पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

F 1 वनौषधिवर्गः ४ ] श्यामा तु महिलाह्वया । लता गोवन्दनी गुन्द्रा प्रियंगुः फलिनी फली ॥५५॥ विष्वक्सेना गन्धफली कारम्भा प्रियकश्च सः । व्याख्यासुधाख्यव्याख्यासमेतः । १४७ ऽनुप-' (३।२।३।) इति कः । 'टुण्टुकः शोणकाल्पयोः’ ॥ (५) ॥ ॥ सीव्यति | 'षिवु तन्तुसंताने' ( दि० प० से॰ )। बाहुलकान्नः | अन्तरङ्गत्वाद्यण् (६|१|७७) । 'स्योनः किर णसूर्ययोः' तेनाकति, अक्मते, वा । 'अक कुटिलायां गतौ' ( भ्वा० प० से ० ) | अच् (३|१|१३४) घन् (३|३|१९ ) वा ॥ ॥ श्यायते । 'श्यैङ् गतौ' (भ्वा० प० अ०) । पिना- कादौ (उ० ४/१५) निपातितः । 'इयोनाकः' तालव्यादिर- पि ॥ ( ६ ) ॥ ॥ शुकनासा इव पुष्पमस्यास्ति । अर्शआद्यच् (५/२/१२७) ॥ (७) ॥ ॥ ऋषति | 'ऋषी गतौ' ( तु० प० से ० ) । 'स्नुवश्विकृत्यृषिभ्यः कित्' ( उ० ३१६६) इति सेः | 'ऋक्षः पर्वतराजे स्यालूके शोणके पुमान् ॥ ( ८ ) (३।१।१३४) | | ॥ ॥ दीर्घ वृन्तमस्य ॥ (९) ॥ ॥ कुटन् वक्रीभवन् नटति | ) पचायच् (३।१।१३४) | ( १० ) ॥ ॥ शोणति | 'शो वर्णे' ( भ्वा०प० से ० ) । पचाद्यच् (३।१।१३४) । ('शोणः कृशानौ श्योनाके लोहिताश्वे दे पुमान् । त्रिषु कोकनदच्छा ये ) | स्वार्थे कन् (५१३१७५ ) ॥ * ॥ स्वामी तु— शवति । शोनकः- इत्याह ॥ (११) ॥ ॥ इयर्ति । 'अर्तेररुः ' ( उ० ४८७९) । कपिलिकादिः (वा० ८।२।१८) ॥ (१२) ॥ ॥ द्वादश 'शोणकस्य' || तिष्यफला त्वामलकी त्रिषु ॥ ५७ ॥ श्यामेति ॥ श्यामो वर्णोऽस्त्यस्याः | अर्शआदिः (५१२ | १२७) । 'श्यामो वटे प्रयागस्य वारिदे वृद्धदारके । पिके च कृष्णहरितोः पुंसि स्यात्तद्वति त्रिषु | मरिचे सिन्धुलवणे क्ली स्त्री शारिवौषाधौ । अप्रसूताङ्गनायां च प्रियंगावपि वल्गुलौ | यमुनायां त्रियामायां कृष्ण त्रिवृतिकौषधौ' । ( नीलि. कायाम्) ॥ (१) ॥*॥ महिलाया आह्वय आह्वयो यस्याः । '– सप्तम्युपमान ' ( ६|२|२ ) इति साधुः ॥ ( २ ) ॥ * ॥ लतति । 'लतिः' सौत्रो धातुः । पच 'प्रियंगुन खयोर्लता। स्पृक्क । ज्योतिष्मतीवल्लीलताकस्तूरिकासु च' 'नट स्पन्दने' ( ॥ (३) ॥॥ गविभूमौ वन्यते । 'वदि अभिवादनस्तुत्योः' ( भ्वा० आ० से ० ) । कर्मणि ल्युट् (३|३|११३ ) ॥ (४) ॥ * ॥ गुन्द्रयति । 'गुद्रि क्षोदे' ( ) अच् ( ३ | १ | १३४ ) । 'गुन्द्रस्तेजनके स्त्री तु प्रियंगौ भद्रमुस्तके' ॥ (५) ॥*॥ प्रियं गच्छति । मृगध्वादौ (उ० १३७) निपातः | 'प्रियंगुः स्त्री राजिकाकणयोरपि । फलियां कङ्गुसस्ये च ॥ ( ६ ) ॥ * ॥ फलमस्त्यस्याः । 'अतः - (५/२/११५) इतीनिः । 