पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४] मश्च निपातितः । 'जम्बूः स्यात्पादपान्तरे । तथा सुमेरुस- रिति द्वीपमेदेऽपि च स्त्रियाम्' | जम्ब्बाः फलम् | 'जम्ब्वा वा (४|३|१६५) इत्यण् । तस्य विधानसामर्थ्यान्न लुक् । पक्षे ‘ओरञ्’ ( ४।१।१३९) तस्य 'लुप् च' (४।३।१६६) इति वा लुप् । 'लुपि युक्तवत् -' (१९२१५१) | पक्षे 'फले लुक्' (४।३।१६३) । लुपि जम्बूः ॥ (१) ॥ ॥ लुकि 'हखो नपुंस- के–' ( १।२।४८ ) इति ह्रस्वे जम्बु ॥ ( २ ) ॥ ॥ अणि जा- म्ववम् ॥ (३) ॥*॥ त्रीणि ‘जम्बूफलस्य' ॥ पुष्पे जातिप्रभृतयः स्खलिङ्गाः अथ कपित्थे स्युर्दधित्थग्राहिमन्मथाः । तस्मिन्दधिफलः पुष्पफलदन्तशठावपि ॥ २१ ॥ पुष्प इति ॥ जात्याः पुष्पम् । जातिः । 'पुष्पमूलेषु ब- अथेति ॥ कपयस्तिष्टन्त्यत्र | पृषोदरादिः (६।३।१०९) -हुलम्’ (वा० ४।३।१६६) इति 'अनुदात्तादेरञ् ( ४ | ३ | | | | अमरमालायां पवर्ग तृतीयमध्यः ( कवित्थः ) अपि १४०) अणः (४।३। ) च लुप् । 'यूथिकाशेफालिकाम- पृषोदरादिः ॥ ( १ ) ॥ ॥ दधिवर्णो द्रवस्तिष्ठत्यस्मिन् ॥ ल्लिकाद्याः ॥ ( २ ) ॥ * ॥ गृह्णाति । 'ग्रह उपादाने (क्या०प० से ० ) | ग्रह्मादित्वात् (३।११३४ ) णिनिः ॥ ( ३ ) ॥ * ॥ मननम् | 'मन ज्ञाने' (दि० आ० अ० ) । संपदादिः (वा० ३|३| १०८ ) | 'गमः कौ' 'गमादीनाम्' (६४४० ) इति न लोपः । तुकूंं (६।१।७१) मथति । 'मथे विलोडने' ( भ्वा० पं० से ० ) । पचायच् (३।१।१३४ ) | मतो मथः । 'मन्मथः कामचिन्तायां कपित्थे कुसुमायुधे ॥ ( ४ ) ॥ ॥ दधिं फ- वीति | विदार्या भूकूष्माण्ड्या मूलं पुष्पं फलमपि । लेऽस्य ॥ (५) ॥ ॥ पुष्पयुक्तं फलमस्य ॥ (६) ॥*॥ दन्ता- विदार्याद्यास्तु मूलेऽपि विदारी | ग़म्भारी । शालपर्णी ॥ । नां शठ इव । अपकारित्वात् ॥ (७) ॥ ॥ सप्त 'कपित्थ- स्य' 'कैथ' इति ख्यातस्य ॥ पुष्पे क्लीबेऽपि पाटला। पुष्प इति ॥ पाटलायाः पुष्पम् | लुकि ( वा० ४।२। १६६ ) पाटलम् । 'पाटलः कुसुमे वर्णेऽप्याशुव्रीहिश्च पा- 'टलः' इति शाश्वतात् पुंलिङ्गोऽपि ॥ योधिद्रुमश्चलदलः पिप्पलः कुञ्जराशनः ॥ २० ॥ अश्वत्थे बोधीति ॥ बुध्यते । 'बुध अवगमने' (दि० आ० अ०) । 'सर्वधातुभ्य इन्' ( उ० ४|११८ ) | 'नोक्तमनित्यम्' इति न गुणनिषेधः । ‘बोधिः पुंसि समाधेश्च भेदे पिप्पलपादपे' । रत्नकोषेऽपि 'पिप्पलो बोधिरश्वत्थः' इति । बोधिश्वासौ द्रुम- श्च ॥ (१).॥॥ चलं दलमस्य || ( २ ) ॥ ॥ पिप्पलं जलम- स्यास्ति । मूले सिक्तत्वात् । अर्शआद्यच् (५|२|१२७) | 'पि- 'उदुम्बरस्य' || प्पलं सलिले वस्त्रच्छेदभेदे च ना तरौ' ॥ ( ३ ) ॥ ॥ कुञ्जरे- 1 व्याख्यासुधाख्यव्याख्यासमेतः । व्रीहयः फले ॥ १९ ॥ व्रीति ॥ यवानां फलानि । यवाः । 'अवयवे च प्राण्यो- ष–’ (४।३।१३५) इत्यण् । 'फलपाकशुषाम् -' (वा० ४ | ३ | १६६ ) इति लुप् । माषाः | मुद्राः ॥

