पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

● वनौषधिवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । १३७ स्कन्धकेशेषु बकुलद्रुमे । पुंनागवृक्षे किंजल्के स्यात्केसरंतु | षामपि ' (६|३|१३७) इति दीर्घः । यद्वा याः लक्ष्म्म्यास्तन हिङ्गुनि’ इति हैमः ॥ (४) ॥ ॥ देवानां वल्लभः ॥ ( ५ ) ॥ ॥ ईतनः, कपीनां कपेव ईतनः ॥ ( २ ) ॥ * ॥ आम्रमतति पञ्च 'पुंनागस्य' गुर्जरदेशे 'संदेशरा' इति ख्यातस्य ॥ 'अत सातत्यगमने' (भ्वा० प० से ० ) 'कृञादिभ्यो वुन्' पारिभद्रे निम्बतरुर्मन्दार: पारिजातकः । (उ० ५९३५ ) ॥ ॥ ह्रस्वादिरपि । अम्लवमतति । रलयोरै- ॥ (३) ॥ ॥ त्रीणि 'आम्रातकस्य' 'अं- मधूके तु गुडपुष्पमधुमौ ॥ २७ ॥ वानप्रस्थ मधुष्ठीलौ - पारीति ॥ पारमस्यास्ति । 'अत इनि:' (५/२/११५) क्यम् । 'कपिचूतोऽम्रातकोऽस्य फले पशुहरीतकी' इति पारि पारं गतं भद्रमस्य, परितो भद्रमस्य इति वा । प्रज्ञा- त्रिकाण्डशेषः यण (५४१३८) । पारिभद्रस्तु निम्बद्रौ मन्दारे देवदा- बाडा' इति ख्यातस्य ॥ रुणि’ ॥ (१) ॥*॥ नियमयति । ‘यम उपरमे' ( भ्वा०प० से ० ) । पृषोदरादिः (६।३।१०३ ) || ( भ्वा० प० से ० ) । पचाद्यच् (३|१|१३४) | बवयोरैक्यम् । कर्मणि घञ् (३।३।१९) वा । निम्बसंज्ञकस्तरुः । शाकपार्थि - वादिः (वा० २|१|६९) ॥ (२) ॥॥ मन्दा भरा यस्य । मन्दमृच्छति वा । ‘ऋ गतौ ' ( भ्वा०प० से ० ) । 'कर्मण्यण' (३|२|१) यद्वा मन्दते । 'मदि स्तुत्यादौ ' ( भ्वा० आर० से ० ) । 'अभिमदिमन्दिम्य आरन्' ( उ० ३१३४ ) ॥ (३) ॥ ॥ पारि पारं गतं जातं जन्मास्य । पारिणः समुद्राज्जातो वा । स्वार्थे ' कन् (५।३।७५) ॥ (४) ॥ ॥ चत्वारि 'निम्बतरोः' 'वकायिनी' इति ख्यातस्य ॥ मध्विति ॥ मह्यते मन्यते वा । 'मह पूजायाम्' ( भ्वा० प० से ० ) 'मन ज्ञाने' (दि० आ० अ० ) वा । 'उलूकादयश्च ' ( उ० ४४४१) इति साधुः ॥ ( १ ) ॥ ॥ गुड इव पुष्पमस्य ॥ (२) ॥॥ मधुनामा द्रुमः ॥ ( ३ ) ॥ ॥ वनप्रस्थे वनैकदेशे भवः । 'तत्र भवः' (४१३१५३ ) इत्यण् । 'वानप्रस्थो मधू- केऽपि स्यात्तृतीयाश्रमे पुमान् ॥ ( ४ ) ॥ ॥ मधु ष्ठीवति । 'ष्ठिवु निरसने' (भ्वा०प० से ० ) । 'इगुपध-' (३|१|१३५) इति कः | पृषोदरादिः (६|३|१०९ ) | मधु छीले गर्भेऽस्य, इति वा ॥ (५) ॥ ॥ पञ्च 'मधूकस्य' 'महुआ' इति जलजेऽत्र मधूलकः । ख्यातस्य ॥ जलेति ॥ अत्र मधूके । मधु लाति । 'ला दाने' ( अ० प० अ० ) | आतोऽनुप -' (३|२|३) इति कः । 'अन्येषा- मपि -' (६।३।१३७) इति दीर्घः । स्वार्थे कन् (५॥