पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । १३८ लच् ॥ * ॥ 'कन्दरालः' इति वा पाठः | पूर्ववत् ॥ (२) ॥ * ॥ द्वे 'पर्वतपीलोः' 'अखरोट' इति ख्यातस्य ॥ अङ्कोटे तु निकोचकः । अङ्कोट इति ॥ अयते 'अकि लक्षणे' ( भ्वा० आ० से० )। बाहुलकादोटः ॥ (१) ॥ * ॥ निकुच्यते । 'कुच शब्दे तारे' (भ्वा० प० से ० ) 'कृआदिभ्यो बुन्' (उ० ५ ३५ ) ॥ ( २ ) ॥ *|| 'अङ्कोल : ' अपि ॥ * ॥ द्वे 'अङ्कोलस्य' 'ढेरा' इति ख्यातस्य ॥ [ द्वितीयं काण्डम् इत्यजयात् ॥ ( ५ ) ॥ ॥ वायति । 'ओवै शोषणे' (भ्वा० प० अ० ) विप् (३।२।१७८ ) | वां शुष्कम् आ समन्तान्नी- रमस्य ॥ (६) ॥*॥ वजति 'वज गतौ ' ( भ्वा०प० से ० ) । बाहुकादुलच्, नुम् च । 'वञ्जुलः पुंसि तिनिशे वेतसा- शोकयोरपि ॥ (७) ॥॥ सप्त 'वेत' इति ख्यातस्य ॥ द्वौ परिव्याधविदुलौ नादेयी चाम्बुवेतसे ॥ ३० ॥ द्वाविति ॥ परिविध्यते । 'व्य ताडने' (दि०प०अ०) । घन् (३।३।१९) । 'परिव्याधस्तु पुंसि स्याद्वेतसेच दुमो- त्पले' ॥ (१) ॥॥ नद्यां भवा । 'नद्यादिभ्यो ढक्' (४२ ९७) । 'नादेयी नागरङ्गे स्याज्जयायां जलवेतसे । भूमि- जम्ब्वां च जम्व्वां च काऽपि च योषित ॥ (३) ॥*॥ अम्वुनि जातो वेतसः । शाकपार्थिवादिः (वा० २१११६९ ) पलाशे किंशुकः पर्णो वातपोथः पलेति ॥ प्रशस्तानि पलाशान्यस्य | अर्शआद्यच् (५१२ (१२७) । यद्वा पलं मांसमश्नाति । 'अश भोजने' (ऋया ० प० से०)। 'कर्मण्यण्’ (३।२।१ ) | 'पलाशः किंशुकेऽत्रपे । हर पलाशप' इति मः ॥ (१) ॥ * ॥ किंचित् शुक | ॥ (४) ॥ ॥ चत्वारि 'जलजातवेतसस्य' ॥ इव । शुकतुण्डाभपुष्पत्वात् ॥ ( २ ) ॥ ॥ पृणति | 'पृण प्रीणने' ( तु० प० से ० ) अच् (३ | १ | १३४) । यद्वा प्रशस्तानि पर्णान्यस्य । अर्शआद्यच् (५॥२॥ १२७) । यद्वा पिपर्ति | ‘प पालनपूरणयोः' (जु० प० से ० ) 'कृपवृषिभ्याम्भ्यो नः' । ‘पर्ण पत्रे किंशुके ना’ ॥ (३) ॥*॥ वातं पोथयति ‘पथ हिंसा. याम्’ ( दि० प० से० ) । ‘कर्मण्यण्’ (३।२।१) ॥ (४) ॥*॥ शोभाञ्जने शिश्रुतीक्ष्णगन्धकांक्षीवमोचकाः । । चवारि 'पलाशस्य' । १-लयनम् लीः संश्लेष: । किपू] ( वा० ३१ ३ | १९०८) । तया कोचको व्यथाजनकः | 'लिकोचकः' इति तु श्रीकरः इति मुकुटः ॥ १- पलाशः किंशुकः शटी । हरिद्वर्णो राक्षसश्च पलाशं छेदने स्मृतम्' इति पाठः ॥ गतिषु ( रु० प० से ० ) । कर्तरि ल्युट् (३।३।११३) । ‘बहु- शोभेति ॥ शोभामनक्ति | 'अजू व्यक्तिम्रक्षणकान्ति- लमन्यत्रापि ' ( उ० २१७८) इति युज्वा ॥ ॥ प्रज्ञाद्यणि (५॥३॥ ४८) 'शौभाञ्जनः' ॥ ॥ सुष्टु भा तामनक्ति । ल्युद (३॥३॥ ११३) । प्रज्ञायणि (५१४१३८ ) ('सौभाञ्जनः') दन्त्यादि- रपि ॥ (१) ॥ ॥ शिनोति । 'शिञ् निशाने' (खा० उ० अ० ) । 'जग्वादयश्च' ( उ० ४११०२) इति निपातितः । 'शिशुर्ना शाकमात्रे च शोभाजनमहीरुहे' ॥ ( २ ) ॥ ॥ तीक्ष्णो गन्धोऽस्य । 'शेषाद्विभाषा' (५१४१३५४) इति कप् ॥ (३ ) | | अक्षीवते, आक्षीवयति वा । 'क्षी मदे' (भ्वा० आ० से ० ) | पचायच् (३११११२४) ॥ ॥ हवा- दिरपि । 'अक्षीवं वशिरे, शिग्रौ ना, ऽमत्ते पुनरन्यवत् ॥ (४) ॥ * ॥ मोचयति | 'मुच्ल मोक्षणे' ( तु ० प ० अ० )। णिच् (३|१|२६) | अच् (३।१।१३४) । 'मोचः शोभाञ्जने पुंसि मोचा शाल्मलिरम्भयोः' । ततः स्वार्थे कन् (५० ३।७५ ) ॥ (५) ॥॥ पञ्च 'शिग्रो 'सहेजन' इति ख्यातस्य || अथ वेतसे ॥ २९ ॥ रथाम्रपुष्पविदुलशीतवानीरवञ्जुलाः । अथेति ॥ अयनम् । ‘इण् गतौ' ( अ० प० अ० ) । ‘नपुंसके’ (३।३।११४) इति क्तः । वा विकल्पस्येतं ज्ञानं स्यति । ‘षोऽन्तकर्मणि’ (दि॰ प० अ० ) । 'आतोऽनुप - (३१२१३) इति कः । यद्वा ऊयते । 'वेव् तन्तुसन्ताने' (भ्वा० उ० अ०)। ‘वेञस्तुद च’ (उ० ३।११८) इत्यसच् | बाहु- लकादात्वं न । यत्तु—‘वेतसवाहसपनसाः' इत्यसनि निपा- तनादेव तुद्-इत्याह मुकुटः । तन्न । उणादिषु तत्सूत्रादर्श - नात् ॥ आ० (१) ॥*॥ रम्यतेऽत्र । 'रमु क्रीडायाम्' (भ्वा० अ० ) । 'हनिकुषिणीश्रमिकाशिभ्यः क्थन्' ( उ० ११२) । 'रथौ स्यन्दनवानीरौ' इत्यजयः । 'रथः पुमान वयवे स्यन्दने वेतसेsपि च ॥ (२) ॥*॥ अभ्रमिव समये वा पुष्पमस्य ॥ (३) ॥ ॥ वेत्ति, विद्यते, बाहुलकादुलच् गुणाभावश्च । 'विदुलस्तु पुमानम्बुवेतसे अभ्र- वा धानः शिः - इति मुकुटः । रक्तो मधुकरः । ‘रक्तकण्ठा- वेतसेऽपि च’ ॥ (४) ॥*॥ शीतमस्यास्ति | अच् (५/२ | नाम्' इति दर्शनात | मधुर्मधुरः । शिश्रुः–इत्येके ॥ (१) १२७) । ‘वेतसे बहुवारे ना गुणे शीतं हिमे त्रिषु' इति रभसः । क्लीनलिङ्गमपि । 'शीतं तुषारवानीरबहुवारद्रुमेषु च' ॥*॥ एकम् ‘मधुशिम्रोः' 'मगुना' इति ख्यातस्य ॥ अरिष्टः फेनिलः समौ ॥ ३१ ॥ अरीति ॥ न रिष्टमस्मात् । 'अरिष्टो लशुने निम्बे फे- रक्तोऽसौ मधुशिशुः स्यात् रक्त इति ॥ असौ शोभाञ्जनः । रक्तपुष्पः । मधुप्र १- 'काक्षीर' इति रान्तमिदम्, इत्यन्ये—–इति मुकुटः । २-तरुणीजन इवाघिगतशोभाजनो वसन्तसमयः प्रादुरासीद' इत्याश्चर्यमञ्जरीतस्तालव्यादिः इति मुकुटः ||