पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । १५३ धवोऽजे मधौ राधे वसन्ते न स्त्रियां मिसौ । वासैन्ती कुट्ट- वा । यत्तु – 'तत्पुरुषे' (६|३|१४) इति द्वितीयाया अलुक्- नीमद्यमधुशर्करासु स्त्रियाम्' इति मेदिनी । रन्तिदेवोऽपि 'वैशाखे माधवः कृष्णे माधवी चातिमुक्तके' ॥ ( ४ ) ॥ * ॥ पञ्च 'कुन्दभेदस्य' || इति मुकुटः | तन्न । अलौकिक विग्रहे द्वितीयाया अप्रवेशात् । षड्याः प्रवेशाच । 'माध्यः कुन्दः कुरण्टकः' इति पुंस्काण्डे रत्नकोषात् पुंस्त्वमपि । 'कुन्दो माध्येऽस्त्री मुकुन्दभ्रमिनि- ध्यन्तरेषु ना’ (इति मेदिनी) ॥ ( २ ) ॥ ॥ द्वे 'कुन्दस्य ॥ सुमना मालती जातिः रक्तकस्तु बन्धूको बन्धुजीवकः । स्विति ॥ सुष्टु मन्यते । 'मन ज्ञाने' ( दि० आ० अ० ) असुन् ( उ० ४(१८९) । यद्वा शोभनं मनोऽस्याम् । 'स्त्रियां सुमनसो भूम्नि पुष्पे, जातौ तु भेदतः । विदुष्यपि यदा दृष्टस्तदा मेदेन शिष्यते' इति व्याडिः ॥ * ॥ 'सुमनायाश्च पत्रेण' इति सुश्रुतदर्शनात् टाबन्तापि ॥ (१) ॥ ॥ मां लक्ष्मीं लतति । 'लत' सौत्रो वेष्टनार्थ: । मूलविभुजादित्वात् ( वा० ३।२।५) कः । गौरादिः (४ | १ | ४१ ) | मालं तनोति वा । ‘अन्येभ्योऽपि' (वा० ३।२।१०० ) इति डः | 'मालती युवतौ काकमाच्यां जातिविशल्ययोः । ज्योत्स्नायां निशि नद्यां, च' ( इति हैमः ) ॥ ( २ ) ॥ * ॥ जायते | 'जनी प्रादुर्भावे' ( दि० आ० से० ) । क्तििच् (३।३।१७४) । ‘जनसन-’ (६। ४१४२) इत्यात्वम् । वा ङीष् (ग० ४।१।४१) यत्तु – जायते प्रीतिरनयेति बाहुलकाज्जनेः कर्तरि क्तिच्- इत्याह तन्न । 'अनया' इति करणविग्रहं प्रदर्श्य 'कर्तरि' इति कथनं व्याहतम् । 'बाहु - लकात्’ इति च । ‘क्तिच्क्तौ च (३|३|१७४) इति सूत्रस्य सत्त्वात् । 'जाति: स्त्री गोत्रजन्मनोः । अश्मन्तिकामल- क्योश्च सामान्यच्छन्दसोरपि । जातीफले च मालत्याम्' (इति मेदिनी) ॥ (३) ॥ ॥ त्रीणि 'जाते:' 'चॅबेली' इति रक्तेति ॥ रक्तपुष्पलाक्तः | स्वार्थे कन् (५|३/७५) । ('रक्तकोऽम्लानवन्धूकरक्तवस्त्रानुरागिषु' इति मेदिनी) ॥ (१) ॥ * ॥ बध्नाति चित्तम् । 'बन्ध बन्धने (क्या० प० अ० ) | 'उलूकादयश्च' ( उ० ४१४१) इत्यूकः । 'बन्धूकं बन्धुजीवे स्याद्वन्धूकः तसारके' (इति मेदिनी) ॥ (२) ॥ * ॥ बन्धुरिव जीवं जलमस्य ॥ (३) ॥ ॥ त्रीणि 'बन्धूकस्य' 'दोपहरिया' इति ख्यातस्य ॥ सहा कुमारी तरणिः ख्यातायाः ॥ सप्तला नवमालिका ॥ ७२ ॥ | सप्तेति ॥ सप्त पर्णानि मनोबुद्धीन्द्रियाणि वा लाति । 