पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ त्वम् । वृक्षाणां सा ॥ (१) ॥ * ॥ एकं 'मन्त्रिणो वेश्या- याश्च गृहस्योपवनस्य' ॥ अमरकोषः । पुमानाक्रीड उद्यानं राज्ञः साधारणं वनम् । अङ्कुरोऽभिनवोद्भिदि ॥ ४॥ पुमानिति ॥ आक्रीडन्त्यत्र | 'क्रीडृ विहारे' ( भ्वा० अङ्कुर ति ॥ अयते । 'अकि लक्षणे' (भ्वा० आ० प० से ० ) । 'हलच' (३|३|१२१) इति घञ् । 'ज्ञेयमाची से० ) । 'मन्दिवाशिमथि- ( उ० ११३८ ) इत्युरच् । 'अ- डमुद्यानम्' इत्यमरमालायां तु क्लीबमुक्तम् ॥ (१) ॥ ॥ उद्या- कुरो रोम्णि सलिले रुधिरेऽभिनवोद्गमे' इति हैमः ॥*॥ म्त्यत्र । 'यां प्रापणे' ( अ० प० अ० ) | अधिकरणे ल्युट् खर्जूरादित्वात् ऊरः 'अङ्कुरश्चाङ्करः प्रोक्तः' इति हलायुधः ॥ (३१३ | ११७) । 'उद्यानं स्यान्निःसरणे वनभेदे प्रयोजने' | ( १ ) ॥ ॥ उद्भिनत्ति भुवम् । 'भिदिर् विदारणे' ( रु० उ० (२) ॥ * ॥ द्वे 'राज्ञः सर्वोपभोग्यवनस्य' ॥ स्यादेतदेव प्रमदवनमन्तःपुरोचितम् ॥ ३ ॥ अ० ) | 'सत्सूद्विष - ' ( ३१२१६१ ) इति विप् | अभिनवश्चा सावुद्भिश्च ॥ (२) ॥ ॥ हे 'नूतनाङ्करस्य' ॥ वृक्षो महीरुहः शाखी विटपी पादपस्तरुः । अनोकहः कुटः सालः पलाशी द्रुद्रुमागमाः ॥ ५ ॥ स्यादिति ॥ प्रमदानां वनम् | ‘डयापोः' (६|३|६३) इति ह्रस्वैः ॥ (१) ॥*॥ ‘यत्र सस्त्रीको राजा क्रीडति तस्य' एकम् ॥ [ द्वितीयं काण्डम् ४९) । ( ‘वन्यं त्रिषु वनोद्भूते स्त्री वनाम्बुसमूहयोः' ) ॥ (१) ॥ * ॥ एकम् 'वनसमूहस्य' | बीभ्यालिरावलिः पङ्किः श्रेणी वीति ॥ विथ्यते । ‘विथृ याचने' (भ्वा० आ० से ० ) । ‘इगुपधारिकत्-' ( उ० ४।१२० ) इतीन् । बाहुलका दीर्घः । 'कृदिकारात्' (ग० ४२११४५) इति वो ङीष् | 'वीथी बर्त्मनि पङ्क्तौ च गृहाङ्गे नाट्यरूपके' इति हैमः ॥ ( १ ) ॥॥ आलति । 'अल भूषणादौ' ( भ्वा० प० से० ) | आङि । इन् ( उ० ४१११८ ) । 'आलिः सख्या वैलीत्वनर्थेषु विश- दाशये' इति हैमः ॥ (२) ॥ * ॥ आ वलति | 'वल संव- रणे' (भ्वा० प० से ० ) | आङि | इन् ( उ० ४ ११८ ) ॥ (३) ॥*॥ पञ्चते । ‘पचि विस्तारे ' ( भ्वा० आ० से ० ) । तिच् (३।३।१७४) । 'पश्छिन्दःश्रेण्यः' इति हैमः ॥ (४) ॥*॥ श्रीयते । ‘श्रिञ् सेवायाम्' ( भ्वा० उ० से ० ) । 'बहि'ि ( उ० ४/५३) इति निः । 'श्रेण्याल्यां कारु- संहतौ' इति हैमः ॥ (५) ॥ * ॥ पञ्च 'सान्तर्पङ्केः' ॥ लेखास्तु राजयः । लेखा इति ॥ लिख्यते । ‘लिख अक्षरविन्यासे' (तु० प॰ से॰)। भिदादौ (३।३।१०४) पाठांदगुणौ । 