णाश्यते । 'अश भोजने' (या०प० से ० ) कर्मणि ल्युट् ( ३ |३|११३ ) ॥ (४) ॥ ॥ शाल्मलिवटायपेक्षया श् तिष्ठति | 'सुपि स्थः' ( ३१२१४ ) इति कः | पृषोदरादिः (६) ३।१०९) । यद्वा अश्वत्थं जलमस्यास्ति । अर्शआद्यच् ( ५॥ २।१२७ ) | 'आपः प्रजाहितं शीतमश्वत्थं पवनं विष- म्' इति केशरमाला । 'अश्वत्थः पिप्पलदौ स्यादश्वत्था पूर्णिमा मता ॥ (५) ॥ * ॥ पञ्च 'पिप्पलवृक्षस्य ॥ उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः । उद्विति ॥ उल्लङ्घतमम्बरमनेन । उदतिशयेनाम्बते वा । 'अबि शब्दे' (भ्वा० आ० से०) । बाहुलकादरन् | पृषोद रादिः ( ६।३।१०९) । 'उदुम्बरस्तु देहल्यां वृक्षमेदे च प ण्डके । कुष्ठभेदेऽपि च पुमांस्तात्रेऽपि स्यान्नपुंसकम्' इति मेदिनी । मुकुटस्तु मेदीनीसंमत्या टवर्गतृतीय मध्यमप्याह । तन्न । तत्र मध्यवर्णनियमाभावात् । आद्यन्तयोरेव निय मात् ॥ (१) ॥* ॥ जन्तवः फलेऽस्य ॥ ( २ ) ॥ ॥ यज्ञम- ङ्गति | अगिर्गत्यर्थः ( भ्वा०प० से ० ) । कर्मण्यण (३|२| १) ॥ (३) ॥ ॥ हेमवर्ण दुग्धमस्य ॥ ( ४ ) ॥ ॥ चत्वारि कोविदारे चमरिकः कुद्दालो युगपत्रकः ॥ २२ ॥ कोवीति ॥ कुं भूमिं विदृणाति 'दृ विदारणे' (या० प से० ) । 'कर्मण्यण' (३|२|१) पृषोदरादिः (६।३।१०९) ॥(१) ॥ ॥ चमरमस्यास्ति । 'अत इनिठनौ' (५/२१११५ ) । (२) ॥*॥ कुमुद्दालयति । ‘दल विदारणे' (चु० उ० से ० ) । ‘कर्म- ण्यण्' ( ३ | २ | १ ) | शकन्ध्वादिः ( वा० ६११९४ ) । ('कुद्दाल: स्यात्पुमान्भूमिदारणे युगपत्रके) ॥ ( ३ ) ॥ ॥ युगं युग्मं पत्रमस्य ॥ (४) ॥ * ॥ चत्वारि 'कोविदारस्य'; 1 १- 'परिणतजम्बुफलोपभोगहृष्टा' इति किराते हस्वान्तप्रयोगः । तत्र 'फल उत्तरपदे 'इको हस्वोङयो गालवस्य' (६|३|६१ ) इति हस्वत्वम्' इति वामनः । अत एव 'जलजम्बूजलाविलास्रवन्त्यः इति वृक्षेऽपि 'इको ह्रस्वः' इति हस्वत्वम् । 'जम्बु:' इति प्रकृत्य- न्तरमस्ति । 'तस्माज्जम्बोः फलरसो नदी भूत्वा प्रवर्तते' इति सं- 'सारावर्तः इति मुकुट ॥ २ - शाश्वतेऽपि स्वामिपुस्तकयोः 'पाटलम्' इति बपाठस्यैवोपलम्मेन 'पाटला पाटलौ स्त्री स्वादस्य पुष्पे पुनर्न ना' इति मेदिन्यां पुंस्त्वस्य निषेधान्न पुंलिङ्गः ॥ ! 'कचनार' इति ख्यातस्य ॥ ...