पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४४ (३।१।१३५) इति कः । चातुर्वर्ण्यादित्वात् ( वा० ५१ १२४) ष्यञ् ॥ (३) ॥ ॥ अश्वकर्ण इव पत्रमस्य ॥ (४) ॥ * ॥ सस्यैः संत्रियते । 'वृज् वरणे' ( स्वा० उ० से ० ) । 'ग्रहवृह - ' (३।३।५८) इत्यप् ॥ (५) ॥ ॥ पञ्च 'सालस्य' 'शाल- वृक्षस्य' ॥ अमरकोषः । नदीसर्जो वीरतरुरिन्द्रः ककुभोऽर्जुनः । नेति ॥ नद्याः सर्जः ॥ (१) ॥ ॥ वीरश्वासौ तरुश्च । दृढकाष्ठत्वात् ॥ (२) ॥ ॥ इन्द्रस्य, इन्द्र इव वा दुः ॥ (३) 'ककुप् स्त्रियां प्रवेणीदिक्शोभासु चम्पकस्रजि' । कुकुभो दिशः सन्त्यस्य । बहुविस्तारत्वात् । अर्शआयच् (५|२| १२७) । ‘ककुभो रागभेदेऽपि वीणार्जुनपाद पे ॥ (४) ॥*॥ अर्ज्यते । ‘अर्ज अर्जने’ ( भ्वा० प० से ० ) | ‘अर्जेर्णि- लुक् च' (उ० ३१५८) इत्युनन् ॥ ॥ 'पार्थस्तु ककुभे जिष्णौ’ इति विश्वात् पार्थोऽपि ॥ ( ५ ) ॥ ॥ पञ्च 'अर्जुन- वृक्षस्य' 'कौपीतक' इति ख्यातस्य ॥ राजादनः फलाध्यक्षः क्षीरिकायाम् राजेति ॥ राजमिरयते । 'अद भक्षणे' (अ०प०अ०) कर्मणि ल्युट् (३।३।११४) । 'राजादनं क्षीरिकायां पियाले किंशुकेऽपि च' । 'राजादनः पियालद्रौ क्षीरिकायां त्रिप- श्रके’ इति हैमात् पुंलिङ्गोऽपि ॥ (१) ॥ * ॥ फलानामध्यक्षः ॥ (२) ॥ ॥ क्षीरमस्त्यस्याः । 'अतः' (५/२/११५) इति थन् ॥ (३) ॥ * ॥ त्रीणि 'क्षीरिकायाः' 'खिरणी' इति ख्यातस्य ॥ [द्वितीयं काण्डम् टिड्डा (४।१।१५) इति ङीप् | यत्तु मुकुटः—'वः' (८२|७६) इत्यादिना दीर्घः - इत्याह । तन्न । हल्पदा - न्तयोरभावात् । धातोदीर्घोपधत्वाच्च । 'पूरणः पूरके त्रिषु । क्लीबं पिष्टप्रभेदे च पूरणी शाल्मलिद्रुमे । ( पटारम्भकसू- त्रेषु)' ॥ (२) ॥ * ॥ मुञ्चति रसम् । 'मुचल मोक्षणे' (तु० उ० अ०) । पचाद्यच् (३।१।१३४) | 'मोचः शोभाञ्जने पुंसि मोचा शाल्मलिरम्भयोः' ॥ (३) ॥ ॥ स्थिरमायुर्यस्याः । 'षष्टिं वर्षसहस्राणि वने जीवति शाल्मलिः' इति वचनात् ॥ ( ४ ) ॥ * ॥ शालयति । 'शल संचलने' (भ्वा० आ० से० ) णिजन्तः । क्किप् (३।२।१७८ ) | मलते । 'मल धारणे' (भ्वा० आ० से ० ) । 'सर्वधातुभ्य इन्' ( उ० ४|११८ ) । शालू चासौ मलिश्च ॥ (५) ॥ ॥ पञ्च 'शाल्मल्या : ' 'सेंबर' इति ख्यातस्य ॥ पिच्छा तु शाल्मली वेष्टे अथ द्वयोः ॥ ४५ ॥ इङ्गुदी तापसतरुः अथेति ॥ इङ्गनम् । 'इगि गतौ' (भ्वा० प० से० ) । घञ् ( ३।३।१८) । इङ्गं यति 'दो अवखण्डने' (दी०प०अ०) । ‘आतोऽनुप-' (३|२|३ ) इति कः | पृषोदरादिः ( ६१३ १०९)। ‘जातेः’ (४।