'फलि- न्यग्निशिखायां स्त्री फलियां फलिने त्रिषु' ॥ (७) ॥ ॥ गौरादित्वात् (४|१४१) ङीष् । 'फली फलिन्याम्' ॥ (८) ॥ * ॥ विष्वकू सिनोति । 'षिञ् बन्धने' ( स्वा० उ० अ० ) । ‘कृवृद्धृसि-’ (उ० ३।१०) इति नः |-- अच् (३।१।१३४) – इति मुकुटोक्तिश्चिन्त्या | 'विष्वक्सेना फलिन्यां स्याद् वि ष्वक्सेनो जनार्दने' | ( ९ ) ॥ * ॥ गन्धवत् फलमस्याः । ‘पाककर्ण--’ (४।१।६४) इति ङीष् | 'गन्धफल्यपि गुन्द्रा यां चम्पकस्य च कोरके' ॥ (१०) ॥ ॥ ईषद् रम्भा | 'ईष- दर्थे च' (६।३।१०५) इति कोः का ॥ (११) ॥ * ॥ प्रीणाति' | 'प्रीज् तर्पणे' ( क्या० उ० से ० ) । कुन् (उ० २। ३२) 'प्रियकः पीतसारके | नीपे चित्रमृगे चालौ प्रियंगौ कुङ्कुमेऽपि च’ ॥ (१२) ॥*॥ द्वादश 'प्रियङ्कवृक्षस्य' ॥ मण्डूकपर्णपत्रोर्णनटकट्सङ्गटुण्डकाः ॥ ५६ ॥ स्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः । शोणकचारलौ मण्डूकेति ॥ मण्डूक इव पर्णमस्य ॥ (१) ॥ ॥ पत्रे ऊर्णाऽस्य । 'पत्रोर्ण धौतकौशेये क्लीबं स्याच्छोणके पुमान् ॥ (२) ॥*॥ नटति | ‘णट नृत्तौ' (भ्वा० प० से ० ) । पचा- द्यच् (३।१।१३४) ॥ (३) ॥ * ॥ कन्यङ्गान्यस्य ॥ ( ४ ) ‘टुण्ड’ इति कायति । ‘कै शब्दे' (भ्वा०प० अ०) । 'आतो- ॥*॥ १—प्रियंगुर्गकारवती । ‘सरलप्रियंगुणाढ्यम्' इति दमयन्तीश्लेषात् ॥ अमृता च वयस्था च तिष्येति ॥ 'नित्यमामलके लक्ष्मीर्नित्यं हरितगोमये । नित्यं शङ्खे च पद्मे च नियं शुक्ले च वाससि' इति श्रवणात तिष्यं मङ्गल्यं फलमस्याः | अजादित्वात् (४२११४) टाप् | तिष्ये कलियुगे फलमस्याः सेवया, इति वा ॥ (१) ॥ ॥ आमलते। 'मल धारणे' (भ्वा० आ० से ० ) । कुन् ( उ० २१३२ ) | 'जातेः' (४|१९५३) इति ङीष् । गौरादित्वकल्पनं तु चिन्त्यम् ॥ ( २ ) ॥ * ॥ न म्रियन्तेऽनया | ‘तनिमृद्भ्यां किञ्च' ( उ० ३१८८ ) इति तन् । 'अमृता मागधीपत्यागुडू- च्यामलकीषु च ॥ (३) ॥ ॥ वयो यौवनं तिष्ठत्यनया । घञर्थे कः (३|३| ५८ ) | 'वयस्था तु स्त्रियां ब्राह्मीगुडूच्या मलकीषु च । सूक्ष्मैलायां च काकोल्यां पथ्यायां तरुणे त्रिषु' ॥ *॥ कायस्थाऽपि । 'कायस्था तु हरीतक्यामलक्योश्च प्रकीर्तिता' इति रभसः ॥ ( ४ ) ॥ * ॥ चत्वारि 'आम- लक्याः ॥ त्रिलिङ्गस्तु विभीतकः । नाऽक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः ॥५८ ॥ त्रीति ॥ विगतं भीतं रोगभयमस्मात् । 'जातेः' (४॥ १ ॥ ५३) इति ङीष् । गौरादित्वकल्पनं त्वयुक्तम् । विशिष्टं भीतम- स्माद्वा, भूतकल्योराश्रयत्वात् ॥ (१) ॥ ॥ अक्षति । 'अक्षु व्याप्तौ ' ( भ्वा०प० से ० ) | पचायच् (३|१|१३४ ) | 'अक्षो