पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ अमरकोषः । [ द्वितीयं काण्डम् रन्तिदेवः ॥ (३) ॥ ॥ केटनम् । 'किट त्रासे' (भ्वा० प० से ० ) घञ् (३|३|१८ ) | केटं राति अतितिक्तत्वात् चतुर्वर्णा- दित्वात् (वा० ५/११२४) ध्यञ् ॥ (४) ॥ ॥ कटति | 'कटे वर्षावरणयो:' (भ्वा०प० से ० ) विप् (३।२।१७८ ) कट् फलमस्य || ( ५ ) ॥ ॥ पञ्च 'कुम्भ्याः', 'कायफल' इति ख्यातस्य || क्रमुकः पट्टिकाख्यः स्यात्पट्टी लाक्षाप्रसादनः । गोलीढो झाटलो घण्टापाट लिर्मोक्षमुष्ककौ ॥ ३९ ॥ गोलीति ॥ गोभिर्लिह्यते स्म । 'लिह आस्वादने' (अ० उ० अ०) । क्तः (३|२|१०२ ) || ( १ ) || || झाटं संघातं लाति 'आतोऽनुप-' (३ | २ | ३ ) इति कः ॥ ( २ ) ॥ * ॥ अहानि । घण्टा । बाहुलकाद्धन्तेष्टो घत्वं च । 'पट गतौ' | ( भ्वा० प० से ० ) । घञ् (३|३|१८ ) | पार्ट लाति । बाहु- लकाड्डिः | घण्टा चासौ पाटलिश्च ॥ * ॥ स्वामी तु (घण्टा, पाटलि:) इति नामद्वयमाह ॥ (३) ॥॥ मोक्षयति रोगम् । क्रेति ॥ कामति । 'क्रमु पादविक्षेपे' (भ्वा०प० से ० ) । मुचेः ( तु० प० अ० ) सन्नन्ताद कर्मका ण्णिजन्तादच् (३||| बाहुलकादुः । 'ऋमुक: पट्टिकालोध्रे गुवाके भद्रमुस्तके' । १३४) 'मोक्षस्तु मुक्तिपाटलिमोचने' । यत्तु — 'मोक्ष अव यत्तु – 'शिल्पिसंज्ञयो : - ( उ० २१३२) इति कुनि वा-या साने' चुरादिः— इति मुकुटः | तन्निर्मूलम् ॥ ( ४ ) ॥ ॥ | मुकुटः | तन | 'क्रमक' इति रूपापत्तेः ॥ (१) ॥*॥ पट्टिका मुष्णाति रोगम् । ‘मुष स्तेये' ( क्या०प० से ० ) । 'सृभूशु - | आख्या यस्य || ( २ ) ॥ * ॥ पट्टोऽस्यास्ति । 'अत इनि' (५॥ षिमुषिभ्यः कक्' (उ० ३१४१ ) | स्वार्थे कन् (५/३/७५ ) | | २११५) | 'पट्टः पेषणपाषाणे व्रणादीनां च बन्धने । चतु- यत्तु – 'मुष्णाति' इति विगृह्य 'मुष खण्डने' इत्युपन्यस्तम् । ष्पथे च राजादिशासनान्तरपीठयोः' ॥ ॥ यद्वा पढिशब्दात् तदयुक्तम् । तस्य (दि० प० से० ) दन्त्यान्तत्वात् । त्रयादिषु | तिजन्तान्ढीषू (ग० ४|१४५ ) | ('पट्टि स्त्री पट्टभेदे स्याल- पाठाभावाच । 'मुष्को मोक्षकवृक्षे स्यात्संघाते वृषणेऽपि च' लाटे मुकद्मे' । 'पट्टी ललाटभूषायां पट्टी लाक्षाप्रसा- ॥ (५) ॥ * ॥ पञ्च 'लोधविशेषस्य' || दने' इति टवर्गान्ते विश्व:) | ( ३ ) ॥ ॥ लाक्षा प्रसीदत्यनेन । तिलकः क्षुरकः श्रीमान् युच् ( उ० २१७८) करणे । लाक्षां प्रसादयति वा । 'कृत्य- ल्युः' (३।३।११३) इति ल्युट् ॥ (४) ॥ ॥ चत्वारि 'लोहि- तलोध्रभेदस्य' ॥ तिलेति ॥ तिलति । 'तिल स्नेहने ' ( तु०प० से ० ) । 'क्रुन् शिल्पिसंज्ञयोः' (उ० २१३२) तिल इव, इति वा । कन् (५।३।९६) । 