पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् १४६ याम्' (भ्वा० प० से०) । णिच् ( ३ | १ | २६ ) | पचायच् (३।१।१३४ ) । ‘आमलक्यां स्त्रियां मण्ड एरण्डे मोच- पिच्छयोः' इति रभसः । 'मण्डः पञ्चाङ्गुले शाके पुंसि क्लीबं ल्युः (३|१|१३४ ) | 'मदनः स्मरवसन्तद्रुभिद्धत्तूरसिहके' ॥ (६) ॥ ॥ षट् 'मदनस्य' 'मयनफलाख्यवृक्षस्य' । शऋपादपः पारिभद्रकः । भद्रदारु दुकिलिमं पीतदारु च दारु च ॥ ५३ ॥ पूतिकाष्टं च सप्त स्युर्देवदारुणि तु मस्तुनि । आमलक्यां स्त्रियां मण्डाथा स्त्रियां सारपि- च्छयोः' ॥॥ अकारप्रश्लेषोऽपि । 'अमण्डपञ्चाङ्गुलवर्ध- मानगन्धर्वहस्ताः' इति हारावली ॥॥ आकारादिरपि । 'गन्धर्वहस्तकोऽमण्ड आमण्डो व्याघ्रपुच्छकः' इति तारपालः ॥*॥ ‘आदण्डः' इत्येके । ( दीर्घदण्डत्वात् ) —इति स्वामी ॥ (९) ॥’॥ वर्धते । ‘वर्ध छेदनपूरणयोः' (चु॰ प० से० ) । चानश् (३ | २|१२९) । 'वर्धमानः प्रश्नमेदे शरावैरण्ड विष्णुषु' ॥ (१०) ॥ ॥ व्यर्ड मलमम्बयति । ‘अबि स्रंसने’ (भ्वा० आ॰ से॰) । णिच् (३॥१॥२६) | ण्वुल् (३।१।३३ ) ॥ ॥ ‘व्यडम्बनः’ इति । (३।३।११४) । युच् (उ० २।७८) वा ॥ (११) ॥ * ॥ शक्रेति ॥ शक्रस्य पादपः ॥ (१) ॥ ॥ पारि निष्ठां प्राप्तं भद्रमस्य । 'पारिभद्रस्तु निम्बद्रौ मन्दारे देवदारुणि' ॥ (२) ॥ * ॥ भद्रं दारुं | 'भद्रदारुणि च क्लीबम्' इत्यमरमाला । 'पुंनपुंसकयो रुः' इति त्रिकाण्डशेषत् ॥ (३) ॥*॥ किलति । ‘किल श्वैल्यकीडनयो: ' ( तु० प० से ० ) । बाहुलकात् किमच् | दुश्चासौ किलिमं च ॥ (४) ॥*॥ पीतं ० ० ) । 'दुसनिजनि- ' ( उ० १ ३) इति ब्रुण् । ‘पुंन- च तद्दारु च ॥ (५) ॥ ॥ दीर्यते । 'दृ विदारणे' ( क्या० पुंसकयो रु' इति त्रिकाण्डशेषः ॥ (६) ॥*॥ पूति च तत्काष्ठं च ॥ (७) ॥ * ॥ देवस्य दारु ॥ (८) ॥ * ॥ अष्ट 'देवदारुवृक्षस्य' || | एकादश 'एरण्डस्य' ॥ अल्पा शमी शमीरः स्यात् अथ द्वयोः । पाटलि: पाटलाऽमोघा काचस्थाली फलेरुहा ॥ ५४॥ कृष्णवृन्ता कुबेराक्षी शमी सक्कुफला शिवा । शमीति ॥ शमयति रोगान् । पचाद्यच् (३|१|१३४)। अथेति ॥ पाति । विप् ( ३ | २ | १७८ ) । टलति । 'टल गौरादिः (४।१।४१)। ‘शमी सक्तुफलायां च शिम्बिकायां वैक्लव्ये' ( भ्वा०प० से० ) । 'सर्वधातुभ्य इन्' ( उ० ४ चर्बल्गुल' ॥ (१) ॥ ॥ सक्तुवत् फलमस्याः । अजादिः ११८ ) | पाथासौ टलिश्च ॥ ( १ ) ॥ | पाटं लाति । (४।१।४) ॥ (२) ॥*॥ शिवं करोति । 'तत्करोति - ' ( वा० 'आतोऽनुप-' (३|२|३) इति कः । 'पाटला पाटलौ स्त्री ३।१।२६) इति णिच् । पचायच् (३|१|१३४) | 'शिवा झाटामलौषधौ । अभयामलकीगौरीफेरुसक्तुफलासु च' ॥ (३) ॥ * ॥ त्रीणि 'शम्याः ॥ स्यादस्याः पुष्पे पुनर्न ना' ॥ ( २ ) ॥ ॥ न मोघा । 'अलिप्रिया विशालाग्राप्यमोघा पाटलिर्द्वयोः' इति वा- चस्पतिः ॥ * ॥ 'मोघा स्त्री पाटलावृक्षे मोघं त्रिषु निरर्थके' इति रुद्रात् 'मोघा' अपि । मोहयति । पचायच् (३|१| १३४) न्यङ्कादिः (७॥३॥५३ ) ॥ (३) ॥ ॥ काचस्य का र्यस्य स्थाली पात्रम् ॥ * ॥ खामी तु 'काला' 'स्थाली' इति पिण्डीति | पिण्डीं तनोति । 'अन्येभ्योऽपि' (वा० ३।२।१०१) इति डः । ‘संज्ञायांकनू' (५/३/७५)। 'पि- पठति । कालो वर्णोऽस्या अस्ति । अर्शआद्यच् (५॥२॥१२७) अजादिः (४|११४)। 'काला तु कृष्णवृन्ताख्यामजिष्ठानी- लिकासु च ॥ * ॥ तिष्ठति । 'ष्ठा गतिवृित्त' (स्वा०प० अ०) । 'स्थाचतिमृजेरालज्वालजालीयचः' ( उ० १९१६) । पध' (३।१।१३५) इति कः । ‘तत्पुरुषे कृति–’ (६॥३।१४) 'स्थाली स्यात्पाटलोखयोः ॥ (४) ॥ ॥ फले रोहति । 'इगु- इत्यलुक् ॥ (५) ॥ ॥ कृष्णं वृन्तमस्याः । कृष्णवृन्ता पाट- लायां माषपर्ण्या च योषिति' ॥ (६) ॥ ॥ कुबेरस्येवाक्षि त्यादिना पच् – इत्याह । तन । अस्वाङ्गत्वात् वृक्षस्याप्राणि- यस्याः । ‘अक्ष्णोऽदर्शनात्' (५॥४॥७६) इत्यच्। गौरादिः (४। १।४१)। मुकुटस्तु—‘बहुव्रीहौ सक्थि' (५१४११३) इ- त्वात् ॥ (७) ॥॥ सप्त 'पाटलायाः' 'पाडली' इति ण्डीतकः स्यात्तगरे मदनाख्यमहीरुहे' ॥ (१) ॥॥ मरुं बाति । कुन् (उ० २॥३२) ॥ (२) ॥ ॥ निर्जलेऽपि श्वसिति । नन्द्यादिः (३।१।१३४) । 'श्वसनं श्वसिते पुंसि मारुते मदनद्रुमे’ ॥ (३) ॥’॥ करं हाटयति । 'हट दीप्तौ' (भ्वा० प० से०) । णिच् (३।१।२६) | 'कर्मण्यण' ( ३१२१२) । स्वार्थे कन् (५१३/७५) । 'करहाटः शिफाकन्दे पद्मस्य मदनद्रुमे ॥ (४) ॥॥ शलति । 'शल गतौ' (भ्वा०प० शल्यं ना श्वाविन्मदनद्रुमे’ इति तालव्यादौ रभसः ॥ (५) से॰) । अझ्यादित्वात् (उ० ४।११२) यक् । 'वेडाशङ्कुशरे ॥ ॥ मदयति । ‘मदी हर्षग्लेपनयोः' (भ्वा० प० से ० ) । ॥ 'वागुलौ' इति वा पाठः ॥ १- 'गुग्गुलौ' इति पाठः ख्यातस्य ॥ अल्पेति ॥ अल्पा शमी । 'कुटीशमीशुण्डाभ्यो रः' (५॥ ३१८८) । (१) ॥*॥ एकम् 'अल्पशम्याः' ॥ पिण्डीतको मरुवकः श्वसनः करहाटकः ॥ ५२ ॥ शल्यश्च मदने