पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । ज्ञानात्मेशकटव्यं बहारेषु पाशके | रुद्राक्षे रावणौ सर्वे विभी पीतद्रुः सरलः पूतिकाष्ठं च तकतरावपि । चक्रेकर्षे पुमान् क्लीबं तुत्थे सौवर्चलेन्द्रिये ॥ । पीति ॥ पीतश्चासौ दुश्च 1- पीयते चक्षुषाऽयम् । (२) ॥*॥ तुष्यति । ‘तुष तुष्टौ' (दि० प० से ० ) । 'इगुपध-' 'पा पाने' (भ्वा० प० से ० ) । 'पः किञ्च' इति तः । (३।१।१३५ ) इति कः | - 'घमर्थे कः' (वा० ३।३।५८) - इत्युक्तिश्चिन्त्या । परिगणनात् ‘धान्यावचि तुषः पुंसि विभी- 'घुमास्था- (६।४।६६) इतीत्वम् इति मुकुटः । तच्चिन्त्यम् । तकतरावपि' इति मूर्धन्यान्ते रुद्रः ॥ (३) ॥ ॥ कर्षः फल- सरति । 'सृ गतौ' (भ्वा० प० अ०) । बाहुलकादलच् । उक्तसूत्रादर्शनात् । तप्रत्ययेन गतार्थत्वाच ॥ (१) ॥ * ॥ मस्य ॥ (४) ॥*॥ भूतानामावासः ॥ ( ५ ) ॥ ॥ कलेद्रुमः ॥ 'सरलः । पूतिकाष्ठे नाऽथोदारावक्रयोस्त्रिषु' इति मेदिनी ॥ (६) ॥ ॥ षट् 'विभीतकस्य' 'वहेडा' इति ख्यातस्य ॥ (२) | || पूतेः पावनस्य काष्ठम् । 'पूतिकाष्ठं च सरल- देवदारुमहीरुहोः' इति मेदिनी ॥ (३) ॥ * ॥ त्रीणि 'सरला' इति ख्यातस्य ॥ अथ द्रुमोत्पलः । अभया त्वव्यथा पथ्या कायस्था पूतनाऽमृता । हरीतकी हैमवती चेतकी श्रेयसी शिवा ॥ ५९ ॥ [[ द्वितीयं काण्डम् कर्णिकार: परिव्याधे अमेति ॥ न भयमस्याः । 'अभया स्त्री हरीतक्यामु- शीरे च नपुंसकम् । निर्भये वाच्यलिङ्गः स्यात्' इति मेदिनी ॥ (१) ॥ * ॥ न व्यथा यस्याः । 'अव्यथो निर्व्यथे सर्पे चार- टीपथ्ययोः स्त्रियाम्' इति मेदिनी ॥ (२) ॥ ॥ पथोऽनपेता । ‘धर्मपथ्यर्थन्यायादनपेते’ (४४१९१२) इति यत् । 'पथ्या स्त्री हरीतक्यां हिते त्रिषु' इति मेदिनी ॥ ( ३ ) ॥ ॥ काय- स्तिष्ठत्यनया । ‘घञर्थे कः’ (३।३।५८) । 'कायस्था तु हरी- तक्यामलक्योश्च प्रकीर्तिता’ इति रभसः । 'कायस्थः परमा- त्मनि । नरजातिविशेषे ना हरीतक्यां तु योषिति' इति मेदिनी ॥ 'कर्णिकारस्य' 'कठचम्पा' इति ख्यातस्य ॥ तु लकुचो लिकुचो डडुः ॥ ६० ॥ ) । बाहु लेति ॥ लक्यते । 'लक आखांदने' ( अथेति ॥ द्रुमे उत्पलं तदाकारं पुष्पमस्य । - 'सप्तमी -' (२|१|४०) इति योगविभागात् समासः - इति मुकुटोक्ति- चिन्या । बहुव्रीहिविग्रहस्य प्रदर्शनात् ॥ (१) ॥ * ॥ कर्णि- कामियर्ति । ‘ऋ गतौ’ (जु०प०अ०) । 'कर्मण्यण' (३।२॥१) । 'कर्णिकारः पुमानारग्वधद्रौ च दुमोत्पले' इति मेदिनी ॥ (२) ॥ * ॥ परिविध्यति । 