पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् १३२ त्रिकाण्डशेषः । 'दारु स्यात्पित्तले काष्ठे देवदारौ नपुंसकम् ॥ ( २ ) ॥ * ॥ द्वे 'काष्ठमात्रस्य' || ट्रन् ( उ० ४१५९ ) । 'पत्रं तु वाहने पर्णे स्यात् पक्षे शर पक्षिणोः' ॥ ( १ ) ॥*॥ 'पलमुन्मानमांसयोः' । पलं मांस- इन्धनं त्वेध इध्ममेधः समित् स्त्रियाम् । मश्नाति । ‘अश भोजने' ( क्या० प० से ० ) । कर्मण्यण् ( ३॥ २।१ ) । मुकुटस्तु - 'पल गतौ' ( भ्वा० प० से ० ) 'घनर्थे इन्धेति ॥ इन्धेऽग्निरनेन । ‘ञि इन्धी दीप्तौ' (रु० आ० कः' । ( ३१३१५८ ) | पलति रक्षति जलादेः । ‘पाल रक्षणे' प- से ० ) । 'करणा-' ( ३।३।११७) इति ल्युट् ॥ ( १ ) ॥* ॥ चादिः ( ३ | १ | १२४ ) । पलं चलनमश्नुते व्याप्नोति इत्याह । एधतेऽनेन । असुन ( उ० ४|१८९) ॥ यत्तु - बाहुलका नलोपो तन्न । 'घञर्थे कः' इति न । 'स्थास्नापाव्यधिहनियुष्यर्थम्' गुणश्च - इति मुकुटः । तेन | एधतेरुभयासंभवात् ॥ ( २ ) | इति परिगणनातू । 'पाल रक्षणे' इति धातोरसत्त्वात् । प ॥*॥ इध्यतेऽनेन । ‘ञि इन्धी दीप्तौ' ( रु० आ० से ० ) । 'इषियुधीन्धि - ' ( उ० १।१४५ ) इति मक् । 'अनिदिताम्-' (६४१२४ ) इति नलोपः ॥ (३) ॥ ॥ एधेः 'हलच' ( ३३ १२१ ) इति करणे घञ् । ‘त्रि इन्धी ' ( रु० आ० से ० ) । ‘अवेदैधौद्म–’ ( ६।४।२९ ) इति निपातो वा । एधः पुं- चाद्यजन्तस्य 'पलं चलनम्' इति वाक्यासंभवात् । 'पै- लाशं छदने मतम् । शती किंशुकरक्षःसु पुंसि स्याद्धरिते त्रिषु' इति मेदिनी । 'पलाशः किंशुकेऽस्रपे | हरिते, प लाशं पत्रे' इति हैमः ॥ (२) ॥ ॥ छयतेऽनेन । 'छद अप वारणे' ( चु० उ० से० ) । 'आषा' (ग० ३।१।२५ ) यम् ॥ ( ४ ) ॥*॥ समिध्यतेऽनया | संपदादिः ( वा० ३|३|| इति णिजभावे पक्षे करणे ल्युट् ( ३।३।११७ ) । 'छदनं च १०८ ) ॥ ( ५ ) ॥ * ॥ 'त्रीण्यग्निसंदीपनतृणकाष्ठादेः ॥ द्वे 'यागादौ हूयमानस्य काष्ठस्य ॥ पश्चापि पर्याया इति स्वामी ॥ दले पक्षे पिधाने' ॥ (३) ॥ * ॥ दलति । 'दल विदारणे' ( चु० उ० से ० ) | पचायच् ( ३।१।१३४ ) । 'दलमुत्सेधखण्डयोः। शस्त्रीछदेऽप्यद्रव्ये पत्रे' ॥ ( ४ ) ॥ ॥ पिपर्ति | 'पू पालन- पूरणयोः' ( जु० प० से ० ) । 'विषिधाभ्यो नः' । यद्वा पुणति | 'पृण प्रीणने ' ( तु० प० से ० ) पचाद्यच् (३ | १ | १३४)। यद्वा पर्णयति । ‘पर्ण हरितभावे' ( चु० उ० से ० ) पचायच् ( ३११ | १३४ ) यत्तु मुकुटः - पिपर्ति प्रीणयति । ‘प प्रीणने’ | पचायचि ( ३।१।१३४ ) वा पर्णम् इत्याह । तन्न । असंभ- वात् । 'पर्णस्त्रिपर्णे पर्णं तु पत्रे' इति हैमः ॥ (५) ॥*॥ छ्द्य- तेऽनेन । णिजभावे ‘पुंसि संज्ञायाम्’ ( ३।३।११९ ) इति घः । णिजन्तस्यापि छाद्यतेऽनेन । 'छादेर्घे–’ ( ६।४।९६ ) इति हवः । 'छदः पलाशे गरुति प्रन्थिपर्णतमालयोः' । 'पुमान्' इति विशेषणं सान्तक्लीबभ्रमनिरासार्थम् ॥ (६)॥*॥ 'षटू पत्र- मात्रस्य' || निकुह कोटरं वा ना नीति ॥ निश्चयेन कुहयते । 'कुह विस्मापने' ( चु० आ० से॰) । पचाद्यच् ( ३।१।१३४ ) – निश्चयेन कुहयति । 'कुछ विस्मापने’ । ‘इगुपध–’ (३।१।१३५) इति कः - इति मुकुटः । तन्न । कुहेश्चुरादावदन्तादात्मनेपदित्वात् ॥ ( १ ) ॥ ॥ कुटनं कोष्ठः । ‘कुट कौटिल्ये’ (तु॰ प० से ० ) । भावे घञ् ( ३ । ३।१८ )। कोटं राति । ‘रा दाने' ( अ०प० अ० ) । 'आ- तोऽनुप’ ( ३।२।३ ) इति कः ॥ (२) ॥ * ॥ द्वे 'वृक्षादि- रन्ध्रस्य' | बल्लुरिर्मअरिः स्त्रियौ ॥ १३ ॥ बल्लेति ॥ वल्लते। 'वल संवरणे' ( भ्वा० आ० से ० ) | क्विप् (३।२।१८०) । ऋच्छति । 'ऋ गतौ' (भ्वा०प०अ०) । 'अच इ:' ( उ० ४।१३९ ) | वल् चासावरिश्च । यद्वा वल्ले: संपदादित्वात् ( बा० ३।३।१०८ ) किप् । वल्लमृच्छति । 'अच इः’ ( उ० ४।१३९ ) ॥ (१) ॥*॥ सृजुत्वमृच्छति ‘अच इः' (उ० ४४१३९) । शकन्ध्वादिः (वा० ६|१९९४) ॥ (२) ॥ * ॥ द्वे 'तुलस्यावेरभिनवोद्भिदि' ॥ पत्रं पलाशं छदनं दलं पर्ण छदः पुमान् । पत्रमिति ॥ पतति । 'पत्लु गतौ' ( भ्वा० प० से ० ) । १- 'इन्धेर्बाडुलकान्नलोपः, गुणः' इत्येवंपाठस्य मुकुटपुस्तकेषु दर्श- नेन सर्वसंगल्या प्रतारणपरमेवैतत् ॥ २-'एधान् हुताशनवतः' इति कालिदासः - इति सुकुटः ॥ ३-षि दीर्घान्ते अपि । “यवृणुत वेछितबाहुवलरीका' इति माघः । 'नवबजुलमञ्जरीसमाथकरम्' इति काव्यप्रकाशे - इति मुकुदः ॥ पल्लवोऽस्त्री किसलयम् । पल्लव इति ॥ पल्यते । संपदादिः (वा० ३।३।१०८ ) | तूयते । ‘ऋदोरप्’ ( ३।३।५७ ) । पर्चासौ लवश्च । पद्भ्यां च्छब्दोऽस्ति 'तोर्लि' (८४६०) 'पल्लॅवः किसले बले । विटपे लूयते वा । 'ऋदोरप्' ( ३१३१५७ ) पादवाचकः प- विस्तरेऽलतरागेशृङ्गारषियोः' । व्याडिस्तु-‘पुंसिक्लीबे च पल्लव:' ॥ ( १ ) ॥*॥ किंचित्सलेति । 'षल गतौ' (भ्वा० १ पत्रं तकारद्वयवत् । 'विपत्राः साधवो न तरवः' इति दमयन्ती- लेषात् ॥ २ पलाशं तालव्यान्तम् 'नवपलाशपलाशवनं पुरः' इति माघयमकात—इति मुकुटः ॥ ३-- एतादृशसूत्रं तु नोपलभ्यते | किं तु 'धापूर्वस्यज्यतिभ्यो नः' ( उ० ३।६ ) इत्येवं सूत्रमुज्ज्वलदत्ता दि घूपलभ्यते ॥ ४-लकारद्वयवान् । 'दृश्यन्ते न तु लोकस्य कदापि च विपलवाः' इति दमयन्तीय मकात् ॥ ५–चन्त्यसकारवान् ‘किस- ल्यैः सल्यैरिव' इति रघुयमकात्- इति मुकुटः ॥ -