पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् कर्मणि ल्युट् (३।३।११३) । 'राजादनं क्षीरिकायां पियाले किंशुकेऽपि च' ॥॥ 'राजातनम्' इति पाठे राजानमतति, इति वा ल्युः (३।१।१३४ ) । 'राजादनं प्रसरको राजातनः ' इति वाचस्पतिः ॥ (१) ॥ * ॥ पीयते | 'पीयुः' सौत्रो धातुः । 'पीयुक्वणिभ्यां कालन् हस्खः ( उ० ३१७६ ) ॥ ॥ बाहुलकात् प्रीणातेः कालनि प्रियालेश्च । 'प्रियालश्च पियालकः' इति माधवः ॥ (२) ॥ * ॥ सैन्नो लीनः कदुर्वर्णोऽस्य ॥ (३) ॥ दधन्ति धारयति । 'धन धान्ये ' ( जु०प० से०) । ‘भृ- मृशी- ' ( उ० ११७) इत्युः । 'धनुः पियालद्रुमः' इति रूप- रत्नाकरः । 'धनुः पुमान् प्रियालद्रौ राशिभेदे शरासने' इति नान्तेषु मेदिनी ॥ ॥ उसिः (२|११७) वा । 'धनुः पियाले ना, न स्त्री राशिमेदे शरासने' इति सान्तेषु च मे- दिनी ॥ ॥ पटति । 'पट गतौ' (भ्वा०प० से ० ) । अच् (३|१|१३४) | 'पटः प्रियालवृक्षे ना सुचेले पुंनपुंसकम्' इति रभसः ॥ | 'धनुष इत्र पटो विस्तारोऽस्य, समस्तं नाम' इति स्वामी ॥ (४) ॥ ॥ चत्वारि 'प्रियालस्य' 'चार' इति ख्यातस्य ॥ । १४० कुम्भोलूखलकं क्लीबे कौशिको गुग्गुलुः पुरः । क्विति ॥ 'कुम्भोलूखलकम्' इति संघातविगृहीतम् । 'कार्मुके वारनार्यां च कुम्भः क्लीबं तु गुग्गुलौ' इति रभसः । 'उदूखले गुग्गुलौ च क्लीबमुक्तमुलूखलम्' इति रुद्रः । 'कु- म्भोलूखलकं कुम्भं कुम्भोलुः खलकं वरम्' इति वाचस्पतिः ॥*॥ कमुम्भति । 'उम्भ पूरणे' (तु०प० से ० ) । ‘कर्मण्यण' (३।२।१ ) | शकन्ध्वादिः (वा० ६ | १९४) ॥ (१) ॥ ॥ ऊर्ध्वं खम् उलूखम् | पृषोदरादिः (६।३।१०९ ) । उलूखं लाति । 'ला दाने' ( अ० प० अ० ) । 'आतोऽनुप - (३|२|३) इति कः । ततः स्वार्थे कन् (५१३/७५ ) ॥ (२) ॥ * ॥ कुम्भोलूखलकाकाराद् वृक्षकोशान्निर्यातम् ॥ ॥ कोशे भवः । अध्यात्मादिठञ् ( वा० ४१३१६० ) 'कौशिको नकुले व्यालग्राहे गुग्गुलुशकयोः । कोशजोलकयोश्च स्याद्विश्वामित्र- मुनावपि । कौशिकी चण्डिकायां च नदीभेदे च योषिति' ॥ (३) ॥ ॥ गोजति । ‘गुज स्तेये' ( भ्वा० प० से० ) । ' क्विप् (३।२।१७८) गुजो व्याघेर्गुडति । 'गुड रक्षणे' (तु० प० से० ) । बाहुलकादुः । डलयोरेकत्वम् ॥ ( ४ ) ॥॥ पुरति । ‘पुर अग्रगमने' ( तु० प० से ० ) | 'इगुपध- ' (३।१।१३५) इति कः । पुरं पाटलिपुत्रेऽङ्गे गुग्गुलौ तु पुमानयम्' इति रभसः । यत्तु - पिपर्ति । पुरः । 'इगुपध-' इति कः । 'उ- दोष्ठ्यपूर्वस्य’ (७।१।१०२) इत्युत् इति खाम्याह । तन ‘प्रीञ् तर्पणे कान्तौ च’ (त्र्या० उ० से० ) इत्यस्य तत्र प्र हणात् । 