पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ अमरकोषः । [ द्वितीयं काण्डम् सप्तपर्णे विशालत्वक् शारदो विषमच्छदः । 'कमलिन्यां च वैनतेयस्य मातरि ' ) ॥ ( ८ ) ॥ * ॥ अष्टौ सप्तेति ॥ काण्डे काण्डे सप्त पर्णान्यस्य ॥ (१) ॥॥ 'सोनालु धनवहेढ' इति ख्यातस्य ॥ विशाला त्वगस्य ॥ (२) ॥ॐ॥ शरदि पुष्यति । 'कालात्सा स्युर्जम्बीरे दन्तशठजम्भजम्भीरजम्भलाः ॥ २४ ॥ धुपुष्यत् -' (४।३।४३) इत्यण् || || शारदी डयन्ताऽपि । 'शारदी तोयपिप्पल्यां सप्तपर्णे च शारदी' इति दन्त्यान्तेषु रुद्रः । ('शारदोऽब्दे, स्त्रियां तोयपिप्पलीसप्तपर्णयोः । सस्ये | क्लीबं, शरज्जातनूतनाप्रतिभे त्रिषु' इति मेदिनी' ॥ (३) ॥ * ॥ विषमाइछदा यस्य ॥ (४) | || चत्वारि 'सप्तपर्णस्य', 'छतवती' इति ख्यातस्य || @ 'गम्भीरादयश्च' ( उ० ४३५ ) इति साधुः । 'जम्बीरः स्युरिति ॥ जम्यते । 'जमु अदने' (भ्वा० प० से०) । प्रस्थपुष्पे स्यात्तथा 'दन्तशठमे' ॥ ( १ ) ॥ ॥ दन्तानां शठ इव | ( स्याद्दन्तशठो जम्बीरे कपित्थे कर्मरङ्गके। नागरङ्गेऽपि च पुमान् स्याच्चाङ्गेयां तु योषिति’ ॥ (२) ॥*॥ जम्भयत्यम्लत्वात् । 'जभी गात्रविनामे' (भ्वा० आ० से ० ) । पचायच् (३।१।१३४) । 'रधिजभो' (७।१।६१) इति नुम् । 'जम्भः स्याद्दानवान्तरे | दन्तभोजनयोरेंसे हनौ जम्बी- (४) ॥ ॥ वृषादित्वात् (उ० १।१०६) कलच् । (‘जम्भलः रतूनयोः' ॥ (३) ॥*॥ गम्भीरादित्वात् ( उ० ४ | ३५ ) इरन् ॥ पुंसि जम्बीरे बुद्धदेवान्तरेऽपि च') ॥ (५) ॥*॥ पञ्च आरग्वधे राजवृक्षसंपाकचतुरङ्गुलाः ॥ २३ ॥ आरेवतव्याधिघातकृतमालसुवर्णकाः । वरणे वरुणः सेतुस्तिक्तशाकः कुमारकः । , आरगिति ॥ आ रगणम् । ‘रंगे शङ्कायाम्' (भ्वा०प० से॰ )। संपदादिः (वा० ३।३।१०८ ) | आर रोगशङ्कामपि हन्ति । ‘कर्मण्यण्’ (३।२।१) । 'बहुलं तणि' (वा० २/४/५४) 'जम्बीरस्य', 'जम्भेरी’ इति ख्यातस्य ॥ इति हन्तेर्वधोऽदन्तः । 'यल्लोपौ' (वा०६|४|४८ ) इत्यल्लोपः । ‘रज रागे' (भ्वा०, दि० उ० अ० ) | संपदादिः (वा० ३। ३।१०८) आरजं रोगरागमपि हन्ति । यत्तु मुकुटः -- आ वरेति ॥ वृणोति । 'वृञ् वरणे' (स्था० उ० से ० ) । कर्तरि समन्तात् रुजं वधति छिनत्ति । 'वध छेदनसेवनपू- ल्युट् (३|३|११३) | कर्तरि ल्युट् (३।३।११३) (३।३।११७) रणेषु' | पृषोदरादिः (६ | ३ | १०९ ) – इत्याह । तन्न । उक्त- वा ॥ (१) ॥ * ॥ ‘कृवृदारिभ्य उनन्' ( उ० ३१५३) | 'वरु- धातोः पाणिनीये कुत्राप्यदर्शनात् । यत्तु --वधिः प्रकृत्य- णस्तरुभेदेऽप्सु प्रतीचीपतिसूर्ययोः' ॥ ( २ ) ॥ * ॥ सिनोति, न्तरम् – इति ‘जनिवथ्योश्च' (७|३|३५) इति सूत्रेऽपि वृत्तिः । सीयते, वा । 