पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] (६।४।१६८) इत्यन् प्रकृला । ( ब्रह्मण्यो ब्रह्मसाधौ स्याद्र- ह्मदा(से) शनैश्चरे’ ) ॥ (४) ॥ ॥ ब्रह्मणो ब्रह्मणि वा दारु ॥ (५) ॥ ॥ तूलयति, तूल्यते वा । 'तूल निष्कर्षे' (भ्वा०प० से ० ) | ‘इगुपध-' (३।१।१३५) इति कः । घञ् (३।३।१९) वा | 'पुंलिङ्गस्तु पिचौ तूलः क्लीवं साह्रह्मदारुणि' इति रुद्रः ॥ (६) ॥ * ॥ षट् 'अश्वत्थाकारस्य' 'पार्श्वपिप्पल' इति ख्यातस्य । 'तूत' इति ख्यातस्य इत्यन्ये ॥ व्याख्यासुधाख्यव्याख्यासमेतः । हैमः ॥ (५) ॥ ॥ पञ्च 'प्लक्षस्य' 'गेढी' इति ख्यातस्य ॥ तिन्तिडी चिञ्चाम्लिका तिन्तीति ॥ तिम्यति । 'तिम आर्द्राभावे' ( दि० प० से०) 'अली कादयश्च ( उ० ४।२५ ) इति निपातः । ‘ति- नितडी वडिलका चिञ्चा तिन्तिडीका कपिप्रिया' इति वाचस्पतिः । ('तिन्तिडी चुके चिञ्चायाम् ॥ (१) ॥ ॥ ‘चिम्' इत्यव्यक्तं शब्दं चिनोति । 'चिञ् चयने' ( स्वा० उ० अ० ) । 'अन्येभ्योऽपि (वा० ३|२|१०१) इति डः ॥ (२) ॥ * ॥ अम्ब्लो रसोऽस्यास्ति । 'अतः' (५१२/११५ ) इति ठन् । 'अम्ब्लीका चाम्लिका चिया तिन्तिडीका च तिन्तिला' इति चन्द्रः । ('अम्ब्लिका तिन्तिडीकाम्लोद्वार - चाङ्गेरिकासु च ' ) ॥ (३) ॥ * ॥ त्रीणि 'चिञ्चायाः ॥ अथो पीतसालके ॥ ४३ ॥ नीपप्रियककदम्बास्तु हलिप्रिये । नीपेति ॥ नयति, नीयते वा ‘णीज् प्रापणे' (भ्वा० उ० अ० ) 'पानीविषिभ्यः पः' ( उ० ३१२३ ) बाहुलकाद्रुणा- भावः । 'नीपः कदम्बबन्धूकनीलाशोकद्रुमेषु च ॥ (१) ॥ * ॥ प्रीणाति । 'प्रीञ् तर्पणे' (त्र्या० उ० अ० ) । 'कुन् शिल्पिसंज्ञयोः' ( उ० २१३२ ) | 'प्रियकः पीतसारके । नीपे चित्रमृगे चालौ प्रियंगौ कुङ्कुमेऽपि च ॥ (२) ॥ ॥ सर्जकासनबन्धूकपुष्पप्रियकजीवकाः । कदति । ‘कद’ सौत्रो हिंसार्थः । 'कृकदिकडिकटिभ्योऽम्बच् ( उ० ४१८२ ) | - 'कदेर्णिा' इत्यम्बच्- इति मुकुटः । तन्न । तादृशसूत्राभावात् । 'कदम्ब निकुरम्बे स्यान्नीपसर्ष- पयोः पुमान्’ ॥ (३) ॥॥ हलिनः प्रियः | सुराया अधि- वासनात् ॥ (४) ॥ ॥ चत्वारि 'कदम्ब' इति ख्यातस्य ॥ अथविति ॥ पीतः सारोऽस्य रलयोरेकत्वम् ॥ (१) ॥ ॥ सृजति 'सृज विसर्गे' ( तु० प० अ० ) ण्वुल् ( ३ ॥१॥ १३३) । यद्वा सर्ग्यते | ‘षर्ज अर्जने' ( भ्वा०प० से ० ) । कुन् ( उ० २१३२ ) ॥ ( २ ) ॥ ॥ अस्यति रुजम् । 'असु जीवकोऽसनः' इति रत्नकोशः । ‘असनं क्षेपणे क्लीवं पुंसि क्षेपणे' (दि० प० से०) | युः (३|१|१३३) | 'प्रियको स्याज्जीवकद्रुमे । प्रज्ञायण (५२४१३८ ) | पीठेभस्कन्धयोः क्लबमासनं ना तु जीवके' इति रुद्ररभसौ ॥ (३) ॥ ॥ बन्धूकस्येव पुष्पाण्यस्य || (४) ॥ ॥ प्रीणाति । ‘श्रीञ् तर्पणे' (क्या० उ० अ० ) | कुन् ( उ० २१३२ ) | 'प्रियकः पीतसारके । नीपे चित्रमृगे चालौ प्रियंगौ कुङ्कुमेऽपि च ॥ (५) ॥॥ जीवयति । 'जीव प्राणधारणे' (भ्वा०प० से ० ) । सातत्यगमने' ण्वुल् ( ३|१|१३३ ) | 'जीवकः प्राणके पीतसारकृपणयो- २१३२१) | 'जातेः' (४|१| | रपि । कूर्चशीर्षे च पुंसि स्यात्' ॥ ( ६ ) ॥ ॥ षट् 'जीव' कस्य' 'विजयसार' इति ख्यातस्य ॥ वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु ॥ ४२ ॥ वीरेति ॥ वीर इव वृक्षो दुःस्पर्शत्वात् । 'वीरवृक्षस्तु भल्लातकार्जुनद्रुमयोः पुमान्’ ॥ (१) ॥ ॥ अरुणं करोति ‘दिवाविभा– (३।२।२१) इति टः | 'नित्यं समासेऽनुत्तर- पदस्थस्य' (८।३।४५) इतिषः । 'अरुष्करो व्रणकृति त्रिषु, भलात के पुमान् ॥ (२) ॥ * ॥ अग्निरिव मुखमस्याः, गौरादिः (४।१।४१)। ‘भवेदग्निमुखो देवे विप्रे भल्लातके स्त्रियाम्’ ॥ (३) ॥*॥ भल्ल इवातति । 'अत ( भ्वा०प० से ० ) | कुन् ( उ० ५३) इति ङीष् ॥ ( ४ ) ॥ ॥ चत्वारि 'भल्लातक्याः 'भेलावा' इति ख्यातस्य ॥ गर्दद्भाण्डे कंदरालकपीतनसुपार्श्वकाः । लक्षश्च गर्देति ॥ ‘गर्दभो गन्धभियपि’ | गर्दभममिति । 'अम गत्यादिषु’ (भ्वा० प० से०)। ‘नमन्ताः' ( उ० ११ ११४ ) ॥ (१) ॥*॥ कंदरां लाति । ‘आतः-' (३१२॥३) इति कः । 'कंदरालः पुमान् गर्दभाण्डे लक्षतरावपि ॥ (२) ॥ ॥ या लक्ष्म्यास्तन ईतनः । कपीनां कपेर्वर्णस्य वा ईतनः । 'कपीतनो गर्दभाण्डशिरीषाम्रात केषु च । अश्वत्थे च' इति विश्वः ॥ (३) ॥ * ॥ शोभनं पार्श्वमस्य ॥ ( ४ ) ॥ * ॥ प्रक्षरति । 'क्षर संचलने' (भ्वा० प० से ० ) । 'अन्येभ्योऽपि ' ( वा० दरी मुखैश्च कं दलदशनैः' इति वृन्दावनयम कात्— इति मुकु ३।२।१०१) इति डः । ‘कपिलिकादित्वात्' (वा० ८/२०१८) ः ॥ २ - सालो दन्त्यादि:- 'सालकाननशोभिनी' इति द लखम् । 'पुक्षो द्वीपे गर्दभाण्डेऽश्वत्थे जटिनि पक्षके' इति | ण्डिश्लेषात् ॥ 'सालसदृशं भुजवनं भवानी च' इति दमयन्ती श्लेषाञ्च ॥ १ - हस्वादि दन्त्यमध्यम् । 'निरसनैरसनैः' इति माधयम कात् ॥ हस्वादितालव्यमध्यमपि । 'विकसितकंदलदर्शनैयाँ वमति साले तु सर्जकार्ष्याश्वकर्णकाः सस्यसंवरः ॥ ४४ ॥ सेति ॥ सल्यते । 'षल गतौ' ( भ्वा० प० से ० ) कर्मणि घञ् (३।३ | १९) | सारो दार्ढ्यमतिशयितमस्य । अर्शआद्यच् (५/२११२७) वा । 'पुंसि भूरुहमात्रेऽपि सोलो वरणस- अर्जने' (भ्वा०प० से ० )। ण्यन्तादच् (३१३१५६) ॥ (२) अर्जयोः' इति दन्त्यादौ रभसः ॥ ( १ ) ॥ * ॥ सर्ज्यते । 'बर्ज ॥ * ॥ कृषति । 'कृष विलेखने ' ( तु० उ० अ० ) । 'इगुपध- '