पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] प्रकीर्यः पूतिकरजः पूतीकः कलिमारकः । प्रकीति ॥ प्रकीर्यते । 'कॄ विक्षेपे' ( तु०प० से ० ) | अभ्यादित्वात् ( उ० ४११२ ) यक् - ण्यतिः पूर्वविप्रति- षेधौद्दीर्घरपरत्वे च - इति मुकुटः | तन्न । पूर्वविप्रतिषेधस्य निर्मूलत्वात् । 'इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन' ( वा ० ७।१।१००) इति वचनाच्च । 'प्रकीर्यः पूतिकरजे विप्रकीर्णे तु वाच्यवत्’ ॥ (१) ॥*॥ पूतिश्चासौ करजश्च ॥ ( २ ) ॥ ॥ पुनाति । 'पूज् पवने' ( क्या० उ० से ० ) । यश्च' (उ० ४।२०) इतीकन् तुक्च ॥ * ॥ ( पूतिकः' इति पाठे पूर्ति कायति । ‘पूतीकः पूतिकः' इति माधवः ) ॥ ( ३ ) ॥ ॥ कलिं मारयति । यदाहेन्दुः- पूतीकरञ्जः सुमनास्तथा कलहनाशनः । मुकुटस्तु कलिं करोति । ‘कर्मण्यण्’ (३|२|१) स्वार्थे कन् (५/३/७५ ) | कलिका- रकः – इलाह ॥ (४) ॥ ॥ चत्वारि 'कण्टकवत्कर- अस्य' | व्याख्यासुधाख्यव्याख्यासमेतः । बालास्तनयाः पत्राण्यस्य ॥ ॥ 'बालपत्रश्च' इति मूलपाठः- इयन्ये । 'बालपत्रो यवासः खदिरश्च' इति प्राश्चः । आ च–'खदिरो रक्तसारश्व गायत्री दन्तधावनः । कण्टकी बालपत्रश्च जिह्मशल्यः क्षितिक्षमः ॥ (२) ॥ * ॥ खति । 'खद स्थैर्ये हिंसायां च ' ( भ्वा० प० से ० ) । मुदि - ' ( उ० १९५१) इति किरच् । 'खदिरी स्त्री ना चन्द्रे दन्तधावने ॥ (३ ) ॥ ॥ दन्तान् धावति । 'तिन्तिडीकाद- 'धावु गतिशुद्ध्यो:' (भ्वा० उ० से ० ) | ल्युट् ( ३।३।११४ ) ॥ (४) ॥ * ॥ चलारि 'खदिरस्य' || अरिमेदो विखदिरे 'इषि मेदि- शाकमेदे अरीति ॥ अरिरिव मेदः स्नेहोऽस्य ॥ ( १ ) ॥ * ॥ वि- इन्धिः खदिरः ॥ (२) ॥ ॥ द्वे 'दुर्गन्धिखदिरस्य' ॥ कदरः खदिरे सिते । सोमवल्कोऽपि करञ्जभेदाः षग्रन्थो मर्कट्यङ्गारवल्लरी ॥ ४८ ॥ कदेति ॥ णाति । 'दृ विदारणे' (ऋया०प० से ० ) पचाद्यच् (३।१।१३४) । कस्य जलस्य दरः । 'कद्रः श्वेत- केति ॥ षड् ग्रन्थयो यस्य । 'अच्' 'प्रत्यन्ववपूर्वात् - ' खदिरे ऋऋचव्याधिमेदयोः ॥ (१) ॥ ॥ सोम इव वल्कोऽस्य । (५।४।७५) इत्यत्र ‘अच्’ इति योगविभागादच् | षड् ग्रन्था 'सोमवल्कस्तु धवलखदिरे कट्फलेऽपि च ॥ (२) ॥ ॥ यस्य वा । 'षड्ग्रन्था तु वचायां स्त्री स्यात्करजान्तरे द्वे 'श्वेतखदिरस्य' || पुमान्' ॥ (१) ॥ ॥ मर्कति 'मर्क' सौन्नो धातुः । 'शकादि- भ्योऽटन्' ( उ० ४१८१) । गौरादिः (४|११४१) । 'अथ मर्कटी । करञ्जभिच्छूकशिम्ब्योः पुंसि वारयोः ॥ (१) ॥ ॥ अङ्गारवर्णपर्णा वल्लरी ॥ (१) ॥ * ॥ 'करञ्जभेदानाम्' एकैकम् ॥ अथ व्याघ्रपुच्छगन्धर्वहस्तकौ ॥ ५० ॥ एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः । चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः ॥ ५१ ॥ अथेति ॥ व्याघ्रस्य पुच्छमिव पुच्छमस्य || ( १ ) ॥*॥. गन्धर्वस्य मृगभेदस्य हस्त इव ( हस्तः ) पत्रमस्य || ( २ ) ॥ ॥ आ ईरयति वायुम् । 'ईर गतौ कम्पने च' (अ०- आ० से ० ) | अस्माण्णिजन्तावा हुलकादण्डच् ॥ (३) ॥ ॥ उरुं महान्तं वायुं वायति । 'ओवै शोषणे' (स्वा० प० अ० ) 'उलूकादयश्च' ( उणा० ४१४१) इत्यूकः । 'खपुरः क्रमुको, निचुलो हिज्जल, एरण्ड उस्बूकः' इति बोपालितः । ‘उरुवूको- रुबुकव्याघ्रदलाव' इति रभसः ॥ ( ४ ) ॥ ॥ रोचते । 'रुच दीप्तौ' (भ्वा० आ० से ० ) 'कुन् शिल्पिसंज्ञयोः' ( उ० २ १ ३२ ) इति कुन् ॥ ( ५ ) ॥॥ चित्रयति । ‘चित्र अद्भु- तादौ ' ( चु० उ० से ० ) । कुन् ( उ० २ | ३२) 'चित्रकं तिलके ना तु व्याघ्रभिच्चचुपाठिषु || ( ६ ) ॥ * ॥ चञ्चति । गतौ' इति धातूपन्यसनं मुकुटस्य । तच्चिन्त्यम् । बाहुलकादुः । 'चञ्चु गत्यर्थ: ' ( भ्वा० प० से ० ) । यत्तु – 'चकि, htt गायेति ॥ गायन्तं त्रायते । ‘त्रैङ् पाल्ने' (भ्वा० आ० - अ०) । 'आतोऽनुप-' (३|२|३) इति कः । 'गायत्री ख- दिरे स्त्री स्यात्' इति रभसः । 'गायत्री त्रिपदादेवीछन्दो- ‘चक्षुञोट्यां स्त्रियां पुंसि गोनाडीके व्यडम्बके' ॥ (७) ॥*॥ भित्खदिरेषु च’ ॥*॥ ‘वह्रिगायत्रिणां तथा' इति वैद्यकान्ना- न्तोऽपि । ब्रीह्यादित्वात् (५॥२/११६) इनिः ॥ (१) ॥*॥ पञ्चाङ्गुलयोऽस्य । 'तत्पुरुषस्याङ्गुले:- ' (५४१८६) इत्यच् । नोक्तम् | तच्चिन्त्यम् ॥ (८) ॥ ॥ मण्डयति । ‘मडि भूषा- यत्तु – 'द्वित्रिभ्याम्-' (५/४/१०२) इत्ययच् - इति मुकुटे. रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः । रोहीति ॥ अवश्यं रोहति आवश्यका -' ( ३ | ३ | १७०) इति णिनिः 'रोही रोहितकेऽश्वत्थवटपादपयोः पुमान् (१) ॥*॥ रोहितो वर्णोऽस्यास्ति । 'अर्शआद्यच्’ (५॥२॥१२७) । स्वार्थे कन् (५।३।७५) । 'रोहितं कुङ्कुमे रक्त ऋजुशकश- रासने । पुंसि स्यान्मीनमृगयोर्भेदे ना रोहितद्रुमे ॥ (२) ॥*॥ 'प्लीहशत्रुर्वनतिक्तश्च रोहितः' इति माधवः । प्लीहः शत्रुः ॥ (३) ॥*॥ दाडिमस्य पुष्पमिव पुष्पमस्य ॥ (४) ॥*॥ चत्वारि ‘रोहितकस्य' 'रोहिड' इति ख्यातस्य | गायत्री बालतनयः खदिरो दन्तधावनः ॥ ४९ ॥ १ - 'दीर्घप्रयोजकर पेरकारत्वे' इत्यर्थः ॥ २ - आधुनिकपुस्तकेषु तु 'पर्फरीकादयश्च' इति सूत्रमुपलभ्यते ॥ अमर० १९ १ - आधुनिक पुस्तकेषु तु खिदेरत्र सूत्रे पाठः । खदिरसिद्धिस्तु (उ० ११५३ सूत्रेण ) भवति ॥