'षिञ् बन्धने' ( खा० उ० अ०) । ‘सितनि–’ तन । मुनित्रयविरोधात् इति प्रपञ्चितं मनोरमामण्डने । ( उ० १९६९ ) इति तुन् । 'सेतुर्नालौ कुमारके' ॥ ( ३ ) यदपि स्वामिनोक्तम् – आ समन्ताद् रुजां वधोऽत्र - इति । ॥ * ॥ तितः शाकोऽस्य । शाकत्वं चास्य पत्राणां शाकमध्ये तदपि न । व्यधिकरणबहुव्रीहित्व - पृषोदरादि (६।३।१०९) - | पाठात् । 'तिक्तशाकस्तु खदिरे वरुणे पत्रसुन्दरे' ॥ (४) त्वकल्पनप्रसङ्गात् ॥ ॥ त्र्यचकोऽपि हस्खादिरपि । 'आरग्वधो- ऽथ संपाकः कृतमालस्तथार्ग्यधः' इति रत्नकोषात् ॥ (१) ॥ * ॥ राजा चासौ वृक्षश्च । वृक्षाणां राजा राजदन्तादिः ( २ | २ | ३१ ) इति वा । रोगाणां राजानं वृश्चति, इति वा । ‘ओब्रचू छेदने’ (तु॰ प॰ से॰) । बाहुलकात् सकू ॥ (२)॥ * ॥ 'सम्यक् पाकोऽस्य । दन्त्यादिः । धृष्टे त्रिषु ॥ * ॥ कुमारश्चिरतरुणत्वात् । कुमारयति । 'कुमारक्रीडायाम्' ( चु० उ० से ० ) | पचाद्यच् ( ३११३४ ) | कुमार इव 'इवे प्रकृतिकृतौ ( ५१३ ९६ ) इति कन् ॥ (५) ॥॥ पञ्च 'वरणस्य' ॥ पुंनागे पुरुषस्तुङ्ग केसरो देववल्लभः ॥ २५ ॥ 'संपाकस्तर्क के, ना चतुरङ्गुले' ॥ * ॥ शं कल्याणं पाकोऽस्य, इति (शंपाक:) तालव्यादिरपि ॥ * ॥ खामी तु – शर्मी शिविम् अकति, इति विगृह्णन् 'शम्याकः' इति पाठं मन्यते ॥ (३) ॥ * ॥ चतस्रो- ऽङ्गुलयः प्रमाणमस्य पर्वणः । तद्योगाद् वृक्षोऽपि ॥ (४) ॥*॥ आरेवयति निःसारयति मलं सारकत्वात् । 'रेड, लव, गतौ' ( भ्वा० आ० से०) । णिच् ( ३ | १ | २६ ) | विच् (३ | २|७५ ) । अतति । 'अत सातत्यगमने' ( भ्वा०प० से० ) । पचाद्यच् ( ३।१।१३४ ) आरेव् चासावतश्च ॥ ( ५ ) ॥ ॥ व्याधीन् हन्ति । 'कर्मण्यण्' (३१२११) 'हनस्तोऽचिण्णलोः' (७|३|३२) ॥ (६) ॥॥ कृता मालास्य पुष्पैः ॥ (७) ॥ * ॥ शोभनो वर्णोऽस्य ॥ * ॥ सुष्टु पर्णान्यस्य इति वा पाठः । (' सुपर्ण: स्वर्णचूडे च गरुडे कृतमालके । सुपर्णा | आद्यच् (५२।१२७) । 'केसरो नागकेसरे | तुरंगसिंहृयोः पुंनेति ॥ पुमान् नाग इव । 'उपमितं व्याघ्रा-' (२) १९५६) इति समासः । 'पुंनागो नृश्रेष्ठः । प्राधान्यात्स इव । 'पुंनागस्तु सितोपले | जातीफले नरश्रेष्ठे पाण्डुनागे दुमा न्तरे ॥' (२) ॥ ॥ पुरति | ‘पुर अग्रगमने' ( तु०प० से ० ) | 'पुरः कुषन्' ( उ० ४१७४) । यत्तु - 'पिपर्ति' इति विगृह्य 'पुरः कुषन्' ' इत्युपन्यस्तं मुकुटेन । तद्रभसात् । पुरुष- स्त्वात्मनि नरे पुंनागे च ॥ ( २ ) ॥ * ॥ तुज्यते । 'तुजि हिंसायाम्' (भ्वा०प० से, चु० उ० ) | घन् (३॥३।१८) । न्यङ्कादिः ( ७ | ३ | ५३ ) । उच्चत्वांद्वा | 'तुङ्गः पुंनागनगयो- बुधे स्यादुन्नतेऽन्यवत् । तुङ्गी प्रोक्ता हरिद्रायां वर्वरायामपी- ष्यते' इति हैमः ॥ (३) ॥ ॥ प्रशस्ताः केसरा अस्य । अर्श-