पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनौषधिवर्गः ४ ] उपत्यकाद्रेरीसन्ना भूमिरूर्ध्वमधित्यका ॥ ७ ॥ उपेति ॥ उप आसन्ना | अघि आरूढा । ' उपाधिभ्यां व्यकन्नासन्नारूढयोः' (५|२|३४) इति व्यकन् ॥ ( १ ) ॥ * ॥ एकैकम् 'अद्रेरधऊर्ध्वासन्नभूमेः ॥ धातुर्मनः शिलाद्यद्रे: धातुरिति ॥ दधाति शोभाम् । 'सितानि ' ( उ० १। ६९ ) इति तुन् ॥ ( १ ) ॥ * ॥ 'सुवर्णरूप्यताम्राणि हरितालं मनःशिला | गैरिकाञ्जनकासीससीसलोहाः सहिङ्गुलाः । गन्ध- कोऽभ्रक मित्याद्या धातवो गिरिसंभवाः' ॥ ॥ एकम् 'मनः- शिलादिधातोः' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । १२७ इति ङीष् | यत्तु मुकुटः - अटा वयः पक्षिणोऽत्र । पूर्वव न्ङीष् | संज्ञाशब्दत्वात् 'अनुपसर्जनात्' इति स्त्री न निषेधः - इत्याह । तन्न | अटविशब्दस्य कृदन्तत्वाभावात् । ‘संज्ञाशब्दत्वात्' इति हेतोरप्रयोजकत्वात् समुदायस्यानुपसर्ज- नत्वाच्च ॥ (१) ॥॥ अर्यते । 'ऋगतौ' ( भ्वा०प० ० ) 'अर्तर्नित' ( उ० ३ | १०२ ) इत्यन्यः ॥ ( २ ) ॥ ॥ चेप- तेऽत्र | 'टुवेष्ट कम्पने' ( भ्वा० आ० से ० ) 'वेपितुयोर्ह स्वश्च' ( उ० २१५२ ) इतीनन् । विशेषेण पियन्त्यत्र वा । 'पि गतौ' ( तु० प० से० ) | बाहुलकानक् ॥ (३) ॥॥ गाह्यते । 'गाहू विलोडने' ( भ्वा० आ० से ० ) । बहुलम- न्यत्रापि ' ( उ० २१७८ ) इति युच् । 'कुच्छ्रगहनयोः' गैरिकं तु विशेषतः । 7 निकुञ्जकुऔ वा क्लीबे लतादिपिहितोदरे ॥ ८ ॥ निकुञ्जेति ॥ कावजनि । ‘जनी प्रादुर्भावे' ( दि० आ० से० ) । ‘सप्तम्यां जनेर्डः’ (३१२१ १९७) | पृषोदरादिः (६ | ३ | १०९)।~~कुञ्जन्त्यत्र । 'कुजि अव्यक्ते शब्दे' (भ्वा०प० से॰) । ‘हलश्च’ (३।३।१२१ ) इति घञ् – इति मुकुटः । तन्न । कुँजिधातोर्धातुपाठेऽदर्शनात् । यत्तु 'न्युकादेः' इति कुत्वाभावः - इति तदपि न । 'न्यवादेः' इत्यस्य कुत्वविधा - यकत्वात् । निरत्रोपसर्गान्तरव्यावृत्त्यर्थम् । कुञ्जिरावरणार्थो लोकात्-इति क्षीरस्वामी । ‘कुञ्जोऽस्त्रियां निकुञ्जेऽपि हनौ दन्ते च दन्तिनाम्' इति विश्वः । द्वे 'लतादिभिः पिहि- तस्य स्थानस्य' || गैरीति ॥ गिरौ भवम् इति विग्रहे गिरिकशब्दादण (४) | (७७२ | २२) इति निर्देशाद्धखः । 'गहनं वनदुःखयोः । ३।५३ ) | अव्यविकन्यायात् । अध्यात्मादित्वात् ( वा० ४ गहरे कलिले चापि' इति हैमः ॥ ( ४ ) ॥ ॥ कानयति ३।६० ) ठञ् वा । गैरिकं तु विशेषेण धातुः । धातुशब्देनैव दीपयति स्मरादि 'कनी दीप्तिकान्तिगतिषु' (भ्वा० प०. प्रसिद्धत्वात् । 