'तिलको द्रुमभेदेऽश्वभेदे च तिलकालके । क्लीचं सौवर्चलक्लोम्नोर्न स्त्रियां तु विशेषके' ॥ (१) ॥॥ क्षुरति । 'क्षुर विलेखने' ( तु०प० से ० ) । कुन् ( उ० २१३२ ) | नूद इति ॥ नुदति पापम् । 'जुद प्रेरणे' (तु० उ० अ०) 'क्षुरक: कोकिलाक्षे साद्गोक्षुरे तिलकद्रुमे ॥ (२) ॥ * ॥ 'इगुपध-' (३|१|१३५) इति कः । वृषोदरादिः (६॥३॥ श्री रस्त्यस्य | मप् (५१२९४) । 'श्रीमांस्तिलकवृक्षे ना मनोज्ञे धनिके त्रिषु' ॥ (३) ॥ ॥ त्रीणि 'तिलकस्य' || समौ पिचुलझावुकौ । सेति ॥ 'पिचुः स्यात्तूलकर्षयोः' इति धरणिः । पिचुं तूलं लाति । 'पिचुलो झाबुकेऽपि स्यान्निचुले जलवायसे' ॥ (१) ॥*॥ ‘झा’ इति शब्दं वेति गच्छति । 'वी गत्यादिषु' ( अ० प० अ०) मितनादित्वात् (वा० ३।२।१८०) डुः । ततः ‘संज्ञायां कन्’ (५॥३/७५ ) ॥ (२) ॥ ॥ द्वे 'झावु- कस्य' 'झातु' इति ख्यातस्य ॥ १०९) । – 'अन्येषामपि' (६|३|१३७) इति दीर्घः - इति मुकुटः । तन्न । तत्र 'उत्तरपदे' इत्यधिकारात् 1-'घअर्थे कः' - इत्यपि न । यद्वा नुवदति । 'वद व्यक्तायां वाचि' (भ्वा०प० से ० ) | मूलविभुजादिः (वा० ३।२।५ ) | कर्मणः कर्तृत्वम् । यद्वा नूयते । 'णू स्तुतौ' ( तु ० प ० से ० ) कुटादिः । बाहुलकाः ॥ * ॥ 'तूदः' इति स्वामी । तत्र 'तुद व्यथने' ( तु० उ० अ० ) । 'इगुपध-' (३।१।१३५) | इति कः । पृषो- दरादिः ( ६ | ३ | १०९ ) ॥ (१) ॥*॥ युवन्त्यनेन | ‘यु मिश्र- णामिश्रणयोः' (अ० प० से ० ) । 'कुयुभ्यां च ' ( उ० ३।२७) इति पो दीर्घच | मुकुटस्तु — पूष वृद्धौ' (भ्व०प० से॰) । इगुपधत्वात् (३११|१३५) कः । पवते वा । ‘यूप्वोर्लोपश्च’ इति पवतेरूषन् धात्वन्तलोपः - इति वदन् 'पूषः' इति पाठं मन्यते । किंतु 'यूप्वोर्लेपश्च' इति सूत्रमुज्ज्वलदत्तादौ न दृश्यते ॥ ( २ ) ॥ ॥ कामति । 'ऋमु पादविक्षेपे' (भ्वा० ॥ श्रीपर्णिका कुमुदिका कुम्भी कैटर्यकट्रफलौ ॥ ४० ॥ श्रीति ॥ श्रीः पर्णेषु यस्याः | 'पाककर्णपर्ण-' (४११) ६४) इति ङीप् । स्वार्थे कन् (५।३।७५) । 'श्रीपर्णी काश्म- रीकुम्भ्योः क्लीबे पद्मानिमन्थयोः' ॥ (१) ॥ ॥ कौ मोदते । 'मुदी' हर्षे' (भ्वा० अ० से०) 'इगुपध-' (३|१| १३५) इति कः | स्वार्थेकन् (५१३/७५) । 'कुमुदं कैरवे रक्तपद्मे स्त्री कुम्भिकौषधौ । गंभार्या पुंसि दागे नागशा- खामृगान्तरे' ॥ (२) *॥ कुम्भीव कुम्भी रसाधारत्वात् । 'पृश्निकायां च कुम्भी स्यात्पादलौ कट्फलेऽपि च' इति प० से ० ) । बाहुलादुन् । 'क्रमुको भद्रमुस्तके | गुवाके पट्टिकालो' इति हैमः ॥ (३) ॥*॥ ‘ब्रह्मणि वैदिके साधुः’ 'तत्र साधुः' । (४|४|१८) इति यत् । 'ये चाभावकर्मणोः' । १ – 'कुम्भिकाद्रुमे' इति पाठः । नूदस्तु यूपः क्रमुको ब्रह्मण्यो ब्रह्मदारु च ॥ ४१ ॥ तूलं च