाद्यच् (३|१|१३४ ) ॥ (१) ॥ ॥ कठिनं लिखितमासीत् । तथापि १–'पि कटके' इति पाठः ॥