'गैरिकं धातुरुक्मयोः' ॥ ( १ ) ॥ * ॥ एकम् से० ) | युच् ( उ० २१७८ ) | ल्युः (३।१।१३४) वा । 'धातुविशेषस्य' ॥ 'कं जलम् अननं जीवनमस्य' इति वा । 'काननं तु ब्रह्मास्ये, विपिने गृहे' इति हैमः ॥ (५) ॥ॐ॥ वनति | 'वन संभक्तौ' ( भ्वा०प० से ० ) | पचायच् (३।१११३४ ) ॥ यत्तु - वन्यते । अच् – इति मुकुटः । तन्न । कर्मणि पचायचोऽसं भवात् । 'वनं नपुंसकं नीरे निवासालयकानने' ॥ (६) ॥॥ षट् 'अरण्यस्य' ॥ महारण्यमरण्यानी मद्देति ॥ महच्च तदरण्यं च । ‘सन्महत्-’ (२।१।६१) इति समासः || ( १ ) | || महदरण्यम् । 'हिमारण्ययो-- महत्त्वे (वा० ४११४९) इति ङीषानुकौ ॥ (२) ॥ ॥ द्वे, 'महतो वनस्य' ॥ इति शैलवर्गविवरणम् ॥ अटव्यरण्यं विपिनं गहनं काननं वनम् । अद्रवीति || अन्त्यत्र | 'अट गतौ ' ( भ्वा०प० से ० ) । ‘पद्यटिभ्यामविः’ ( ) । ‘कृदिकारात्- ' (ग० ४॥१॥४५) १——अद्रेरित्यस्य संबन्धिमात्रोपलक्षकत्वादन्यत्रापि ।' 'समुद्रोपत्यका हैमी पर्वताधित्यका पुरी’ इति भट्टिरिति स्वाम्यादयः - इति मुकुटः ॥ २ – ‘अथ शुचादयो त्रजन्ता द्विसप्ततिः परस्सैभाषाः' इति प्रतिज्ञायां द्विसप्ततिसंख्याकथनानुरोधेन जगुः, 'गुजि अव्यक्ते शब्दे' इत्यत्र कुजिरपि पूर्वमासीदिति प्रतिभाति । कुर्जि विना द्विसप्ततिसंख्यानुपप- त्तिरस्त्येव ॥ ३ – 'कुत्वाभावः' इत्युक्त्वा 'न क्कादेः' (७१३१५९) इति हि सूत्रं तेनोपन्यस्तम् । पश्चालेखकादिप्रमादात्तथा पाठो जातः इति सम्यक् । ‘न्यकादीनां च’ इत्येवं सूत्रसत्वेन न्युकादेः' इत्येवं सूत्रस्यानुपलम्भेन 'कुत्वविधायकत्वात्' इत्युक्तिर्यादृशी । तत्तु धीमद्भि- राकलनीयम् ॥ गृहारामास्तु निष्कुटाः ॥ १ ॥ गृहेति ॥ गृहस्यारामाः ॥ (१) ॥ कुटाद्गृहानि- ष्कान्ताः 'निरादयः -' (वा० २१२११८) इति समासः | 'निष्कुटस्तु गृहोद्याने स्यात्केदारकवाटयोः ॥ (२) ॥*॥ द्वे. 'गृहसमीपोपवनस्य' ॥ आरामः स्यादुपवनं कृत्रिमं वनमेव यत् । आरेति ॥ आरमन्त्यत्र | 'हलच' (३|३|१२१ ) इति घञ् ॥ (१) ॥ ॥ उपगतं वनम् । 'प्रादयो गताद्यर्थे' ( वा० २॥२॥१८ ) इति समासः ॥ ( २ ) ॥ ॥ एवकारादकृत्रिमवन- व्युदासः ॥ ॥ द्वे 'कृत्रिमवृक्षसमूहस्य' ॥ अमात्यगणिकागेहोपवने वृक्षवाटिका ॥ २ ॥ अमेति ॥ वढ्यते । 'वट वेष्टने' (भ्वा० प० से ) | 'संज्ञायाम्' (३।३।१०९ ) इति ण्वुल् । 'बुञ्' इति मुकुटस्य. प्रमादः । टाप् (४।१।४) । 'प्रत्ययस्थात् - ' ( ७१३ १४४) इती- १ - गौरादिङीषि (४११॥४१) वनी च । 'स्ववनी संप्रवदस्पिकापि 'का' इति नैषधकाव्यात् इति मुकुटः ॥