पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] व्याख्यासुधाल्यव्याख्यासमेतः । फलवान्फलिनः फली। भसः । 'सालः सर्जतरौ वृक्षमात्रप्राकारयोरपि ' ॥ (९) ॥*॥ पलाशानि सन्त्यस्य । अत इनिः (५/२/११५ ) | 'पलाशी वृक्षरक्षसोः' इति विश्वमेदिन्यौ ॥ (१० ) ॥ ॥ द्रवत्यूर्ध्वम् 'दु गतौ' ( भ्वा० प० अ० ) । मितवादित्वात् ( वा० ३| फलेति ॥ फलाम्यस्य सन्ति । मतुप् (५।२।९५ ) ॥ (१) २।१८० ) डुः ॥ (११)॥*॥ 'समुदाये वृत्ताः शब्दा अवयवे- ॥ * ॥ ‘फलबर्हाभ्यामिनच्' (वा० ५१२/१२२) ॥ (३) ॥ ॥ ध्वपि वर्तन्ते' इति न्यायात् दुः शाखाऽस्यास्ति । 'बुद्रुभ्यां 'अत इनिः' (५/२११५) ॥ (३) ॥॥ त्रीणि 'फलसहित- मः' ( ५॥२॥१०८ ) । 'द्रुमस्तु पादपे पारिजाते किंपुरुषेश्वरे' वृक्षस्य ॥ इति हैमः ॥ (१२) ॥*॥ न गच्छति । 'गम्ऌ गतौ' ( भ्वा० प० अ० ) | पचाद्यच् (३|१|१३४ ) ॥ (१३) ॥ ॥ त्रयोदश 'वृक्षस्य' ॥ वानस्पत्यः फलैः पुष्पात् वानेति ॥ वनस्य पतिः । 'पारस्करप्रभृतीनि' ( ६ ॥१॥ १५७ ) इति सुट् । वनस्पतौ भवः 'दियदित्या-' ८५ ) इति यः ॥ (१) ॥ ॥ पुष्पाजातैः फलैर्हेतुभिः ॥ ॥ एकम् 'पुष्पाजातफलोपलक्षितवृक्षस्य' ॥ प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः ॥ ७ ॥ फुलश्चैते विकसिते प्रफुल्लविति ॥ फलति । 'निफला विशरणे' (भ्वा०प० से० ) । 'जीतः कः' (३।२।१८७ ) | 'आदितच' (७१२।१६) इतीडभावः । 'अनुपसर्गात्फुल्लक्षीब-' ( ८/२/५५ ) इति ४११ | तस्य लः ॥ (७) ॥ * ॥ प्रादिसमासः (वा० २।२।१८ ) | प्रफुकृति वा 'फुल विकसने' (भ्वा०प० से ० ) | अच् ( ३।१।१३४ ) ॥ (१) ॥*॥ ‘उत्फुल्लसंफुल्लयोरुपसंख्यानम् (वा० ८/२/५५ ) 1. 'उत्फुलं करणे स्त्रीणामुत्ताने च विकखरे' ॥ (२) ॥ * ॥ ( ३ ) ॥ ॥ व्यावृत्तः कोशः संकोचोऽस्मात् । 'प्रादिभ्यो धातुजस्य -' (वा० २।२।२४) इति समासः ॥ ॥ मूर्धन्यान्तो वा ॥ (४) ॥॥ कचति । 'कच बन्धने' ( भ्वा० प० से० ) । क्षेपणे केतौ ना केशे स्फुटितेऽन्यवत्’ ॥ (५) ॥*॥ पचाद्यच् ( ३ । १ । १३४) । विगतः कचोऽस्मात् । 'विकचा: स्फुटति 'स्फुट विकसने' (तु ० प० से०) । ‘इगुपध–’ (३॥ इति हैमः ॥ (६) ॥॥ व्यकासीत् । ‘कस गतौ' (भ्वा०प० १।१३५) इति कः। ‘स्फुटो व्यक्तप्रफुल्लयोः । सिते व्याप्ते' से०) । ‘गत्यर्था-' (३।४।७२) इति तैः ॥ ( ८ ) ॥ * ॥ अघै 'प्रफुल्लितवृक्षस्य' ॥ तैरपुष्पाद्वनस्पतिः । तैरिति ॥ 'वनस्पतिर्ना हुमात्रे विना पुष्पं फलिमे' ॥ (१) ॥॥ एकम् 'आम्रादिवृक्षस्य || ओषधिः फलपाकान्ता ओषेति ॥ ओषः फ्लोषो दीप्तिर्वा धीयतेऽत्र | ‘डधाञ् धारणपोषणयोः' (जु० उ० अ० ) । 'कर्मण्यधिकरणे च' (३|३| ९३) इति किः ॥*॥ (‘कृदिकारात्' (०४१४५ ) इति कीषि ‘ओष॑धी’ अपि ) ॥ (१ ) ॥ * ॥ फलपाक एवान्तो यस्याः । रूपभेदात्स्त्रीत्वम् ॥ एकं 'व्रीहियवादेः' ॥ स्यादबन्ध्यः फलेग्रहिः ॥ ६ ॥ स्यादिति ॥ फलानि गृह्ण । 'ग्रह उपादाने' ( क्या ० उ० से० ) 'फलेग्रहिरात्मंभरिश्च' ( ३|२|२६ ) इति साधुः ॥ ( २ ) ॥ ॥ द्वे 'फलसमये फलग्राहकस्य' || बन्ध्योsफलोऽवकेशी च बन्ध्य इति ॥ 'बन्धस्त्वाधौ च बन्धने' । बन्धे साधुः ‘तत्र साधुः’ (४।४।९८) इति यत् । यत्तु मुकुटः– दिगादि- त्वात् (४।३।५४) यत्-इत्याह । तन्न । अस्य सूत्रस्य 'तत्र भवः' ( ४१३१५३ ) इत्यत्र पाठात् । 'तत्र साधुः' इत्यस्य ‘प्राग्धिताद्यत्’ (४।४।७५) इत्यधिकारे पाठात् ॥ (१) ॥*॥ न फलान्यस्य ॥ ( २ ) ॥ * ॥ अवसन्नाः केशा यस्य सोऽवकेशो निष्केशः । सोऽस्ति दृष्टान्तत्वेनास्य | ‘अत इनिः' (५/२।११५)। स यथा निष्केशः । एवमयं निष्फलः । अवकं शून्यमीष्टे तच्छी- १२९ लः । 'सुप्यजासौ-' ( ३ | २|७८ ) इति 'णिनिः' इति वा ॥ (३) ॥ * ॥ त्रीणि 'ऋतावपि फलरहितस्य' ॥ 'फलेग्रहीन्हंसि वनस्पतीनाम्' इति भट्टिः - इति मुकुटः ॥ अमर० १७ स्युरबन्ध्यादयस्त्रिषु | स्युरिति ॥ अबन्ध्यादयो विकसितान्तास्त्रिलिङ्ग्यां स्युः ॥ स्थाणुर्वा ना ध्रुवः शङ्कः स्थेति ॥ तिष्ठतीति स्थाणुः । यत्तु सुभूतिः - धेन्वादि- त्वाः, णत्वं च - इत्याह । तन्न । ‘स्थोः णुः’ ( उ० ३॥ ३७) इति सूत्रस्य सत्त्वात् । धेन्वादिसूत्राभावाञ्च । 'वा ना' इति पुंस्त्वम् । रूपमेदात् क्लीबत्वम् । 'स्थाणुरस्त्री' इति मेदिनी ॥ (१) ॥*॥ ध्रुवति । ‘ध्रुव गतिस्थैर्ययोः’ ( तु॰ वा पाठः । 'स्थाणुः कीले हरे पुमान् । अस्त्री ध्रुवे' इति प० से ० ) । 'इगुपध - ' (३।१।१३५) इति कः । 'ध्रुवो वटे । वसुयोगमिदोः शंभौ शङ्कावुत्तानपादजे । स्थिरे नित्ये निश्चिते च ध्रुवं खेऽजनतर्कयोः । भ्रुवा मूर्वाशालिपर्थ्योः सुग्मेदे गीतभिद्यपि ' इति हैमः ॥ (१) ॥ ॥ शङ्कतेऽस्मात् । 'शकि | ‘खरुशङ्क - ' ( उ० १९३६) १- 'यत्रौषधयो रजन्याम्' इति कुमार:- इति मुकुटः । ‘यत्रान्या ओषधयो म्लायन्ते' इति श्रुतिः ॥ २ - ग्रहिरणार्थः शङ्कायाम् ( भ्वा० आ० से ० ) विकारार्थश्च । तत्र धारणार्थे वृक्ष एव रूढिः । स्वीकारायें तु १ - 'विकसितं सितम्' इति कीचकवषयमकाद्दन्त्यमध्यः - इति मुकुटः ॥