पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] निले काककङ्कयोः’ ॥*॥ रिष्टोऽपि । 'रिष्टं क्षेमाशुभाभाचे पुंसि खड्ङ्गे च फेनिले’ ॥ (१) ॥ * ॥ फेनोऽस्यास्ति | 'फेना- दिलच्च' (५।२।९९) । ('फेनिलोऽरिष्टपाद पे । फेनिलं मदनफले बदरे फेनवत्यपि ) ॥ ( २ ) ॥ ॥ द्वे 'अरिष्टस्य' 'रीठा' इति ख्यातस्य ॥ बिल्वे शाण्डिल्यशैलूषौ मालूर श्रीफलावपि । व्याख्यासुधाख्यव्याख्यासमेतः । बीति ॥ बिलति । 'बिल भेदने' ( तु०प० से० ) । उल्वादिः ( उ० ४।९५ ) ( बिल्वं फले श्रीफले ना' ) ॥ (१) ॥ * ॥ शण्डते | 'शडि रुजायाम्' भ्वा० आ० से० ) । ‘सलि-' (उ० १।५४) इत्यादिनेलच् । शाण्डिलस्य गोत्राप - त्यम् । ‘गर्गादिभ्यो यय्' (४२१११०५) शाण्डिल्य इव, इति । शण्डयति रुचं करोति वा । इलचि ( उ० १५४ ) स्वार्थे ध्यञ् (व० ५॥१॥१२४) । 'शाण्डिल्यः पावका- न्तरे । बिरु॑वे मुनौ च' इति हैमः ॥ ( २ ) ॥॥ शिलूषस्या- पत्यम् | शैलूष इव इति वा । 'नटे बिल्वे च शैलूषः' इति तालव्यादि मूर्धन्यान्ते रभसः ॥ (३) ॥ ॥ मां लक्ष्मी परेषां लुनाति । ‘लूञ् छेदने' ( क्या० उ० से ० ) । बाहु- से लकाद्रक् ॥ (४) ॥*॥ श्रीपदं श्रीप्रियं वा फलमस्य । शाक- पार्थिवादिः (वा० २।१।६९) । 'श्रीफलः पुंसि मालूरे धात्रीनीलिकयोः स्त्रियाम्' ॥ (५) ॥ ॥ पञ्च 'बिल्ववृ- क्षस्य' | गालेति ॥ गालवस्यापत्यम् । ‘ऋष्यन्धक-' (४।१।११४) इत्यण् । गालं नेत्रस्रवं वायति । 'ओवै शोषणे' (भत्रा०प० अ० ) | 'आतोऽनुप - ' ( ३ | २ | ३) इति को वा । 'गालथो मुनिभेदे स्पाल्लोध्रवृक्षे च कीर्तितः ॥ (१) ॥ॐ॥ शबराणा- मयम् 'तस्येदम्' ( ४ | ३ | १२० ) इत्यण् । 'शाबरी शूक- शिम्यां स्यात् पुंसि पापापराधयोः । लोध्रे चं' इति ताल- व्यादिः ॥ * ॥ दन्त्यादिरपि । 'सावराख्यापराधे च लोने पापे च पठ्यते' इति दन्त्यादावजयः ॥ ( २ ) ॥ ॥ रुणद्धि 'रुधिर् आवरणे' ( रु० उ० अ० ) बाहुलकाइन् । - 'शूद्रादयः' इति रन् — इति मुकुटः । तन्न | तादृशसूत्राभा- वात् । कपिलिकादिः (वा० ८|२|१८ ) | (रोधोऽपि लत्वा- भावे । 'रोधो ना गालवे क्लीबमपराधे च किल्बिषे' इति मेदिनी ) ॥ (३) ॥ ॥ तीर्थते मलमनेन । 'कृतृकृषिभ्यः कीटन्' ( उ० ४११८५ ) । इलम् ( ७७१।१०० ) । रपरत्वम् (१1१।५१ ) ॥ (४) ॥*|| तिलयनेनाङ्गम् । 'तिल स्नेहने’ ( तु० प० से० ) । उल्वादिः ( उ० ४१९५) | (५) ॥*॥ मायेऽनेन । ‘मृजू शुद्धौ' ( अ०प० से ० ) | ल्युट् ( ३|३| ११७) |–नन्यादिल्युः (३।