पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । १३१ त्रासुनो विधानात् । अचोऽविधानात् । 'स्कन्धः स्यान्नृपता- च प्रान्ते च स्यान्नपुंसकम् | अधिके च प्रधाने च प्रथमे वंसे संपरायसमूहयोः । काये तरुप्रकाण्डे च भ्रात्रादौ छन्दसो चाभिधेयवत्' ॥ ( २ ) ॥ ॥ शिखां राति | ‘रा दाने’ (अ०) मिदि’ इति धान्तेषु मेदिनी ॥ ( २ ) ॥ ॥ द्वे 'मूलमारभ्य प० अ० ) कः ( ३ | २ | ३ ) | 'शिखरोऽस्त्री दुमा चाद्रिशृङ्ग- शाखावधिभागस्य' |॥ पुलकाप्रयोः ॥ ( ३ ) ॥ * ॥ त्रीणि 'शिखरस्य' ॥ समे शाखालते मूलं बुनोऽङ्गिनामकः । समे इति ॥ शाखति । 'शास्त्र व्याप्तौ' ( भ्वा०प० से ० ) पंचायच् ( ३।१।१३४) । यत्तु — शाख्यते वृक्षोऽनया | ‘गु- रोच' ( ३।३।१०३ ) इत्यः— इति मुकुटः | तन्न । 'अज- ब्भ्याम् ' ( वा० ३।३।१२६ ) इति वार्तिकविरोधात् । 'शाखा द्रुमांशे वेदांशे भुजे पक्षान्तरेऽन्तिके' इति हैमः । ( १ ) ॥ * ॥ द्वे 'शाखायाः' ॥ स्कन्धशाखाशाले स्कन्धेति ॥ स्कन्धजा शाखा ॥ (१) ॥ ॥ शलति । ‘शल चलने' (भ्वा० प० से ० ) 'ज्वलति - ' ( ३।१।१४० ) इति णः । 'शाला तरुस्कन्धशाखा शाला भवनमिष्यते' इति शाश्वतः ॥ ( २ ) ॥*॥ द्वे 'स्कन्धात्प्रथमोत्पन्नशा- शाखायाः ॥ शिफाजटे । शिफेति ॥ शेते । ‘शीङ्खप्ने' ( अ० आ० से ० ) । बाहुलकात् फक् ह्रस्वश्च । 'शिफा जटायां सरिति मांसि - कायां च मातरि' ॥ ( १ ) ॥ ॥ जति । 'जट संघाते' ( भ्वा० प० से ० ) | पंचाद्यच् ( ३॥ १॥ १३४ ) ॥ ( २ ) ॥ ॥ द्वे 'तरुमूलस्य जटाम्रस्य' ॥ शाखाशिफावरोहः स्यात् शाखेति ॥ वटादेः शाखाया अवलम्बिनी शिफा ॥ ॥ अवरोहति लम्बते । 'रुह बीजजन्मनि प्रादुर्भावे च' (भ्वा० पं० अ० ) । पचाद्यच् ( ३।१।१३४) 'अवरोहोऽवतरणेऽप्या- रोहे च लतोद्गमे’ ॥ ( १ ) ॥ * ॥ एकम् 'शाखामूलस्य' ॥ मूलाच्चायं गता लता ॥११॥

मूलादिति ॥ मूलाडूर्ध्व गंता शिफा लता यत् । मुकु-

स्तु 'प्रसङ्गादवरोहस्यार्थान्तरमाह | तरुमूलात्प्रभृति वृक्षा- पर्यन्तं गता गुडूच्यादिलताप्यवरोहः' इत्याह ॥ ( १ ) ॥ ॥ एकम् 'वृक्षाग्रगामिन्या लतायाः ॥ शिरोऽग्रं शिखरं वा ना शिर इति ॥ श्रियते । 'श्रीज् सेवायाम्' (भ्वा० उ० से ० ) । ‘श्रयतेः खाङ्गे शिरः किच्च’ ( उ० ४११९४) इत्यसुन् धातोः शिरादेशश्च । यत्तु – शेते खाङ्गोपरि तिष्ठति । 'शीङः किञ्च' इत्यसुन्: शिरादेशच - इति मुकुटः । तन्न | उज्ज्वलदत्तादि- षूक्तसूत्रादर्शनात् । 