'प्रीणातीति प्रियः' इति वृत्तिकृता विगृहीतत्वात् । ‘प्रीणातीति प्रियः' इत्युक्त्वा ‘इगुपधज्ञाप्रीकिरः कः' इति माधवोक्तेश्च ॥ (५) ॥८॥ पञ्च 'गुग्गुलवृक्षस्य' ॥ शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ॥ ३४ ॥ शेलुरिति ॥ शिलति । 'शिल उच्छे' ( तु०प० से ० ) । बाहुलकादुः ॥ (१) ॥ ॥ श्लेष्माणमतति । 'अत सातत्यग- मने' (भ्वा०प० से० ) । 'कुन् शिल्पिसंज्ञयोरपूर्वस्यापि ( उ० २ ॥३२) ॥ (२) ॥ ॥ श्यायते स्म । 'श्यैङ्' गतौ' ( भ्वा० आ० अ०) । 'गत्यर्थाकर्मक-' (३।४।७२) इति क्तः । 'द्रवमूर्ति-' (६।१।२४) इति संप्रसारणम् । 'हलः' (६|४|२) इति दीर्घः ॥ (३) ॥॥ उद्दालयति । 'दल विशरणे' (भ्वा० प० से ० ) णिच् (३।१।२६) | अच् (३११३४) ॥ (४) ॥॥ बहून् वारयति । 'वृञ् वरणे' ( स्वा० उ० से ० ) । णि- जन्तः (३।१।२६) ‘कुन् शिल्पिसंज्ञयो : ' ( उ० २१३२ ) ॥ (५) ॥५॥ पञ्च 'उद्दालकस्य' 'वहुआर' इति 'लसोडा' इति ख्यातस्य ॥ क राजादनं पियालः स्यात्सन्नकदुर्धनुष्टः । राजेति ॥ राजभिरद्यते । 'अद भक्षणे' (अ० प० अ० ) | ३१- कर्मण्यणि स्वार्थे क्न् इति मुकुटोक्तं तु युक्तम् | 'वानीरे बहुवारे' इत्यादि रुद्रादिको लिखित 'बहुवारे' इति प्रयोगात् ॥ गंभारी सर्वतोभद्रा काश्मरी मधुपर्णिका ॥ ३५ ॥ श्रीपर्णी भद्रपर्णी च काश्मर्यश्चापि ( जु० उ० अ० ) । 'कर्मण्यण्' (३|२|१) | पृषोदरादित्वात् गमिति ॥ कं जलं बिभर्ति | 'डभृञ् धारणपोषणयोः गत्वम् ॥ ॥ 'कंभारी' इत्यपि ॥ (१) ॥ * ॥ सर्वतो भद्रं ना सर्वतोभद्रा गंभारी नटयोषितोः' इति मेदिनी ॥ (२) यस्याः । 'सर्वतोभद्र इत्युक्तः काव्यचित्रे गृहान्तरे | निम्बे ॥ * ॥ काशते । 'काइट दीप्तौ' (भ्वा० आ० से ० ) । 'अन्ये- भ्योऽपि ' (३।२।७५) इति मनिन् । 'वनो र च' (४११७) इति ङीव्रौ ॥ ( ३ ) ॥ * ॥ मध्विव पर्णान्यस्याः । 'पापकर्ण - ' (४१६४) इति ङीष् । खार्थे कन् (५॥३।७५) ॥ (४) ॥*॥ श्रीयुक्तानि पर्णान्यस्याः । 'श्रीपर्णस्त्वग्निमन्थेऽन्जे श्रीपर्णी शाल्मलौ हठे' इति हैमः । श्रीपर्णी काश्मरीकुम्भ्योः क्लीबे पद्मा ग्निमन्थयोः ॥ (५ ) ॥ * ॥ भद्राणि पर्णान्यस्याः ॥ (६) ॥ ॥ काश्मरीशब्दोऽस्त्यस्य । 'अन्येभ्योऽपि दृश्यते' (वा० ५४२१२०) इति यप् ॥ (७) ॥॥ सप्त 'काश्मर्याः' 'खं- भारी' इति ख्यातस्य || अथ द्वयोः । अथेति ॥ कर्क कण्टकं दधाति । 'डुधाञ्' ( जु० उ० अ०) । 'अन्दूहन्भू-' (उ० ११९३) इति निपातितः कूप्रत्य- यान्तः ॥ — शकन्ध्वादित्वात् (वा० ६११९९४) पररूपम् - १ – 'प्रियालपनसाराणि यौवनानीव वनानि' इति दमयन्तीले.. षात् ॥ २ -सन्नः, कद्रुश्च, इति नामनी इति सोमनन्दी- इति मुकुटः ।।