'लेखो लेख्ये दैवते च लेखा राज्यां लिपावपि' इति हैमः ॥॥ रल- योरेकत्वस्मरणात् 'रेखा' अपि ॥ (१) ॥ ॥ राजति 'राजू दीप्तौ’ (भ्वा० उ० से ० ) । इन् ( उ० ४७११८) । 'वपि - बसि-’ (उ० ४।१२५) इतील् वा । 'राजी रेखायां पौ च' इति हैमः ॥ (२) ॥*॥ द्वे ‘निरन्तरपङ्ग्यपङ्किसाधार णायाः' ॥ बन्या वनसमूहे स्याद् वन्येति ॥ वनानां समूहः । 'पाशादिभ्यो यः' (४|२| वृक्ष इति ॥ वृक्षति | 'वृक्ष वरणे' ( ) । पचायच् (३।१।१३४) वृच्यते वा । 'ओब्रुधू छेदने ' ( तु०प० से ० ) । सक् ( उ० ३१६६ ) ॥ (१) ॥ ॥ मयां रोहति 'रुह बीजज- न्मनि प्रादुर्भावे च ' ( भ्वा० प० अ० ) 1- मूलविभुजादि- खात् ( वा० ३।२।५ ) कः - इति मुकुटः | तन्न | ‘इगुपध-' (३|१|१३५) इत्यस्य सत्त्वात् ॥ ( २ ) ॥ ॥ शाखास्यास्ति । ब्रीह्यादित्वात् (५/२/११६) इनिः । यद्वा अवश्यं शाखति । 'शाख व्याप्तौ ' ( भ्वा०प० से ० ) । आवश्यके णिनिः (३।३। १७०) । 'शाखी स्यात्पादने वेदे तुरुष्काख्यजने पुमान्' ॥ (३) ॥ * ॥ विटपः शाखाविस्तारोऽस्यास्ति । 'अत इनिः--' (५२१११५ ) ॥ (४) ॥ ॥ पादैः पिबति । 'पा पाने' ( भ्वा०प०अ० ) । 'सुपि' (३१२१४) इति कैः । 'पादपः पादपीठेऽद्रौ पादुकायां तु पादपा' इति विश्वः ॥ (५) ॥*॥ तरति । तरन्त्यनेन इति वा । 'तू प्लवनसंतरणयोः' ( भ्वा० प० से ० ) । 'भृमृशीङ्-' ( उ० ११७ ) इत्युः ॥ (६) ॥ * ॥ अनसः शकटस्याकं गतिं हन्ति । 'अन्येष्वपि -' (३|२| १०१) इति इन्तेर्डः ॥ (७) ॥ ॥ कुठति । ‘कुट कौटिल्ये’ ( तु० प० से० ) । पचाद्यच् (३|१|१३४) 'इगुपध-' (३| १।१३५) इति को वा । मुकुटस्तु—‘कौति शब्दायते पक्ष्यत्र’ इति । 'कणेष्टः' बाहुलकात् अन्येभ्योऽपि टः कुटादित्वात् (१|२|१|) डिवे गुणाभावः । बाहुलकान्नेकादेशः—इति वदन् टवर्गद्वितीयं मन्यते । तत्र 'कौति' इति विगृह्य कुट तौदादिकस्य 'कुबते' इति रूपस्य संभवात् ॥ (८) ॥*॥ स- त्वोक्तिः प्रामादिकी । आदादिकस्य 'कौति' इति रूपसंभवात् । ल्यते । ‘षल गतौ’ (भ्वा० प० से० ) । 'अकर्तरि -' (३|३| १४) इति घञ् । मुकुटस्तु – सलति । वायुना चलति । 'ज्वलतिकसन्तेभ्यो णः' (३।१११४०) — इत्याह । तन्न | दन्त्यादेस्तत्र पाठाभावात् । तालव्योष्मादेस्तत्र पाठात् । · १–हस्वाभावोऽपि । ‘प्रविष्टः प्रमदावनम्' इति भट्टिः इति | ‘पुंसि भूरुहमात्रेऽपि सालो वरणसर्जयोः' इति दन्त्यादौ र- मुकुटः ॥ २~~ङीषभावे हस्वान्ता पि 'धनवीथिवी थिम्' इति माधः- इति मुकुटः ॥ ३ -सेतुष्वनथें इति पाठः ॥ १-'पादपो वृक्षपीठयोः' इति हैमः इति वा पाठः ॥