'ला दाने’ ( अ॰ प० अ० )। ‘आतोऽनुप-' (३|२|३) | इति कः । ‘अथ सप्तला । नवमालाचमैकषागुजासु पाटलौ स्त्रियाम्’ ‘कुमार्याः' 'घीउकुआरी' इति ख्यातायाः ॥ (इति मेदिनी) ॥ (१) ॥ * ॥ नवा स्तुत्या मालास्याः । कप् (५॥४/१५४) ॥ (२) ॥ ॥ द्वे 'नवमालिकायाः' ॥ ॥ माध्यं कुन्दम् मेति ॥ माघे साधु, 'तत्र साधुः' (४|४|९८) इति यत् ।- माघे भवम् । दिगादित्वात् (४१३१५४) यत् इति प्राञ्चः ॥ (१) ॥*॥ कुं भुवं दायति, यति वा । ‘दँप् शोधने' (भ्वा०प० अ०) 'दो अवखण्डने' (दि० प० अ० ) वा । 'आतः ' ( ३ | २|३ ) इति कः | पृषोदरादिः (६|३|१०९) कुणति । 'कुण शब्दे' ( तु० प० से ० ) । 'अब्दादयश्च' ( उ० ४९८) इति दो १ ~~ पूर्वार्ध तु मेदिनीपठितम् । उत्तरार्धानुपूर्वी तु मेदिन्यां नोपलभ्यते किंतु 'मधुशर्करावासन्ती–कुट्टिनीमदिरासु च' इत्थमुपलभ्यते ॥ अमर० २० सहेति ॥ आतपं सहते | 'षह मर्षणे' (भ्वा० आ से०) । अच् (३।१।१३४) टाप् (४२११४) । सहो बलें न स्त्रियां स्यात्स्त्रियां तु नखमेषजे । दण्डोत्पलामुद्रपर्णीकुमा- रीपृथिवीषु च ' ( इति मेदिनी ) ॥ ( १ ) ॥ * ॥ कुमारीव । यद्वा कुमारयति । 'कुमार क्रीडायाम् ' ( चु० उ० से ० ) | अच् ( ३१ ११३४) | गौरादिः (४१४१) | याकामयते । ‘कमु कान्तौ ( भ्वा० आ० से ० ) । 'कमेः किदुच्चोपधायाः' ( उ० ३११३८) इत्यारन् । 'वयसि प्रथमे ( ४ | १ | २०) इति ङीप् । 'कुमारी रामतरुण्यां नवमाल्ये नदीभिदि । कन्याऽपराजिता गौरीजम्बूद्वीपेषु च स्मृता' (इति विश्वः) ॥ (२) ॥ * ॥ तरत्य- नया | 'तू लवनतरणयोः (भ्वा० प० से ० ) । 'अर्तिसृभ्रम्य म्यश्यवितृभ्योऽनि: ' ( उ० २११०२) | 'तरणि मणौ पुंसि कुमारीनौकयोः स्त्रियाम्' (इति मेदिनी) ॥ (३) ॥*॥ त्रीणि अम्लानस्तु महासहा ॥ ७३ ॥ : अम्लेति ॥ न म्लायति स्म । 'गत्यर्थ कर्मक-' (३४ ७२) इति क्तः। ‘संयोगादेरातो धातोर्यण्वतः' (८२२४३) इति नत्वम् । 'अम्लानस्लमले झिंटीभेदे' इति हैमः । 'अ- म्लानो महासहायां ना वाच्यलिङ्गस्तु निर्मले' इति मेदिनी ॥ | (१) ॥ ॥ महती चासौ सहा च । 'सन्महत् - ' (२|१|६१ ) इति तत्पुरुषः । 'आन्मतः - ' (६|३|४३) इत्यालम् ।— | महतो विमर्दस्य सहा वा इति मुकुटः | तन्न । असामाना- धिकरण्येनात्वाप्रसङ्गात् । 'महासहा माषपर्ण्यामम्लानेऽपि च योषिति' (इति मेदिनी) ॥ (२) ॥ * ॥ द्वे 'महासहाया: ' 'कटसरया' - सामान्यस्य || तत्र शोणे कुरबकः तत्रेति ॥ तत्राम्लाने शोणे रक्ते । कुत्सित ईषद्वालीनां