१।५३) इति ङीष् ॥ (१) ॥*॥ तप- खिन उपयुक्तस्तरुः ॥ ( २ ) ||| द्वे 'इडद्या:' 'इङ्गुआ' इति ख्यातस्य 'जियापूता' इति ख्यातस्य इति मुकुटः ॥ भूर्जे चर्मिमृदुत्वचौ । ६|३| पीति ॥ पतितुमिच्छति । 'पत्ऌ गतौ ' ( भ्वा०प० से ० ) सन्नन्तः | पचाद्यच् (३।१।१३४) | पृषोदरादिः १०९) । यद्वा पिच्छ (य)ति, पिच्छयते, वा । ‘पिच्छ बाधे’ (चु०प० से ० ) | अच् (३|१|१३४) | घञ् ( ३।३।१९ ) वा ॥ (१) ॥ * ॥ शाल्मल्या वेष्टः । 'क्वाथः कषायो नि- र्यूषो निर्यासो वेष्टकस्तथा ' इति रभसः ॥ (२) ॥ * ॥ द्वे 'शाल्मलिक्काथस्य' 'सेंवरीगोंद' इति ख्यातस्य ॥ रोचनः कूटशाल्मलिः । रोचेति ॥ रोचते । 'रुच दीप्तौ' ( भ्वा० आ० से ० ) । ‘अनुदात्तेतश्च - ' (३|२|१४९) इति युच् । 'रोचना रक्त- कहारे गोपित्तवरयोषितोः । रोचनः कूटशाल्मल्यां पुंसि स्याद्रोचके त्रिषु' ॥ (१) ॥ ॥ सौ शाल्मलिश्र ॥ ( २) ॥ ॥ द्वे 'कृष्णशाल्मलेः' । कुत्सितशाल्मलेः इत्येके ॥ चिरविल्वो नक्तमालः करजश्च करके ॥ ४७ ॥ चिरेति ॥ चिरं विलति । 'विल भेदने' ( तु०प० से० ) बाहुलकाद्वः ॥ ॥ 'चिरिबिल्वः' इत्यन्ये ॥ (१) ॥ ॥ नक्तं मालो धारणमस्य । नक्तमा अलति वा । 'अल भूष- नादौ ' ( भ्वा० प० से ० ) । पचाद्यच् (३|१|१३४ ) ॥ ॥ भिवति ॥ ऊर्जनमूर्जः । 'ऊर्ज बलप्राणनयोः' (चु०प० से०) घञ् (३।३।११८)। भूरुर्जोऽस्य ॥ (१) ॥ ॥ प्रशस्तं 'रक्तमालः' इति खामी ॥ ( २ ) ॥ ॥ करेण जन्यते । 'अन्यत्रापि' (३।२।१०१ ) इति डः । कं सुखं जलं वा चर्मास्यास्ति । त्रीह्यादित्वात् (५/२/११६) इनिः । 'चर्मी फलकपाणौ स्याद्भूर्जे भृङ्गिरिटावपि ॥ ( २ ) ॥ ॥ मृदुत्व - इति निर्देशादक्कित्यपि नलोपः । संज्ञापूर्वकत्वान्न वृद्धिः । रज्जयति । ‘कर्मण्यण्’ । (३।२।१ ) 'यजरज- ' ( ३।२।१४२) गस्य ॥ (३) ॥ * ॥ त्रीणि 'भोजपत्रवृक्षस्य' ॥ - णिलोपस्य स्थानिवत्त्वान्नोपधावृद्धिः - इति मुकुटः । तन्न । पिच्छिला पूरणी मोचा स्थिरायुः शाल्मलिईयोः ४६ एवमपि णिनिमित्तवृद्धैर्दुर्वारत्वात् । 'करजं स्याद्याघ्रनखे कर- पीति | पिच्छा शाल्मलिनिर्यासोऽस्या अस्ति । पिच्छा - जनखयोः पुमान् ॥ (३) ॥ ॥ कं रञ्जयति । 'कर्मण्यण्’ दित्वात् (५॥२॥१००) इलच् ॥ ( १ ) ॥ ॥ पूरयति । 'पूरी (३१२११) । ( ज्ञापकसिद्धं न सर्वत्र' इत्युक्तेर्नलोपाभावः)। आप्यायने ' ( चु० उ० से० ) | ल्युट् ( ३ | ३ | ११४ ) | | स्वार्थे कन् (५॥३॥७५) ॥ (४)॥ * ॥ चत्वारि ‘करञ्जवृक्षस्य ॥ ॥