३॥७५) ॥ ( १ ) ॥ * ॥ 'गिरिजेऽत्र' इति मूलपाठः - इति सुभूत्यादयः । ‘गौरशाको मधूकोऽन्यो गिरिजः सोऽल्पपत्रकः' इति माधवः । ‘मधूकोऽन्यो मधूलस्तु जलजो दीर्घपत्रकः' इति स्वामी || एकम् 'जलजमधूकस्य' ॥ पीलौ गुडफलः स्रंसी तिनिशे स्यन्दनो नेमी रथदुरतिमुक्तकः ॥ २६ ॥ वञ्चि तिनीति ॥ अतिशयेन नेशति । 'णिश समाधौ' ( भ्वा० प० से० ) 'इगुपध-' (३।१।१३५) इति कः । यद्वा अति क्रान्तो निशाः । ‘अत्यादयः-’ ( वा० २१ २०१८ ) इति समा- सः । पृषोदरादिः (६।३।१०९ ) ॥ ( १ ) ॥ ॥ स्यन्दते । ‘स्यन्दू प्रस्रवणे’ ( भ्वा आ॰ से० ) । 'बहुलमन्यत्रापि ' ( उ० २१७८) इति युच् । 'स्यन्दनं तु स्मृतं क्लीबे रथाङ्गे तिनिशे नरि' इति भसः | 'स्यन्दनं तु स्रुतौ नीरे, तिनिशे ना, रथेऽस्त्रियाम्’ ॥ (२) ॥*॥ नयति । '‘णीज् प्रापणे' (भ्वा० प० से० ) । 'नियो मिः' ( उ० ४१४३ ) | 'पुंलिङ्ग स्तिनिशे नेमिचक्रप्रान्ते स्त्रियामपि' इति रुद्रः । 'ठूलोपे-' (६|३| १११) इति दीर्घः ॥ (३) | || रथस्य दुः । तत्रोपयुक्त- त्वात् ॥ (४) ॥ * ॥ अतिशयितो मुक्तो विस्तारोऽस्य | कप् (५॥४/१५४) ॥ (५) ॥ ॥ वच्यते | 'वचु गतौ ' ( भ्वा० प० से० ) । बाहुलकादुलो जत्वं च । 'वञ्जुलः पुंसि तिनिशे वेतसाशोकयोरपि ॥ (६) ॥ * ॥ चित्रं करोति । अतिदार्थेऽपि लघुत्वात् । विप् (३।२।७६ ) ॥ ॥ सप्त 'तिनिशस्य' || अथ द्वौ पीतनकपीतनौ । । पीलाविति ॥ पीलति । 'पील प्रतिष्ठम्मे' (भ्वा०प० से०) । मृगय्वादिलात् ( उ० १३७ ) उः । ('पीलुः पुमान् प्रसूने स्यात् परमाणौ मतङ्गजे । अस्थिखण्डे च तालस्य काण्डपा- दपभेदयोः) ॥ (१) ॥ ॥ गुड इव फलमस्य ॥ ( २ ) ॥ * ॥ स्रंसयति मलम् । 'स्रंसु अधःपतने' ( भ्वा० आ० से० ) | आवश्यके णिनिः ( ३ | ३ | १७० ) ॥ ( ३ ) ॥ * ॥ त्रीणि गुर्जर- देशे 'पीलु' इति ख्यातस्य || तस्मिंस्तु गिरिसंभवे ॥ २८ ॥ अक्षोटकर्परालौ द्वौ आम्रताके अथेति ॥ पीतं करोति । 'तत् करोति' (वा० ३|१| तस्मिन्निति ॥ तस्मिन् पीलौ गिरिजे । अक्षणोति 'अक्षू व्याप्तौ संघाते च' (भ्वा० प० से ० ) | बाहुलकादोटः । २६) इति णिच् । 'बहुलमन्यत्रापि ' ( उ० २२७८) इति | 'अक्षस्येवोटाः पर्णान्यस्य' इति वा ॥ (१) ॥॥ कर्पर- युच् ॥ (१) ॥*॥ तनोति । 'तनु विस्तारे' ( त ० उ० से० ) । मालति । 'अल भूषणादौ' (भ्वा० प० से ० ) । 'कर्मण्यण्' पचाद्यच् (३।१।१३४) कपीनां कपेर्वर्णस्य वा तनः । 'अन्ये - | (३।२।१ ) । यद्वा कर्परास्यास्ति । सिध्मादित्वात् (५॥२॥९७) अमर० १८