१।१३४)—इति मुकुटः । तन्न । तस्य कर्तरि विधानात् । 'मार्जनं न द्वयोर्मा पुंसि स्यालो- प्रशाखिनि' ॥ ( ६ ) ॥ * ॥ षट् श्वेतलोध्रस्य' । आयौ श्वेतलोध्रे, शेषा रक्तलोध्रे इति खामी ॥ आम्रचूतो रसालः लक्षो जटी पर्कटी स्यात् प्लेति ॥ प्रक्षरति । ‘क्षर संचलने' ( भ्वा० प० से ० ) । ‘अन्येभ्योऽपि–’ ( वा० ३।२।१०१ ) इति डः | कपिल - कादिः (वा० ८।२।१८) । यद्वा लक्ष्यते | 'लक्ष भक्षणे' ( भ्वा० उ० से० ) । कर्मणि घञ् (३३३११९ ) | लक्षति अधो गच्छति वा । अच् ( ३।१॥१३४ ) । लक्षो जटीगर्दभाण्ड द्वीपभित्कुञ्जराशने’ ॥ (१) ॥ ॥ जटति । 'जट संघाते' लग्नकचे मुले मांस्यां, जटीलक्षौ' ॥ (२) ( भ्वा० प० से० ) । 'सर्वधातुभ्य इन्' ( उ० ४७११८) । ङीष् (ग० ४॥१॥४५) वा । ‘जटा लक्षे पुनर्जटी' । रुद्रेतु - 'गर्दभाण्डे ॥*॥ पृच्यते । ‘पृची संपर्के’ ( रु०प० से० ) । बाहुलकात कटः । गौरादिङीष् (४|११४१) । प्लक्षपादपे’ । ‘शाश्वतेऽपि लपादपः’ ॥ (३) ॥*॥ से० ) अमितम्योदॉर्घश्च' ( उ० २।१६ ) इति रक् दीर्घश्च ॥ आम्र इति ॥ अभ्यते । 'अम गत्यादौ' ( भ्वा०प० (१) ॥*॥ चूष्यते स्म । ‘चूष पाने' (भ्वा०प० से० )। रसम् इति वा । 'च्युतिर् क्षरणे' (भ्वा०प० से ० ) | अच क्तः ( ३।२।१०२)। पृषोदरादिः (६|३|१०९) । च्योतति 'पर्कटी नूतनपले पूगादेः विज्ञेया पर्केटी लक्षः लक्षः पिप्प- (३॥१॥१३४) ॥ (२) ॥ ॥ रसमलति । ‘अल भूषणादौ’ त्रीणि 'स्य' 'पाकर' इति ( भ्वा०प० से ० ) । 'कर्मण्यण् ' ( ३।२।१) ॥ (३) ॥*॥ त्रीणि 'आम्रवृक्षस्य' ॥ ख्यातस्य ॥ न्यग्रोधो बहुपाइटः ॥ ३२ ॥ न्यगिति ॥ न्यक् रुणद्धि । 'रुधिर् आवरणे' ( रु० उ० अ० ) 'कर्मण्यण् (३।२।१) | 'न्यग्रोधस्तु पुमान् व्याम- १३९ वटयोश्च शमीतरौ । न्यग्रोधी तूपचित्रायाम्' ॥ (१) ॥*॥ बहवः पादा अस्य । 'संख्यासुपूर्व (५४१४०) ॥ (२) ॥ ॥ वटति | 'वट वेष्टने' (भ्वा०प० से ० ) | अच् (३॥१॥ १३४) । 'वटी - त्रिषु गुणे पुंसि स्याच्यओधकपर्दयोः ॥ (३) ॥॥ त्रीणि 'वटस्य' || गालवः शाबरो लोधस्तिरीटस्तिल्वमार्जनौ । १- 'विटे मुनौ' इति पाठः ॥ २~-'सवटोऽप्यवटसंकुलः' इति दमयन्तीश्लेषः ॥ असौ सहकारोऽतिसौरभः ॥ ३३ ॥ असाविति ॥ सह कारयति मेलयति द्वन्द्वम् । अच् (३।१।१३४) ॥ (१) ॥ ॥ अतिशयितं सौरभमस्य ॥ ॥ एकम् 'अतिसुगन्धाम्रस्य' | १ - इतः परम् 'शांकरिः पुंसि कार्तिकेये गणाधिपे' इत्यपि लिखितमासीत् । परंतु तन्न प्रकृतोपयुक्तम् ॥