'व्यध ताडने' (दि० प० अ०) । 'श्याव्या' (२०११४१) इति णः । 'परिव्याधस्तु पुंसि (४) ॥*॥ पूतं करोति ‘तत्करोति - (वा० ३१३१२६) इति स्याद्वेतसे च दुमोत्पले' इति मेदिनी ॥ (३) ॥*॥ त्रीणि ‘णिच् । ‘बहुलमन्यत्रापि’ (उ॰ २१७८ ) इति युच् । 'पूतना हरीतक्यां दानवीरोगभेदयोः' इति मेदिनी ॥ (५) ॥*॥ . ( अमृता व्याख्याता) ॥ (६) ॥ ॥ हरिर्वर्ण इतो यस्याम् । ‘संज्ञायां कन्’ (५।३।७५) । गौरादिः (४८१९४१) ॥ (७) लकादुचः ॥ (१) ॥॥ पृषोदरादित्वात् (६।३।१०९) इत्वे ॥ * ॥ हिमवति जाता | 'तत्र जातः' (४ | ३ | २५) इण् । लिकुचोऽपि ॥ (२) ॥ ॥ दहृति, तोहति, वा । ‘दह भस्मी- ‘हैमवत्यभयाखर्णक्षीर्योः श्वेतवचोभयोः' इति विश्वमेदिन्यौ ॥ करणे' (भ्वा० प० अ० ) | 'तुहिर् अर्दने' (भ्वा० प० (८) ॥*॥ चेतयति । ‘चिती संज्ञाने' ( भ्वा० आ० से ० ) । से० ) । मृगध्वादित्वात् ( उ० १॥३७) निपातितः ॥*॥ ण्वुल् (३।१।१३३) । गौरादिः (४११॥४१) ॥ (१) ॥ ॥ 'अडहुः' इत्यपि - इति खामी ॥ (३) ॥*॥ त्रीणि.‘लिकु- अतिप्रशस्ता । ईयसुन् (५|३|५७) 'प्रशस्यस्य श्रः' (५|३| चस्य' 'वडहर' इति ख्यातस्य ॥ ६०) । ‘उगितश्च’ (४।१।६) इति ङीप् । 'श्रेयसी करिपि- ·प्पल्यामभयापाठ्योरपि' इति मेदिनी ॥ (१० ) ॥ ॥ शिवं करोति । 'तत्करोति' (वा० ३।१।२६) इति णिच् । पचाद्यच् (३।१।१३४) । 'शिवो मोक्षे महादेवे कीलकग्रहयोगयोः । वालुके गुग्गुलौ वेदे पुण्डरीकद्रुमे पुमान् । सुखे क्षेमे जले क्लीबं शिवा झाटामलौषधौ । अभयामलकीगौरीफेरुसक्तुफलासु च' इति मेदिनी ॥ (११) ॥ * ॥ एकादश 'हरीतक्याः ॥ . । पनसः कण्टकिफलः पनेति ॥ पनाय्यते स्तूयते 'वेतसेवाहस-' इत्यसजन्तो निपातितः । 'पर्नेसः कण्टकिफले कण्टके वानरान्तरे | स्त्रियां रोगप्रभेदे स्यात्' इति मेदिनी । 'पणसः' इत्यपि पाठः ॥ (१) ॥॥ कण्टकाः सन्त्यस्य | 'अतः -' (५|२|११५) इतीनिः | कण्ट किफलमस्य ॥ (२) ॥ ॥ द्वे 'पनसस्य' 'कंटहर' इति ख्यातस्य ॥ १ - शकटे यथा 'हस्तिभिस्तुरगैरक्षैः संबाधेऽस्मिन् रणाङ्गणे' । 'समुदाये प्रवृत्ता अवयवेष्वपि वर्तन्त' इति रथावयवेऽपि वर्तते । • विश्वेऽपि 'शकटव्यवहारयोः' इत्युपलभ्यते ॥ २ - व्यवहार आय • व्ययादिययः । तत्र यथा 'राजाध्यक्षः' इत्यनेकार्थकैरवाकरकौ मुदी ॥ १- उज्ज्वलदत्तादौ तु अदः सूत्रं नोपलभ्यते । किं तु 'अत्य- विचमि - ( उ० ३१११७) इति सूत्रेणासच् ॥ २ - पनसो दन्त्या- न्त्यः । 'प्रियालपनसाराणि यौवनानीव वनानि' इति दमयन्ती- षात् ॥