पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ अल्पमकरन्दत्वाद् रखोऽत्र । बहुव्रीहित्वान्न कादेशः । 'कुर- वकः शोणाम्लान झिंटीप्रभेदयो: ' ( इति मेदिनी) ॥*॥ कु ईषद्रौति । संज्ञायां कुन् ( उ० २ १ ३२ ) | उवङ् (६४१७७) उकारद्वयवान् (कुंरुवकः) इति मुकुटः ॥ ( १ ) ॥ ॥ (ए- कम्) 'रक्तवर्णायाः' ॥ अमरकोषः । तत्र पीते कुरुण्टकः । तंत्रेति ॥ रुण्ठति | 'रुटि स्तेयकरणे' (भ्वा० प० से ० ) । ण्बुल् (३।१।१३३) । कुन् (उ० २१३२) वा । कुत्सितः कोर्वा रुण्टकः । ‘कुगति–’ (२|२|१८ ) इति समासः । 'कुरु- ण्टक: पीतपुष्पाम्लानझिंटिकयोः पुमान्' ( इति मेदिनी) ॥ ॥ -कुर्यते । ‘कुर छेदने' ( तु०प० से ० ) । बाहुलकादण्टः । खार्थे कन् (५|३|७५) | ( कुरण्टी दारुपुत्र्यां ना झिंट्य- म्लानप्रभेदयोः' इति मेदिनी) । इत्येकोकारवान् इति कश्चित् । तत्र ‘कुर शब्छे’ (तु॰ प० से०) इति पठितुं युक्तम् ॥ (१) ॥॥ रक्तपीतपुष्पयुक्त- 'कुरुण्टकः' 'कुटसरया' - इति ख्याताया एकैकम् ॥ नीला झिंटी द्वयोर्वाणा दासी चार्तगलश्च सा ॥७४॥ नीलेति ॥ वण्यते । ‘वण शब्दे' (भ्वा० प० से ० ) । कर्मणि घन् (३।३।१९) । 'वाणा तु वाणमूले स्त्री नील- 'झिंढ्यां पुनर्द्वयोः' (इति मेदिनी) ॥ ( १ ) ॥ * ॥ दस्यते । 'दसु उपक्ष' (दि०प० से ० ) । कर्मणि घञ् (३|३|१९) । गौरादिः (४|१|४१) । 'दासी बाणाभुजिष्ययोः' (इति मे - दिनी) ॥ (२) ॥ ॥ आर्तः क्षीणो गलति । 'गल अदने' ( भ्वा० प० से ० ) | अच् (३ | १ | १३४ ) ॥ (३) ॥ * ॥ त्रीणि 'नीलझिंटिकायाः' ॥ द्वितीयं काण्डम् तस्मिन् कुरवकोरुणे | तस्मिन्निति ॥ तस्मिन् सैरेयके ॥ ( १ ) ॥ ॥ एकम् 'रक्तकुरुण्टकस्य' || पीता कुरण्टको झिंटी तस्मिन् सहचरी द्वयोः ॥७५॥ पीतेति ॥ सह चरति । पचादौ 'चरट्' इति टित्त्वनिपा- तनात् ङीप् (४।१।१५) । यत्तु - 'भिक्षासेना - ' (३।२।१७) इति चकारस्यानुक्तसमुच्चयार्थत्वात् 'चरेष्ट:'- इत्याह मुकुटः | चरे त्रिषु' इति मेदिनी ) ॥ ( १ ) ॥*॥ ‘अन्येषामपि’ (६। तन्न । तत्र प्रमाणाभावात् । ('भवेत्सहचरो झिंट्यां द्वयोरनु- ३।१३७) इति दीर्घत्वे 'सहाचरः' इत्यपि, इति स्वामी - इति मुकुटः । तदपि न । आडैव सिद्धत्वात् ॥ ( २ ) ॥ *॥ द्वे 'पीतकुरुण्टकस्य' | ओडूपुष्पं जवा 'स्फायितञ्चि-’ (उ० २११३) इति रक्, बाहुलकाद्दस्य डत्वम् । ओड्रेति ॥ आ ईषदुनत्ति । 