'शिरः प्रधाने सेनामे शिखरे मस्तकेऽपि च' ॥ ( १ ) ॥ ॥ अगति । 'अग कुटिलायां गतौ' ( भ्वा० प० से० ) । 'ऋजेन्द्रामक्त्र-' ( उ० २१ २८ ) इति साधु । 'अयं पुरस्तादुपरि परिमाणे पलस्य च । आलम्बने समूहे से० ) । 'इगुपध-' (३।१।१३५) इति कः । 'मूलं शफा- मूलमिति ॥ मूलति । 'मूल प्रतिष्ठायाम्' ( भ्वा०प० ययोः । भे निकुञ्जेऽन्तिके वा ना' ॥ ( १ ) ॥ * ॥ बध्नाति ब ध्यते वा । 'बन्ध बन्धने (या०प० अ० ) । 'बन्धेर्ब्रधि- बुधी च ' ( उ० ३१५ ) इति नक् | ‘बुप्नो ना मूलरुद्रयोः' ॥ ( २ ) ॥ ॥ अर्नाम नाम यस्य । 'अर्ना पादमूलयोः ॥ ( ३ ) ॥ ॥ त्रीणि 'मूलमात्रस्य || सारो मज्जा नरि सारविति ॥ सरति कालान्तरम् । 'सृ गतौ' (वा प० अ० ) | ‘स स्थिरे' ( ३।३।१७ ) इति घन् । 'सारो बले. मज्जनि च स्थिरांशे, न्याय्ये च नीरे च धने च सारम् । •वरेऽन्यवत् सामुदाहरन्ति ॥ ( १ ) ॥ ॥ मज्जति । 'म जो शुद्धौ' ( तु०प० अ० ) । 'वब्रुक्षन् - ' ( उ० ११५९ ) इति साधुः ॥ ॥ समौ समानलिङ्गौ । 'नरि' इति वा पाठः । पुंसीत्यर्थः ॥ * ॥ 'लज्जावद्राजवन्मज्जा मांससारास्थिसारयोः इति भागुरेराबन्तोऽपि । 'मज्जोक्ता मज्जया सह’ इति द्विरू- कोषाच ॥ (२) ॥॥ द्वे 'वृक्षादेः स्थिरांशस्य' ॥ त्वक् स्त्री वल्कं वल्कलमस्त्रियाम् ॥ १२ ॥ त्वगिति ॥ त्वचति । 'त्वच संवरणे' ( तु० प० से ० ) | क्किप् ( ३ | २ | १८० ) यद्वा तनोति, तन्यते वा । 'तनु वि- स्तारे' ( त० उ० से ० ) । 'तनोतेरनच वः' ( उ० २१६३ ) चाचिक् | ('त्वकू स्त्री चर्मणि वल्के च गुडत्वचि विशेषतः' ) ॥ ( १ ) ॥ ॥ वलति । 'वल संवरणे' (भ्वा० आ० से ० ) । 'शुकवल्कोलकाः' ( उ० ३१४२ ) इति कन् । यद्वा 'वल्क परि- भाषणे ( चु०प० से० ) । वल्कयति । पचाद्यच् (३।१। १३४ ) । ('वल्कं वल्कलशल्कयोः' ) ॥ ( २ ) ॥ ॥ वलते । बाहुलकारकलः । वल्कं लाति, इति तु स्वामी । यत्तु -व- लतेः कलच्– इति मुकुटः । तन्न । उक्तसूत्रादर्शनात् ॥ ( ३ ) ॥ * ॥ त्रीणि 'त्वचः' ॥ काष्ठं दारु काष्ठमिति ॥ काशते । 'काट दीप्तौ' (भ्वा० आ • सें० ) । 'हनिकुषिनीरमिकाशिभ्य: क्थन्' ( उ० २१ २ ) | 'तितुत्र- ' (७१२१९) इति नेट् । 'काष्ठं दारुणि काष्ठा च प्रकर्षे स्थानमा- त्रके । दिशि दारुहरिद्रायां कालमानप्रभिद्यपि' इति हैमः ॥ ( १ ) ॥ * ॥ दीर्यते । 'दु विदारणे' (ॠया०प० से० ) | सनिजनि' ( उ० ११३ ) इति जुण् । 'पुंनपुंसकयो रुः' इति