'उन्दी क्लेदने' (रु०प० से ० ) ओडूं पुष्पमस्य | यत्तु - 'उड श्लेषणे' । बाहुलकाद्रन्– इति मुकुटः । तन्न । धातुपाठे उडेरदर्शनात | ('ओड्राः पुंभूनि नीवृति | ओडूः ख्यातो जवापुष्पे' इति मेदिनी) ॥ (१) ॥*॥ जवति ‘जु' सौत्रो धातुर्गतौ वेगे च | अच् (३।१।१३४) ॥ (१) ॥ ॥ जपति । अच् (३।१।१३४) । ‘जवायां तु जपा स्मृता' इति धर्मदासः । 'ओडू पुष्पेऽपि वृक्षेsपि जवाशब्दः प्रकीर्तितः' इति त्रिकाण्डशेषः ॥ (२) ॥ ॥ द्वे 'जपायाः' ‘ओडर' इति ख्यातायाः ॥ पुष्पं वज्रपुष्पं तिलस्य यत् । पुष्पमिति ॥ वज्रमिव पुष्पम् ॥ (१) | | तिलस्य ( यत्) पुष्पम् ॥॥ एकम् 'तिलपुष्पस्य' ॥ प्रतिहासशतप्रासचण्डातहयमारकाः ॥ ७६ ॥ सैरीयकस्तु झिंटी स्यात् करवीरे सैरीयेति ॥ सीरे भवः । 'तत्र भवः' (४|३|५३) इत्यण् । प्रतीति ॥ प्रतीपो हासो विकासोऽस्य ॥ ( १ ) ॥ ॥ शतं कर्षः । तत्र भवः ‘वृद्धाच्छः' (४२११४) । 'संज्ञायां कन्' प्रासाः कुन्ता इव पत्राण्यस्य | शतं पुष्पाणि प्रास्यति वा । (५।३।७५)। ‘सैरेयकः’ इति पाठे 'नयादिभ्यो ढक्' (४ | २ | 'असु क्षेपणे' ( दि ० प ० से ० ) । 'कर्मण्यण' (३|२|१) ॥ (२) ९७)। ‘सैरीयकः सहचरः सैरेयश्च सहाचरः | पीतो ॥ ॥ चण्डमतति । 'अत सातत्यगमने' (भ्वा० रक्तोऽथ नीलश्च कुसुमैस्तं विभावयेत् । पीतः कुरुण्टको ज्ञेयो | ‘कर्मण्यण्’ (३|२|१) ॥ (३) ॥ ॥ हयानां मारकः ॥ (४) से० ) । रक्तः कुरुवकः स्मृतः । नील आर्तगलो दासीवाणा ओदनपा- क्यपि’ ॥ (१) ॥*॥ ‘झिम्’ इति रटति अच् (३।१।१३४) । पृषोदरादिः (६।३।१०९) । गौरादिङीष् (४॥१॥४१) ॥ (२) ॥ * ॥ द्वे 'झिंटीसामान्यस्य' || ॥ ॥ करें वीरयति । 'वीर विक्रान्तौ' (चु० उ० से ० ) | 'कर्मण्यण' (३।२।१ ) । 'करवीरः कृपाणे स्याद्दैत्यभेदाश्वमार- योः । करवीर्यदिती श्रेष्ठगवीपुत्रवतीषु च ' ( इति मेदिनी) ॥ (५) ॥ * ॥ पञ्च 'करवीरस्य' 'कणेर' इति ख्यातस्य ॥ १ – अत्र रेफो निरुकार: 'कुरवकारवकारणताम्' इति रघुः - इति मुकुटः । 'कुरवकैः कुजन्मभिः सह संवससि' इति दमयन्ती- श्लेषश्च ॥ २–‘किरातिके कुरु कुरुवकाचितां चिताम्' इति बाणः- इति मुकुटः ॥ ३ – अस्यार्थश्लोकस्य 'सैरेयकस्तु झिंटी स्यात्तस्मि न्कुरवकोऽरुणे' इत्यर्धव्याख्योत्तरं व्याख्या युक्ता ॥ करीरे तु क्रकरग्रन्थिलावुभौ । करीति | किरति । 'कॄ विक्षेपे' ( तु० प० से ० ) 'कृ- शृपकटिशौटिभ्य ईरन्' ( उ० ४।३०) । यत्तु – 'कृगृशौडिं- भ्य ईरच्' - इति मुकुटः । तन्न । उणादिवृत्तिषु तत्पाठ- स्यादर्शनात् । करिणमीरयति वा । 'वंशाङ्कुरे करीरोऽब्री